ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [161]  71  Ekaṃ  samayaṃ  bhagavā  gayāyaṃ  viharati gayāsīse. Tatra
kho   bhagavā   bhikkhū   āmantesi   bhikkhavoti  .pe.  bhagavā  etadavoca
pubbāhaṃ    bhikkhave    sambodhā   anabhisambuddho   bodhisattova   samāno
obhāsaṃpi 2- kho sañjānāmi no ca rūpāni passāmi
     {161.1}  tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva
sañjāneyyaṃ  rūpāni  ca  passeyyaṃ  evamme  idaṃ  ñāṇadassanaṃ  parisuddhataraṃ
assāti  so  kho ahaṃ bhikkhave aparena samayena appamatto ātāpī pahitatto
viharanto  obhāsañceva  sañjānāmi  rūpāni  ca  passāmi  no ca kho tāhi
devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi
     {161.2}  tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva
sañjāneyyaṃ  rūpāni  ca  passeyyaṃ  tāhi  ca  devatāhi  saddhiṃ santiṭṭheyyaṃ
@Footnote: 1 Ma. kappessasi .   2 Ma. obhāsaññeva.

--------------------------------------------------------------------------------------------- page312.

Sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ evamme idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti so kho ahaṃ bhikkhave aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi rūpāni ca passāmi tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi no ca kho tā devatā jānāmi imā devatā amukamhā vā amukamhā vā devanikāyāti {161.3} tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti evamme idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti so kho ahaṃ bhikkhave aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi rūpāni ca passāmi tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi tā ca devatā jānāmi imā devatā amukamhā vā amukamhā vā devanikāyāti no ca kho tā devatā jānāmi imā devatā imassa kammassa vipākena ito cutā tattha upapannāti tā ca devatā jānāmi imā devatā imassa kammassa vipākena ito cutā tattha upapannāti no ca kho tā devatā jānāmi imā devatā [1]- evamāhārā evaṃsukhadukkhapaṭisaṃvediniyoti tā ca devatā jānāmi imā devatā 1- evamāhārā evaṃsukhadukkha- paṭisaṃvediniyoti no ca kho tā devatā jānāmi imā devatā @Footnote: 1 Ma. imassa kammassa vipākena.

--------------------------------------------------------------------------------------------- page313.

Evaṃdīghāyukā evaṃciraṭṭhitikāti tā ca devatā jānāmi imā devatā evaṃdīghāyukā evaṃciraṭṭhitikāti no ca kho tā devatā jānāmi yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti {161.4} tassa mayhaṃ bhikkhave etadahosi sace kho ahaṃ obhāsañceva sañjāneyyaṃ rūpāni ca passeyyaṃ tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ sallapeyyaṃ sākacchaṃ samāpajjeyyaṃ tā ca devatā jāneyyaṃ imā devatā amukamhā vā amukamhā vā devanikāyāti tā ca devatā jāneyyaṃ imā devatā imassa kammassa vipākena ito cutā tattha upapannāti tā ca devatā jāneyyaṃ imā devatā evamāhārā evaṃsukhadukkhapaṭisaṃvediniyoti tā ca devatā jāneyyaṃ imā devatā evaṃdīghāyukā evaṃciraṭṭhitikāti tā ca devatā jāneyyaṃ yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti evamme idaṃ ñāṇadassanaṃ parisuddhataraṃ assāti {161.5} so kho ahaṃ bhikkhave aparena samayena appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi rūpāni ca passāmi tāhi ca devatāhi saddhiṃ santiṭṭhāmi sallapāmi sākacchaṃ samāpajjāmi tā ca devatā jānāmi imā devatā amukamhā vā amukamhā vā devanikāyāti tā ca devatā jānāmi imā devatā imassa kammassa vipākena ito cutā tattha upapannāti tā ca devatā jānāmi imā devatā evamāhārā evaṃsukhadukkhapaṭisaṃvediniyoti

--------------------------------------------------------------------------------------------- page314.

Tā ca devatā jānāmi imā devatā evaṃdīghāyukā evaṃciraṭṭhitikāti tā ca devatā jānāmi yadi vā me tāhi devatāhi saddhiṃ sannivutthapubbaṃ yadi vā na sannivutthapubbanti {161.6} yāvakīvañca me bhikkhave evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ na suvisuddhaṃ ahosi neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ yato ca kho me bhikkhave evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇadassanaṃ suvisuddhaṃ ahosi athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ ñāṇañca pana me dassanaṃ udapādi akuppā me cetovimutti ayamantimā jāti natthidāni punabbhavoti.


             The Pali Tipitaka in Roman Character Volume 23 page 311-314. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6622&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6622&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=161&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=137              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=161              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6066              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6066              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]