ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [32]  Imaṃ  bhikkhave  rattiṃ  aññatarā  .pe. Maṃ etadavoca sattime
bhante    dhammā    bhikkhuno    aparihānāya   saṃvattanti   katame   satta
satthugāravatā      dhammagāravatā      saṅghagāravatā      sikkhāgāravatā
samādhigāravatā   sovacassatā   kalyāṇamittatā   ime  kho  bhante  satta
dhammā  bhikkhuno  aparihānāya  saṃvattantīti  idamavoca  bhikkhave  sā devatā
idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
     {32.1}  Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca imassa
kho  ahaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ  vitthārena  atthaṃ
ājānāmi    idha   bhante   bhikkhu   attanā   ca   satthugāravo   hoti
satthugāravatāya   ca   vaṇṇavādī   ye   caññe   bhikkhū   na  satthugāravā
te   ca   satthugāravatāya   samādapeti   ye  caññe  bhikkhū  satthugāravā
tesañca   vaṇṇaṃ   bhaṇati   bhūtaṃ   tacchaṃ  kālena  attanā  ca  dhammagāravo
hoti   .pe.   saṅghagāravo   hoti   sikkhāgāravo  hoti  samādhigāravo
hoti     suvaco     hoti    kalyāṇamitto    hoti    kalyāṇamittatāya
Ca    vaṇṇavādī    ye   caññe   bhikkhū   na   kalyāṇamittā   te   ca
kalyāṇamittatāya    samādapeti    ye    caññe    bhikkhū   kalyāṇamittā
tesañca  vaṇṇaṃ  bhaṇati  bhūtaṃ  tacchaṃ  kālena  1-  imassa  kho  ahaṃ  bhante
bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
     {32.2}  Sādhu  sādhu  sārīputta  sādhu  kho  tvaṃ  sārīputta imassa
mayā   saṅkhittena   bhāsitassa   evaṃ  vitthārena  atthaṃ  ājānāsi  idha
sārīputta   bhikkhu   attanā   ca   satthugāravo  hoti  satthugāravatāya  ca
vaṇṇavādī   ye   caññe  bhikkhū  na  satthugāravā  te  ca  satthugāravatāya
samādapeti    ye    caññe    bhikkhū    satthugāravā    tesañca   vaṇṇaṃ
bhaṇati   bhūtaṃ   tacchaṃ   kālena   attanā   ca  dhammagāravo  hoti  .pe.
Saṅghagāravo  hoti  sikkhāgāravo  hoti  samādhigāravo  hoti  suvaco hoti
kalyāṇamitto    hoti   kalyāṇamittatāya   ca   vaṇṇavādī   ye   caññe
bhikkhū   na   kalyāṇamittā   te   ca   kalyāṇamittatāya  samādapeti  ye
caññe    bhikkhū    kalyāṇamittā   tesañca   vaṇṇaṃ   bhaṇati   bhūtaṃ   tacchaṃ
kālena   2-  imassa  kho  sārīputta  mayā  saṅkhittena  bhāsitassa  evaṃ
vitthārena attho daṭṭhabboti.



             The Pali Tipitaka in Roman Character Volume 23 page 31-32. https://84000.org/tipitaka/read/roman_read.php?B=23&A=655              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=655              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=32&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=32              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]