ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [193]  103 Ekaṃ samayaṃ bhagavā kosambīsu 2- cārikaṃ caramāno mahatā
@Footnote: 1 Ma. sucīmatā .   2 Ma. Yu. kosalesu.

--------------------------------------------------------------------------------------------- page353.

Bhikkhusaṅghena saddhiṃ yena icchānaṅgalaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari tatra sudaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. {193.1} Assosuṃ kho icchānaṅgalakā brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito icchānaṅgalaṃ anuppatto icchānaṅgale viharati icchānaṅgalavanasaṇḍe taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho .pe. sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti athakho icchānaṅgalakā brāhmaṇagahapatikā tassā rattiyā accayena pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya yena icchānaṅgalavanasaṇḍo tenupasaṅkamiṃsu upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā. {193.2} Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti . athakho bhagavā āyasmantaṃ nāgitaṃ āmantesi ke pana te nāgita uccāsaddā mahāsaddā kevaṭṭā maññe macchaṃ vilopentīti 1- . Ete bhante icchānaṅgalakā brāhmaṇagahapatikā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantañceva uddissa bhikkhusaṅghañcāti . mā 2- tvaṃ nāgita yasena samāgama 3- mā ca mayā yaso yo kho nāgita na yimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī yassāhaṃ nekkhammasukhassa .pe. nikāmalābhī assaṃ 4- akicchalābhī akasiralābhī @Footnote: 1 Ma. macchavilopeti. 2 Ma. māhaṃ. 3 Ma. samāgamaṃ. 4 Ma. ayaṃ pāṭho natthi. @evamuparipi.

--------------------------------------------------------------------------------------------- page354.

So taṃ miḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti . Adhivāsetu dāni bhante bhagavā adhivāsetu sugato adhivāsanakālodāni bhante bhagavato yena yenapi dāni bhante bhagavā gamissati tanninnā ca 1- bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca seyyathāpi bhante thullaphusitake deve vassante yathāninnaṃ udakāni pavattanti evameva kho bhante yena yenapi dāni bhagavā gamissati tanninnā ca 1- bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca taṃ kissa hetu tathā hi bhante bhagavato sīlapaññāṇanti mā 2- tvaṃ nāgita yasena samāgama 3- mā ca mayā yaso yo kho nāgita na yimassa nekkhammasukhassa .pe. nikāmalābhī assa .pe. yassāhaṃ nekkhammasukhassa .pe. sambodhasukhassa nikāmalābhī assaṃ .pe. so taṃ miḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyya . devatāpi kho nāgita ekaccā nayimassa nekkhammasukhassa .pe. nikāmalābhiniyo assu akicchalābhiniyo akasiralābhiniyo yassāhaṃ nekkhammasukhassa .pe. Nikāmalābhī assaṃ akicchalābhī akasiralābhī tumhākampi kho nāgita saṃgamma samāgamma saṅgaṇikavihāraṃ anuyuttānaṃ viharataṃ evaṃ hoti naha nūname āyasmanto imassa nekkhammasukhassa .pe. nikāmalābhino assu akicchalābhino akasiralābhino yassāhaṃ nekkhammasukhassa .pe. Nikāmalābhī assaṃ akicchalābhī akasiralābhī tathā hi paname āyasmanto saṃgamma samāgamma saṅgaṇikavihāraṃ anuyuttā viharanti. @Footnote: 1 Ma. - va . 2 Ma. māhaṃ . 3 Ma. samāgamaṃ.

--------------------------------------------------------------------------------------------- page355.

{193.3} Idhāhaṃ nāgita bhikkhū passāmi aññamaññaṃ aṅgulipaṭodakena 1- sañjagghante saṃkīḷante tassa mayhaṃ nāgita evaṃ hoti naha nūname āyasmanto imassa nekkhammasukhassa .pe. nikāmalābhino assu akicchalābhino akasiralābhino yassāhaṃ nekkhammasukhassa .pe. Nikāmalābhī assaṃ .pe. tathā hi paname āyasmanto aññamaññaṃ aṅgulipaṭodakena 1- sañjagghanti saṃkīḷanti. {193.4} Idha panāhaṃ nāgita bhikkhū passāmi yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutte viharante tassa mayhaṃ nāgita evaṃ hoti naha nūname āyasmanto imassa nekkhammasukhassa .pe. Nikāmalābhino assu akicchalābhino akasiralābhino yassāhaṃ nekkhammasukhassa .pe. nikāmalābhī assaṃ .pe. tathā hi paname āyasmanto yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyuttā viharanti. {193.5} Idhāhaṃ nāgita bhikkhuṃ passāmi gāmantavihāre 2- samāhitaṃ nisinnaṃ tassa mayhaṃ nāgita evaṃ hoti idāni imaṃ āyasmantaṃ ārāmiko vā upaṭṭhahissati samaṇuddeso vā taṃ tamhā samādhimhā gamissatīti tenāhaṃ nāgita tassa bhikkhuno na attamano homi gāmantavihārena. {193.6} Idha panāhaṃ nāgita bhikkhuṃ passāmi araññe capalāyamānaṃ nisinnaṃ tassa mayhaṃ nāgita evaṃ hoti idāni ayamāyasmā imaṃ niddākilamathaṃ paṭivinodetvā araññasaññaṃyeva manasikarissati @Footnote: 1 Sī. Yu. aṅgulipaṭodakehi . 2 Ma. gāmantaravihāriṃ.

--------------------------------------------------------------------------------------------- page356.

Ettakanti tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena. {193.7} Idha panāhaṃ nāgita bhikkhuṃ passāmi āraññakaṃ araññe asamāhitaṃ nisinnaṃ tassa mayhaṃ nāgita evaṃ hoti idāni ayamāyasmā asamāhitaṃ vā cittaṃ samādahissati samāhitaṃ vā cittaṃ anurakkhissatīti tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena. {193.8} Idha panāhaṃ nāgita bhikkhuṃ passāmi āraññakaṃ araññe samāhitaṃ nisinnaṃ tassa mayhaṃ nāgita evaṃ hoti idāni ayamāyasmā avimuttaṃ vā cittaṃ vimuñcissati vimuttaṃ vā cittaṃ anurakkhissatīti tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena. {193.9} Idha panāhaṃ nāgita bhikkhuṃ passāmi gāmantavihāriṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ . so taṃ lābhasakkārasilokaṃ nikkāmayamāno riñcati paṭisallānaṃ riñcati araññavanapatthāni pantāni senāsanāni gāmanigamarājadhāniṃ osaritvā vāsaṃ kappeti . tenāhaṃ nāgita tassa bhikkhuno na attamano homi gāmantavihārena. {193.10} Idha panāhaṃ nāgita bhikkhuṃ passāmi āraññakaṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ . so taṃ lābhasakkārasilokaṃ paṭipaṇāmetvā na riñcati paṭisallānaṃ na riñcati araññavanapatthāni pantāni senāsanāni . tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena.

--------------------------------------------------------------------------------------------- page357.

{193.11} Yasmāhaṃ nāgita samaye addhānamaggapaṭipanno na kiñci passāmi purato vā pacchato vā phāsu me nāgita tasmiṃ samaye hoti antamaso uccārapassāvakammassāti.


             The Pali Tipitaka in Roman Character Volume 23 page 352-357. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7483&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7483&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=193&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=159              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=193              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6362              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6362              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]