ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [167]   77   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ    .    athakho    bhagavā    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya    vesāliṃ    piṇḍāya    pāvisi    vesāliyaṃ   piṇḍāya
caritvā     pacchābhattaṃ     piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ
āmantesi    gaṇhāhi    ānanda   nisīdanaṃ   yena   pāvālacetiyaṃ   1-
tenupasaṅkamissāma   divāvihārāyāti   .   evaṃ  bhanteti  kho  āyasmā
ānando   bhagavato   paṭissuṇitvā   nisīdanaṃ   ādāya   bhagavantaṃ  piṭṭhito
piṭṭhito anubandhi.
     {167.1} Athakho bhagavā yena pāvālacetiyaṃ tenupasaṅkami upasaṅkamitvā
paññatte   āsane   nisīdi   nisajja   kho   bhagavā  āyasmantaṃ  ānandaṃ
āmantesi   ramaṇīyā   ānanda   vesālī   ramaṇīyaṃ   udenacetiyaṃ  ramaṇīyaṃ
gotamakacetiyaṃ     ramaṇīyaṃ     bahuputtakacetiyaṃ     ramaṇīyaṃ    sattambacetiyaṃ
ramaṇīyaṃ   sārandadacetiyaṃ   ramaṇīyaṃ   pāvālacetiyaṃ   yassa  kassaci  ānanda
cattāro   iddhipādā  bhāvitā  bahulīkatā  yānīkatā  vatthukatā  anuṭṭhitā
paricitā   susamāraddhā  ākaṅkhamāno  so  ānanda  kappaṃ  vā  tiṭṭheyya
kappāvasesaṃ  vā  tathāgatassa  kho  ānanda  cattāro  iddhipādā bhāvitā
bahulīkatā    yānīkatā    vatthukatā    anuṭṭhitā   paricitā   susamāraddhā
ākaṅkhamāno  ānanda  tathāgato  kappaṃ  vā tiṭṭheyya kappāvasesaṃ vāti.
Evampi  kho  āyasmā  ānando  bhagavatā  oḷārike nimitte kariyamāne
@Footnote: 1 Ma. cāpālaṃ cetiyaṃ. Yu. cāpālacetiyaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page319.

Oḷārike obhāse kariyamāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu bhante sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto. {167.2} Dutiyampi kho bhagavā . tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi ramaṇīyā ānanda vesālī ramaṇīyaṃ udenacetiyaṃ ramaṇīyaṃ gotamakacetiyaṃ ramaṇīyaṃ bahuputtakacetiyaṃ ramaṇīyaṃ sattambacetiyaṃ ramaṇīyaṃ sārandadacetiyaṃ ramaṇīyaṃ pāvālacetiyaṃ yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā .pe. ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti evampi kho āyasmā ānando bhagavatā oḷārike nimitte kariyamāne oḷārike obhāse kariyamāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu bhante sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto. {167.3} Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi gaccha tvaṃ ānanda yassa dāni kālaṃ maññasīti . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi. {167.4} Athakho māro pāpimā acirapakkante āyasmante ānande

--------------------------------------------------------------------------------------------- page320.

Bhagavantaṃ etadavoca {167.5} parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti 1- paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi bhante bhikkhū bhagavato sāvakā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti {167.6} parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti .pe. yāva me upāsakā na sāvakā bhavissanti .pe. yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānu- dhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ @Footnote: 1 Ma. desessanti. evamuparipi.

--------------------------------------------------------------------------------------------- page321.

Uggahetvā ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi bhante upāsikā bhagavato sāvikā viyattā vinītā visāradā pattayogakkhemā bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti {167.7} parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me idaṃ brahmacariyaṃ na iddhañceva bhavissati phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitanti etarahi bhante bhagavato brahmacariyaṃ iddhañceva phītañca vitthārikaṃ bāhujaññaṃ puthubhūtaṃ yāva devamanussehi suppakāsitaṃ parinibbātudāni bhante bhagavā parinibbātu sugato parinibbānakālodāni bhante bhagavatoti . appossuko tvaṃ pāpima hohi naciraṃ tathāgatassa parinibbānaṃ bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti athakho bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ ossajji ossajjite

--------------------------------------------------------------------------------------------- page322.

