ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [189]   99   Sace   bhikkhave   aññatitthiyā  paribbājakā  evaṃ
puccheyyuṃ   kiṃmūlakā   āvuso   sabbe  dhammā  kiṃsambhavā  sabbe  dhammā
kiṃsamudayā    sabbe    dhammā   kiṃsamosaraṇā   sabbe   dhammā   kiṃpamukhā
sabbe    dhammā   kiṃādhipateyyā   sabbe   dhammā   kiṃuttarā   sabbe
dhammā   kiṃsārā   sabbe   dhammāti   evaṃ   puṭṭhā   tumhe   bhikkhave
tesaṃ    aññatitthiyānaṃ    paribbājakānaṃ    kinti   byākareyyāthāti  .
Bhagavaṃmūlakā    no    bhante    dhammā    bhagavaṃnettikā    bhagavaṃpaṭisaraṇā
sādhu    bhante    bhagavantaṃyeva   paṭibhātu   etassa   bhāsitassa   attho
bhagavato sutvā bhikkhū dhāressantīti.
     {189.1}   Tenahi   bhikkhave   [2]-  suṇātha  sādhukaṃ  manasikarotha
@Footnote: 1 Ma. samannāgatā ekantapaṭikānā .   2 Ma. desessāmi taṃ.

--------------------------------------------------------------------------------------------- page351.

Bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca sace bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ kiṃmūlakā āvuso sabbe dhammā kiṃsambhavā sabbe dhammā kiṃsamudayā sabbe dhammā kiṃsamosaraṇā sabbe dhammā kiṃpamukhā sabbe dhammā kiṃādhipateyyā sabbe dhammā kiṃuttarā sabbe dhammā kiṃsārā sabbe dhammāti evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha chandamūlakā āvuso sabbe dhammā manasikārasambhavā sabbe dhammā phassasamudayā sabbe dhammā vedanāsamosaraṇā sabbe dhammā samādhippamukhā sabbe dhammā satādhipateyyā sabbe dhammā paññuttarā sabbe dhammā vimuttisārā sabbe dhammāti evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti.


             The Pali Tipitaka in Roman Character Volume 23 page 350-351. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7433&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7433&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=189&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=156              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=189              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6334              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6334              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]