ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [174]   84  Tatra  kho  ayasma  sariputto  bhikkhu  amantesi
avuso  bhikkhaveti  .  avusoti  kho  te  bhikkhu  ayasmato sariputtassa
paccassosum  .  ayasma  sariputto  etadavoca  atthime avuso puggala
santo samvijjamana lokasmim. Katame attha.
     {174.1}  Idhavuso  bhikkhuno  pavivittassa  viharato nirayattavuttino
iccha   uppajjati  labhaya  so  utthahati  ghatati  vayamati  labhaya  tassa
utthahato  ghatato  vayamato  labhaya  labho  nuppajjati so tena alabhena
socati   kilamati   paridevati   urattali   kandati  sammoham  apajjati  ayam
vuccatavuso   bhikkhu   iccho   viharati   labhaya  utthahati  ghatati  vayamati
labhaya na ca labhi soci ca paridevi ca cuto ca saddhamma.
     {174.2}    Idha    panavuso    bhikkhuno   pavivittassa   viharato
nirayattavuttino  iccha  uppajjati  labhaya  so  utthahati  ghatati  vayamati
labhaya  tassa  utthahato  ghatato  vayamato  labhaya  labho uppajjati so

--------------------------------------------------------------------------------------------- page338.

Tena labhena majjati pamajjati pamadamapajjati ayam vuccatavuso bhikkhu iccho viharati labhaya utthahati ghatati vayamati labhaya labhi ca madi ca pamadi ca cuto ca saddhamma. {174.3} Idha panavuso bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya so na utthahati na ghatati na vayamati labhaya tassa anutthahato aghatato avayamato labhaya labho nuppajjati so tena alabhena socati kilamati paridevati urattali kandati sammoham apajjati ayam vuccatavuso bhikkhu iccho viharati labhaya na utthahati na ghatati na vayamati labhaya na ca labhi soci ca paridevi ca cuto ca saddhamma. {174.4} Idha panavuso bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya so na utthahati na ghatati na vayamati labhaya tassa anutthahato aghatato avayamato labhaya labho uppajjati so tena labhena majjati pamajjati pamadamapajjati ayam vuccatavuso bhikkhu iccho viharati labhaya na utthahati na ghatati na vayamati labhaya labhi ca madi ca pamadi ca cuto ca saddhamma. {174.5} Idha panavuso bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya so utthahati ghatati vayamati labhaya tassa utthahato ghatato vayamato labhaya labho nuppajjati so tena alabhena na socati na kilamati na paridevati na urattali kandati na

--------------------------------------------------------------------------------------------- page339.

Sammoham apajjati ayam vuccatavuso bhikkhu iccho viharati labhaya utthahati ghatati vayamati labhaya na ca labhi na ca soci na ca paridevi accuto ca saddhamma. {174.6} Idha panavuso bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya so utthahati ghatati vayamati labhaya tassa utthahato ghatato vayamato labhaya labho uppajjati so tena labhena na majjati na pamajjati na pamadamapajjati ayam vuccatavuso bhikkhu iccho viharati labhaya utthahati ghatati vayamati labhaya labhi ca na ca madi na ca pamadi accuto ca saddhamma. {174.7} Idha panavuso bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya so na utthahati na ghatati na vayamati labhaya tassa anutthahato aghatato avayamato labhaya labho nuppajjati so tena alabhena na socati na kilamati na paridevati na urattali kandati na sammoham apajjati ayam vuccatavuso bhikkhu iccho viharati labhaya na utthahati na ghatati na vayamati labhaya na ca labhi na ca soci na ca paridevi accuto ca saddhamma. {174.8} Idha panavuso bhikkhuno pavivittassa viharato nirayattavuttino iccha uppajjati labhaya so na utthahati na ghatati na vayamati labhaya tassa anutthahato aghatato avayamato labhaya labho uppajjati so tena labhena na majjati na pamajjati na pamadamapajjati ayam

--------------------------------------------------------------------------------------------- page340.

Vuccatavuso bhikkhu iccho viharati labhaya na utthahati na ghatati na vayamati labhaya labhi ca na ca madi na ca pamadi accuto ca saddhamma. Ime kho avuso attha puggala santo samvijjamana lokasminti.


             The Pali Tipitaka in Roman Character Volume 23 page 337-340. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7161&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7161&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=174&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=150              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=174              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]