Bhagavatā āyusaṅkhāre mahā bhūmicālo ahosi bhiṃsanako salomahaṃso devadundubhiyo ca phaliṃsu athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi tulamatulañca sambhavaṃ bhavasaṅkhāramavassajji muni ajjhattarato samāhito abhindi kavacamivattasambhavanti. {167.8} Athakho āyasmato ānandassa etadahosi mahā vatāyaṃ bhūmicālo sumahā vatāyaṃ bhūmicālo bhiṃsanako salomahaṃso devadundubhiyo ca phaliṃsu ko nu kho hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca mahā vatāyaṃ bhante bhūmicālo sumahā vatāyaṃ bhante bhūmicālo bhiṃsanako salomahaṃso devadundubhiyo ca phaliṃsu ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātubhāvāyāti. {167.9} Aṭṭhime ānanda hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāya katame aṭṭha yaṃ ānanda mahāpaṭhavī udake patiṭṭhitā udakaṃ vāte patiṭṭhitaṃ vāto ākāsaṭṭho hoti so ānanda samayo yaṃ mahāvātā vāyanti mahāvātā vāyantā udakaṃ kampenti udakaṃ kampitaṃ paṭhaviṃ kampeti ayaṃ ānanda paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātubhāvāya . puna caparaṃ ānanda samaṇo vā

--------------------------------------------------------------------------------------------- page323.

Brāhmaṇo vā iddhimā cetovasippatto devatā vā mahiddhikā mahānubhāvā tassa parittā paṭhavīsaññā bhāvitā hoti appamāṇā āposaññā so imaṃ paṭhaviṃ kampeti saṃkampeti sampakampeti [1]- ayaṃ ānanda dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātubhāvāya. {167.10} Puna caparaṃ ānanda yadā bodhisatto tusitā kāyā cavitvā sato sampajāno mātu kucchiṃ okkamati tadāyaṃ paṭhavī kampati saṃkampati sampakampati ayaṃ ānanda tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātubhāvāya. {167.11} Puna caparaṃ ānanda yadā bodhisatto sato sampajāno mātu kucchismā nikkhamati tadāyaṃ paṭhavī kampati saṃkampati sampakampati ayaṃ ānanda catuttho hetu catuttho paccayo mahato bhūmicālassa pātubhāvāya. {167.12} Puna caparaṃ ānanda yadā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati tadāyaṃ paṭhavī kampati saṃkampati sampakampati ayaṃ ānanda pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātubhāvāya . puna caparaṃ ānanda yadā tathāgato anuttaraṃ dhammacakkaṃ pavatteti tadāyaṃ paṭhavī kampati saṃkampati sampakampati ayaṃ ānanda chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātubhāvāya. {167.13} Puna caparaṃ ānanda yadā tathāgato sato sampajāno āyusaṅkhāraṃ ossajjati tadāyaṃ paṭhavī kampati saṃkampati sampakampati ayaṃ ānanda sattamo hetu sattamo paccayo mahato bhūmicālassa pātubhāvāya. {167.14} Puna caparaṃ ānanda yadā tathāgato anupādisesāya @Footnote: 1 Ma. sampavedeti. evamīdisesu ṭhānesupi.

--------------------------------------------------------------------------------------------- page324.

Nibbānadhātuyā parinibbāyati tadāyaṃ paṭhavī kampati saṃkampati sampakampati ayaṃ ānanda aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātubhāvāya . ime kho ānanda aṭṭha hetū aṭṭha paccayā mahato bhūmicālassa pātubhāvāyāti. Cālavaggo dutiyo tassuddānaṃ icchā alañca saṅkhittaṃ bhayā abhibhunā te 1- saha vimokkho dve ca vohārā parisā bhūmicālena cāti. ----------


             The Pali Tipitaka in Roman Character Volume 23 page 318-324. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6761&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6761&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=167&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=143              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=167              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6177              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6177              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]