ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [160]  70  Athakho  aññataro bhikkhu yena bhagavā tenupasaṅkami .pe.
Ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ  etadavoca  sādhu me bhante
bhagavā   saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato  dhammaṃ  sutvā  eko
vūpakaṭṭho  appamatto ātāpī pahitatto vihareyyanti. Evameva panidhekacce
moghapurisā    maññeva    ajjhesanti   dhamme   ca   bhāsite   mamaññeva
anubandhitabbaṃ   maññantīti   desetu  me  bhante  bhagavā  saṅkhittena  dhammaṃ
desetu   sugato   saṅkhittena   dhammaṃ  appevanāmāhaṃ  bhagavato  bhāsitassa
atthaṃ  ājāneyyaṃ  appevanāmāhaṃ  bhagavato  bhāsitassa  dāyādo  assanti
Tasmātiha   te   bhikkhu   evaṃ   sikkhitabbaṃ   ajjhattaṃ   me   cittaṃ  ṭhitaṃ
bhavissati   susaṇṭhitaṃ   na   cuppannā   pāpakā   akusalā   dhammā   cittaṃ
pariyādāya   ṭhassantīti   evañhi   te  bhikkhu  sikkhitabbaṃ  yato  kho  te
bhikkhu   ajjhattaṃ   cittaṃ   ṭhitaṃ   hoti   susaṇṭhitaṃ   na  cuppannā  pāpakā
akusalā   dhammā   cittaṃ   pariyādāya   tiṭṭhanti  tato  te  bhikkhu  evaṃ
sikkhitabbaṃ   mettā   me   cetovimutti   bhāvitā   bhavissati   bahulīkatā
yānīkatā   vatthukatā   anuṭṭhitā   paricitā   susamāraddhāti  evañhi  te
bhikkhu   sikkhitabbaṃ   yato   kho   te  bhikkhu  ayaṃ  samādhi  evaṃ  bhāvito
hoti  bahulīkato  tato  tvaṃ  bhikkhu  imaṃ  samādhiṃ  savitakkampi  savicāraṃ  1-
bhāveyyāsi  avitakkampi  vicāramattaṃ 2- bhāveyyāsi avitakkampi avicāraṃ 3-
bhāveyyāsi     sappītikampi    bhāveyyāsi    nippītikampi    bhāveyyāsi
sātasahagatampi bhāveyyāsi upekkhāsahagatampi bhāveyyāsi
     {160.1} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito
tato  te  bhikkhu  evaṃ  sikkhitabbaṃ karuṇā me cetovimutti .pe. Muditā me
cetovimutti  .pe.  upekkhā  me  cetovimutti bhāvitā bhavissati bahulīkatā
yānīkatā   vatthukatā   anuṭṭhitā   paricitā   susamāraddhāti  evañhi  te
bhikkhu sikkhitabbaṃ
     {160.2} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato
tato   tvaṃ   bhikkhu   imaṃ   samādhiṃ   savitakkampi   savicāraṃ   bhāveyyāsi
avitakkampi   vicāramattaṃ   bhāveyyāsi   avitakkampi  avicāraṃ  bhāveyyāsi
sappītikampi    bhāveyyāsi    nippītikampi    bhāveyyāsi    sātasahagatampi
@Footnote: 1 Ma. savitakkasavicārampi. evamuparipi .   2 Ma. avitakkavicāramattampi.
@evamuparipi. 3 Ma. avitakkaavicārampi. evamuparipi.
Bhāveyyāsi upekkhāsahagatampi bhāveyyāsi
     {160.3} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito
tato   te   bhikkhu   evaṃ   sikkhitabbaṃ   kāye  kāyānupassī  viharissāmi
ātāpī    sampajāno    satimā   vineyya   loke   abhijjhādomanassanti
evañhi te bhikkhu sikkhitabbaṃ
     {160.4} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato
tato  tvaṃ  bhikkhu  imaṃ  samādhiṃ  savitakkampi  savicāraṃ bhāveyyāsi avitakkampi
vicāramattaṃ   bhāveyyāsi   avitakkampi   avicāraṃ  bhāveyyāsi  sappītikampi
bhāveyyāsi    nippītikampi    bhāveyyāsi    sātasahagatampi   bhāveyyāsi
upekkhāsahagatampi bhāveyyāsi
     {160.5} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito
tato  te  bhikkhu  evaṃ  sikkhitabbaṃ  vedanāsu  .pe. Citte .pe. Dhammesu
dhammānupassī   viharissāmi   ātāpī   sampajāno  satimā  vineyya  loke
abhijjhādomanassanti evañhi te bhikkhu sikkhitabbaṃ
     {160.6} yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato
tato  tvaṃ  bhikkhu  imaṃ  samādhiṃ  savitakkampi  savicāraṃ bhāveyyāsi avitakkampi
vicāramattaṃ   bhāveyyāsi   avitakkampi   avicāraṃ  bhāveyyāsi  sappītikampi
bhāveyyāsi    nippītikampi    bhāveyyāsi    sātasahagatampi   bhāveyyāsi
upekkhāsahagatampi bhāveyyāsi.
     {160.7}  Yato  kho  te  bhikkhu  ayaṃ  samādhi  evaṃ bhāvito hoti
subhāvito  tato  tvaṃ  bhikkhu  yena  yeneva  tagghasi  1-  phāsu 2- yeva
tagghasi    3-    yattha    yattha    ṭhassasi   phāsuyeva   ṭhassasi   yattha
yattha    nisīdissasi    phāsuyeva    nisīdissasi    yattha    yattha   seyyaṃ
@Footnote: 1-3 Ma. gagghasi .   2 Ma. phāsuṃyeva. evamuparipi.
Kappissasi 1- phāsuyeva seyyaṃ kappissasīti  1-.
     {160.8}  Athakho  so  bhikkhu  bhagavatā  iminā ovādena ovadito
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  athakho
so   bhikkhu   eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  viharanto
nacirasseva   yassatthāya   kulaputtā   samma   dve  agārasmā  anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    vihāsi    khīṇā    jāti   vusitaṃ
brahmacariyaṃ     kataṃ     karaṇīyaṃ    nāparaṃ    itthattāyāti    abbhaññāsi
aññataro ca pana so bhikkhu arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 23 page 308-311. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6558              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6558              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=160&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=136              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=160              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6032              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6032              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]