ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [175]  85  Tatra  kho āyasmā sārīputto bhikkhū āmantesi .pe.
Chahāvuso   dhammehi   samannāgato   bhikkhu  alaṃ  attano  alaṃ  paresaṃ .
Katamehi  chahi  .  idhāvuso  bhikkhu  khippanisanti  ca  hoti  kusalesu dhammesu
sutānañca  dhammānaṃ  dhārakajātiko  hoti  dhatānañca dhammānaṃ atthūpaparikkhī 1-
hoti      atthamaññāya     dhammamaññāya     dhammānudhammapaṭipanno     ca
hoti   kalyāṇavāco   ca   hoti   kalyāṇavākkaraṇo   poriyā  vācāya
samannāgato   vissaṭṭhāya   anelagaḷāya  atthassa  viññāpaniyā  sandassako
ca  hoti  samādapako  samuttejako  sampahaṃsako  sabrahmacārīnaṃ. Imehi kho
āvuso chahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
     [176]  86  Pañcahāvuso dhammehi samannāgato bhikkhu alaṃ attano alaṃ
paresaṃ  .  katamehi  pañcahi  .  idhāvuso  bhikkhu  na  heva kho khippanisanti
ca   hoti   kusalesu   dhammesu   sutānañca  dhammānaṃ  dhārakajātiko  hoti
dhatānañca    dhammānaṃ    atthūpaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno    ca    hoti   kalyāṇavāco   ca   hoti   .pe.
Sandassako   ca   hoti   .pe.  sabrahmacārīnaṃ  .  imehi  kho  āvuso
pañcahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
     [177]  87  Catūhāvuso  dhammehi samannāgato bhikkhu alaṃ attano no
@Footnote: 1 Ma. atthūpaparikkhitā. evamuparipi.

--------------------------------------------------------------------------------------------- page341.

Paresaṃ . katamehi catūhi . idhāvuso bhikkhu khippanisanti ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti no ca kalyāṇavāco hoti .pe. No ca sandassako hoti .pe. Sabrahmacārīnaṃ . imehi kho āvuso catūhi dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ. [178] 88 Catūhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano . katamehi catūhi . idhāvuso bhikkhu khippanisanti ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti kalyāṇavāco ca hoti .pe. sandassako ca hoti .pe. sabrahmacārīnaṃ . imehi kho āvuso catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano. [179] 89 Tīhāvuso dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ . katamehi tīhi . idhāvuso bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti no ca kalyāṇavāco hoti .pe. no ca sandassako hoti .pe. sabrahmacārīnaṃ . imehi kho āvuso tīhi dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ.

--------------------------------------------------------------------------------------------- page342.

[180] 90 Tīhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano . katamehi tīhi. Idhāvuso bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti kalyāṇavāco ca hoti .pe. atthassa viññāpaniyā sandassako ca hoti .pe. sabrahmacārīnaṃ . imehi kho āvuso tīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano. [181] 91 Dvīhāvuso dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ . katamehi dvīhi. Idhāvuso bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti no ca kalyāṇavāco hoti .pe. no ca sandassako hoti .pe. sabrahmacārīnaṃ . imehi kho āvuso dvīhi dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ. [182] 92 Dvīhāvuso dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano . katamehi dvīhi . idhāvuso bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthūpaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya

--------------------------------------------------------------------------------------------- page343.

Atthassa viññāpaniyā sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ . imehi kho āvuso dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ no attanoti.


             The Pali Tipitaka in Roman Character Volume 23 page 340-343. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7217&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7217&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=175&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=151              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=175              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]