ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [146]  56  Bhayanti  bhikkhave  kāmānametaṃ adhivacanaṃ dukkhanti bhikkhave
kāmānametaṃ   adhivacanaṃ   rogoti  bhikkhave  kāmānametaṃ  adhivacanaṃ  gaṇḍoti
bhikkhave   kāmānametaṃ   adhivacanaṃ  sallanti  bhikkhave  kāmānametaṃ  adhivacanaṃ
saṅgoti   bhikkhave   kāmānametaṃ  adhivacanaṃ  paṅkoti  bhikkhave  kāmānametaṃ

--------------------------------------------------------------------------------------------- page299.

Adhivacanaṃ gabbhoti bhikkhave kāmānametaṃ adhivacanaṃ. {146.1} Kasmā ca bhikkhave bhayanti kāmānametaṃ adhivacanaṃ yasmā ca kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi bhayā na parimuccati samparāyikāpi bhayā na parimuccati tasmā bhayanti kāmānametaṃ adhivacanaṃ kasmā ca bhikkhave dukkhanti .pe. rogoti gaṇḍoti sallanti saṅgoti paṅkoti. {146.2} Kasmā ca bhikkhave gabbhoti kāmānametaṃ adhivacanaṃ yasmā ca kāmarāgarattāyaṃ bhikkhave chandarāgavinibaddho diṭṭhadhammikāpi gabbhā na parimuccati samparāyikāpi gabbhā na parimuccati tasmā gabbhoti kāmānametaṃ adhivacananti 1-. Bhayaṃ dukkhañca rogo ca gaṇḍo sallañca saṅgo ca paṅko gabbho ca ubhayaṃ ete kāmā pavuccanti yattha satto puthujjano otiṇṇo sātarūpena puna gabbhāya gacchati yato ca bhikkhu ātāpī sampajaññaṃ na riñcati so imaṃ palipathaṃ duggaṃ atikkamma tathāvidho pajaṃ jātijarūpetaṃ phandamānaṃ avekkhatīti.


             The Pali Tipitaka in Roman Character Volume 23 page 298-299. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6356&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6356&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=146&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=129              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=146              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5999              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5999              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]