ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [32]  Imaṃ  bhikkhave  rattiṃ  aññatarā  .pe. Maṃ etadavoca sattime
bhante    dhammā    bhikkhuno    aparihānāya   saṃvattanti   katame   satta
satthugāravatā      dhammagāravatā      saṅghagāravatā      sikkhāgāravatā
samādhigāravatā   sovacassatā   kalyāṇamittatā   ime  kho  bhante  satta
dhammā  bhikkhuno  aparihānāya  saṃvattantīti  idamavoca  bhikkhave  sā devatā
idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
     {32.1}  Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca imassa
kho  ahaṃ  bhante  bhagavatā  saṅkhittena  bhāsitassa  evaṃ  vitthārena  atthaṃ
ājānāmi    idha   bhante   bhikkhu   attanā   ca   satthugāravo   hoti
satthugāravatāya   ca   vaṇṇavādī   ye   caññe   bhikkhū   na  satthugāravā
te   ca   satthugāravatāya   samādapeti   ye  caññe  bhikkhū  satthugāravā
tesañca   vaṇṇaṃ   bhaṇati   bhūtaṃ   tacchaṃ  kālena  attanā  ca  dhammagāravo
hoti   .pe.   saṅghagāravo   hoti   sikkhāgāravo  hoti  samādhigāravo
hoti     suvaco     hoti    kalyāṇamitto    hoti    kalyāṇamittatāya

--------------------------------------------------------------------------------------------- page32.

Ca vaṇṇavādī ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena 1- imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. {32.2} Sādhu sādhu sārīputta sādhu kho tvaṃ sārīputta imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi idha sārīputta bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena attanā ca dhammagāravo hoti .pe. Saṅghagāravo hoti sikkhāgāravo hoti samādhigāravo hoti suvaco hoti kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena 2- imassa kho sārīputta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.


             The Pali Tipitaka in Roman Character Volume 23 page 31-32. https://84000.org/tipitaka/read/roman_read.php?B=23&A=655&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=655&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=32&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=32              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]