ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [193]  103 Ekaṃ samayaṃ bhagavā kosambīsu 2- cārikaṃ caramāno mahatā
@Footnote: 1 Ma. sucīmatā .   2 Ma. Yu. kosalesu.
Bhikkhusaṅghena   saddhiṃ   yena  icchānaṅgalaṃ  nāma  kosalānaṃ  brāhmaṇagāmo
tadavasari tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
     {193.1}  Assosuṃ  kho  icchānaṅgalakā  brāhmaṇagahapatikā  samaṇo
khalu  bho  gotamo  sakyaputto  sakyakulā  pabbajito icchānaṅgalaṃ anuppatto
icchānaṅgale    viharati   icchānaṅgalavanasaṇḍe   taṃ   kho   pana   bhavantaṃ
gotamaṃ   evaṃkalyāṇo   kittisaddo  abbhuggato  itipi  so  bhagavā  arahaṃ
sammāsambuddho   .pe.   sādhu   kho   pana   tathārūpānaṃ  arahataṃ  dassanaṃ
hotīti    athakho   icchānaṅgalakā   brāhmaṇagahapatikā   tassā   rattiyā
accayena   pahūtaṃ   khādanīyaṃ  bhojanīyaṃ  ādāya  yena  icchānaṅgalavanasaṇḍo
tenupasaṅkamiṃsu    upasaṅkamitvā   bahidvārakoṭṭhake   aṭṭhaṃsu   uccāsaddā
mahāsaddā.
     {193.2} Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko
hoti  .  athakho  bhagavā  āyasmantaṃ  nāgitaṃ āmantesi ke pana te nāgita
uccāsaddā   mahāsaddā   kevaṭṭā  maññe  macchaṃ  vilopentīti  1- .
Ete    bhante    icchānaṅgalakā   brāhmaṇagahapatikā   pahūtaṃ   khādanīyaṃ
bhojanīyaṃ    ādāya   bahidvārakoṭṭhake   ṭhitā   bhagavantañceva   uddissa
bhikkhusaṅghañcāti  .  mā  2-  tvaṃ  nāgita  yasena samāgama 3- mā ca mayā
yaso  yo  kho  nāgita  na yimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa
sambodhasukhassa    nikāmalābhī    assa   akicchalābhī   akasiralābhī   yassāhaṃ
nekkhammasukhassa   .pe.   nikāmalābhī   assaṃ  4-  akicchalābhī  akasiralābhī
@Footnote: 1 Ma. macchavilopeti. 2 Ma. māhaṃ. 3 Ma. samāgamaṃ. 4 Ma. ayaṃ pāṭho natthi.
@evamuparipi.
So   taṃ   miḷhasukhaṃ   middhasukhaṃ   lābhasakkārasilokasukhaṃ   sādiyeyyāti  .
Adhivāsetu   dāni  bhante  bhagavā  adhivāsetu  sugato  adhivāsanakālodāni
bhante  bhagavato  yena  yenapi  dāni bhante bhagavā gamissati tanninnā ca 1-
bhavissanti   brāhmaṇagahapatikā   negamā   ceva  jānapadā  ca  seyyathāpi
bhante   thullaphusitake   deve   vassante   yathāninnaṃ  udakāni  pavattanti
evameva  kho  bhante  yena  yenapi  dāni bhagavā gamissati tanninnā ca 1-
bhavissanti   brāhmaṇagahapatikā   negamā   ceva   jānapadā  ca  taṃ  kissa
hetu   tathā   hi  bhante  bhagavato  sīlapaññāṇanti  mā  2-  tvaṃ  nāgita
yasena  samāgama  3-  mā  ca  mayā  yaso  yo  kho  nāgita  na  yimassa
nekkhammasukhassa  .pe.  nikāmalābhī  assa  .pe.  yassāhaṃ  nekkhammasukhassa
.pe.   sambodhasukhassa   nikāmalābhī   assaṃ   .pe.   so   taṃ  miḷhasukhaṃ
middhasukhaṃ   lābhasakkārasilokasukhaṃ   sādiyeyya   .   devatāpi  kho  nāgita
ekaccā    nayimassa    nekkhammasukhassa   .pe.   nikāmalābhiniyo   assu
akicchalābhiniyo    akasiralābhiniyo    yassāhaṃ    nekkhammasukhassa    .pe.
Nikāmalābhī   assaṃ   akicchalābhī   akasiralābhī   tumhākampi   kho   nāgita
saṃgamma    samāgamma   saṅgaṇikavihāraṃ   anuyuttānaṃ   viharataṃ   evaṃ   hoti
naha   nūname   āyasmanto  imassa  nekkhammasukhassa  .pe.  nikāmalābhino
assu   akicchalābhino   akasiralābhino   yassāhaṃ   nekkhammasukhassa   .pe.
Nikāmalābhī   assaṃ  akicchalābhī  akasiralābhī  tathā  hi  paname  āyasmanto
saṃgamma samāgamma saṅgaṇikavihāraṃ anuyuttā viharanti.
