ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [162]  72  Aṭṭhimāni  bhikkhave  abhibhāyatanāni  .  katamāni  aṭṭha
ajjhattaṃ    rūpasaññī    eko    bahiddhā    rūpāni   passati   parittāni
suvaṇṇadubbaṇṇāni   tāni   abhibhuyya   jānāmi   passāmīti  evaṃsaññī  hoti
idaṃ   paṭhamaṃ   abhibhāyatanaṃ   .  ajjhattaṃ  rūpasaññī  eko  bahiddhā  rūpāni
passati    appamāṇāni    suvaṇṇadubbaṇṇāni    tāni    abhibhuyya   jānāmi
passāmīti  evaṃsaññī  hoti  idaṃ  dutiyaṃ  abhibhāyatanaṃ  .  ajjhattaṃ  arūpasaññī
eko     bahiddhā    rūpāni    passati    parittāni    suvaṇṇadubbaṇṇāni
tāni     abhibhuyya    jānāmi    passāmīti    evaṃsaññī    hoti    idaṃ
@Footnote: 1 Ma. abhisambuddhoti. evamuparipi.
Tatiyaṃ   abhibhāyatanaṃ   .   ajjhattaṃ   arūpasaññī   eko   bahiddhā  rūpāni
passati    appamāṇāni    suvaṇṇadubbaṇṇāni    tāni    abhibhuyya   jānāmi
passāmīti   evaṃsaññī   hoti   idaṃ   catutthaṃ   abhibhāyatanaṃ   .   ajjhattaṃ
arūpasaññī    eko    bahiddhā    rūpāni   passati   nīlāni   nīlavaṇṇāni
nīlanidassanāni    nīlanibhāsāni    tāni    abhikuyya    jānāmi   passāmīti
evaṃsaññī   hoti   idaṃ   pañcamaṃ   abhibhāyatanaṃ   .   ajjhattaṃ   arūpasaññī
eko   bahiddhā   rūpāni   passati   pītāni   pītavaṇṇāni   pītanidassanāni
pītanibhāsāni    tāni   abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti
idaṃ   chaṭṭhaṃ   abhibhāyatanaṃ  .  ajjhattaṃ  arūpasaññī  eko  bahiddhā  rūpāni
passati        lohitakāni       lohitakavaṇṇāni       lohitakanidassanāni
lohitakanibhāsāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti   idaṃ   sattamaṃ  abhibhāyatanaṃ  .  ajjhattaṃ  arūpasaññī  eko  bahiddhā
rūpāni     passati     odātāni    odātavaṇṇāni    odātanidassanāni
odātanibhāsāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti idaṃ aṭṭhamaṃ abhibhāyatanaṃ. Imāni kho bhikkhave aṭṭha abhibhāyatanānīti.



             The Pali Tipitaka in Roman Character Volume 23 page 314-315. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6690              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6690              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=162&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=138              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=162              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6076              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6076              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]