@Footnote: 1 Ma. - va . 2 Ma. māhaṃ .  3 Ma. samāgamaṃ.
     {193.3}  Idhāhaṃ nāgita bhikkhū passāmi aññamaññaṃ aṅgulipaṭodakena 1-
sañjagghante   saṃkīḷante   tassa   mayhaṃ  nāgita  evaṃ  hoti  naha  nūname
āyasmanto    imassa    nekkhammasukhassa   .pe.   nikāmalābhino   assu
akicchalābhino     akasiralābhino     yassāhaṃ    nekkhammasukhassa    .pe.
Nikāmalābhī   assaṃ   .pe.   tathā   hi   paname  āyasmanto  aññamaññaṃ
aṅgulipaṭodakena 1- sañjagghanti saṃkīḷanti.
     {193.4}  Idha  panāhaṃ  nāgita bhikkhū passāmi yāvadatthaṃ udarāvadehakaṃ
bhuñjitvā   seyyasukhaṃ  passasukhaṃ  middhasukhaṃ  anuyutte  viharante  tassa  mayhaṃ
nāgita  evaṃ  hoti  naha  nūname  āyasmanto imassa nekkhammasukhassa .pe.
Nikāmalābhino  assu  akicchalābhino  akasiralābhino  yassāhaṃ  nekkhammasukhassa
.pe.  nikāmalābhī  assaṃ  .pe.  tathā  hi  paname  āyasmanto yāvadatthaṃ
udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyuttā viharanti.
     {193.5}  Idhāhaṃ  nāgita  bhikkhuṃ passāmi gāmantavihāre 2- samāhitaṃ
nisinnaṃ  tassa  mayhaṃ  nāgita  evaṃ  hoti  idāni imaṃ āyasmantaṃ ārāmiko
vā   upaṭṭhahissati   samaṇuddeso   vā  taṃ  tamhā  samādhimhā  gamissatīti
tenāhaṃ nāgita tassa bhikkhuno na attamano homi gāmantavihārena.
     {193.6}  Idha  panāhaṃ  nāgita  bhikkhuṃ  passāmi araññe capalāyamānaṃ
nisinnaṃ   tassa   mayhaṃ   nāgita   evaṃ   hoti  idāni  ayamāyasmā  imaṃ
niddākilamathaṃ       paṭivinodetvā      araññasaññaṃyeva      manasikarissati
@Footnote: 1 Sī. Yu. aṅgulipaṭodakehi .   2 Ma. gāmantaravihāriṃ.
Ettakanti    tenāhaṃ    nāgita    tassa    bhikkhuno   attamano   homi
araññavihārena.
     {193.7}  Idha  panāhaṃ  nāgita  bhikkhuṃ  passāmi  āraññakaṃ  araññe
asamāhitaṃ   nisinnaṃ  tassa  mayhaṃ  nāgita  evaṃ  hoti  idāni  ayamāyasmā
asamāhitaṃ   vā   cittaṃ   samādahissati  samāhitaṃ  vā  cittaṃ  anurakkhissatīti
tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena.
     {193.8}  Idha  panāhaṃ  nāgita  bhikkhuṃ  passāmi  āraññakaṃ  araññe
samāhitaṃ   nisinnaṃ   tassa  mayhaṃ  nāgita  evaṃ  hoti  idāni  ayamāyasmā
avimuttaṃ  vā  cittaṃ  vimuñcissati  vimuttaṃ vā cittaṃ anurakkhissatīti tenāhaṃ
nāgita tassa bhikkhuno attamano homi araññavihārena.
     {193.9}  Idha  panāhaṃ  nāgita  bhikkhuṃ  passāmi  gāmantavihāriṃ lābhiṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ     .     so     taṃ
lābhasakkārasilokaṃ     nikkāmayamāno     riñcati    paṭisallānaṃ    riñcati
araññavanapatthāni   pantāni   senāsanāni   gāmanigamarājadhāniṃ   osaritvā
vāsaṃ   kappeti  .  tenāhaṃ  nāgita  tassa  bhikkhuno  na  attamano  homi
gāmantavihārena.
     {193.10}   Idha  panāhaṃ  nāgita  bhikkhuṃ  passāmi  āraññakaṃ  lābhiṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ     .     so     taṃ
lābhasakkārasilokaṃ      paṭipaṇāmetvā     na     riñcati     paṭisallānaṃ
na    riñcati    araññavanapatthāni   pantāni   senāsanāni   .   tenāhaṃ
nāgita tassa bhikkhuno attamano homi araññavihārena.
     {193.11}   Yasmāhaṃ   nāgita   samaye   addhānamaggapaṭipanno  na
kiñci  passāmi  purato  vā  pacchato  vā  phāsu  me  nāgita tasmiṃ samaye
hoti antamaso uccārapassāvakammassāti.



             The Pali Tipitaka in Roman Character Volume 23 page 352-357. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7483              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7483              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=193&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=159              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=193              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6362              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6362              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]