ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [39]   Athakho   ayasma   sariputto  pubbanhasamayam  nivasetva
pattacivaramadaya   savatthim   pindaya   pavisi   .   athakho   ayasmato
sariputtassa   etadahosi   atippago   kho   tava   savatthiyam   pindaya
caritum    yannunaham    yena    annatitthiyanam    paribbajakanam   aramo
tenupasankameyyanti     .    athakho    ayasma    sariputto    yena
annatitthiyanam        paribbajakanam        aramo       tenupasankami
upasankamitva      tehi      annatitthiyehi     paribbajakehi     saddhim
sammodi    sammodaniyam    katham    saraniyam    vitisaretva    ekamantam
nisidi    .    tena    kho    pana    samayena    tesam   annatitthiyanam
paribbajakanam       sannisinnanam       sannipatitanam      ayamantarakatha
udapadi    yo    hi    koci   avuso   dvadasa   vassani   paripunnam
parisuddham   brahmacariyam   carati   niddaso   bhikkhuti   alam   vacanayati  .
Athakho    ayasma    sariputto   tesam   annatitthiyanam   paribbajakanam
bhasitam   neva   abhinandi   nappatikkosi   anabhinanditva   appatikkositva
utthayasana   pakkami   bhagavato   santike   etassa   bhasitassa  attham
ajanissamiti.
     {39.1}  Athakho  ayasma  sariputto  savatthiyam  pindaya caritva
pacchabhattam   pindapatapatikkanto  yena  bhagava  tenupasankami  upasankamitva
bhagavantam  abhivadetva  ekamantam  nisidi  ekamantam  nisinno  kho ayasma
sariputto    bhagavantam    etadavoca    idhaham    bhante    pubbanhasamayam
Nivasetva      pattacivaramadaya      savatthim     pindaya     pavisim
tassa   mayham   bhante   etadahosi   atippago   kho   tava   savatthiyam
pindaya    caritum    yannunaham    yena    annatitthiyanam    paribbajakanam
aramo   tenupasankameyyanti   athakhvaham   bhante   yena  annatitthiyanam
paribbajakanam     aramo     tenupasankamim     upasankamitva     tehi
annatitthiyehi    paribbajakehi    saddhim    sammodim    sammodaniyam    katham
saraniyam  vitisaretva  ekamantam  nisidim  tena  kho  pana  bhante samayena
tesam     annatitthiyanam     paribbajakanam    sannisinnanam    sannipatitanam
ayamantarakatha   udapadi   yo   hi   koci   avuso  dvadasa  vassani
paripunnam   parisuddham   brahmacariyam   carati  niddaso  bhikkhuti  alam  vacanayati
athakhvaham   bhante   tesam   annatitthiyanam   paribbajakanam   bhasitam  neva
abhinandim        nappatikkosim       anabhinanditva       appatikkositva
utthayasana   pakkamim   1-  bhagavato  santike  etassa  bhasitassa  2-
attham   ajanissamiti   sakka   nu   kho   bhante   imasmim  dhammavinaye
kevalam vassagananamattena niddaso bhikkhu pannapetunti.
     {39.2}   Na   kho  sariputta  sakka  imasmim  dhammavinaye  kevalam
vassagananamattena     niddaso     bhikkhu     pannapetum     satta    kho
imani      sariputta      niddasavatthuni     maya     sayam     abhinna
sacchikatva    paveditani    katamani    satta    idha   sariputta   bhikkhu
sikkhasamadane    tibbacchando     hoti    ayatinca   sikkhasamadane
adhigatapemo    3-    dhammanisantiya     tibbacchando   hoti   ayatinca
@Footnote: 1 Ma. pakkamim .  2 Ma. ayam patho natthi .   3 Ma. avigatapemo. evamuparipi.
Dhammanisantiya     adhigatapemo     icchavinaye     tibbacchando    hoti
ayatinca     icchavinaye    adhigatapemo    patisallane    tibbacchando
hoti   ayatinca   patisallane   adhigatapemo   viriyarambhe  tibbacchando
hoti   ayatinca   viriyarambhe   adhigatapemo   satinepakke  tibbacchando
hoti   ayatinca   satinepakke   adhigatapemo  ditthipativedhe  tibbacchando
hoti   ayatinca   ditthipativedhe   adhigatapemo   imani   kho  sariputta
satta    niddasavatthuni    maya   sayam   abhinna   sacchikatva   paveditani
imehi    kho    sariputta   sattahi   niddasavatthuhi   samannagato   bhikkhu
dvadasa    [1]-    vassani    paripunnam   parisuddham   brahmacariyam   carati
niddaso   bhikkhuti   alam   vacanaya   catuvisati   cepi   vassani   paripunnam
parisuddham   brahmacariyam   carati   niddaso   bhikkhuti   alam  vacanaya  chattimsati
cepi    vassani    paripunnam    parisuddham    brahmacariyam   carati   niddaso
bhikkhuti     alam    vacanaya    atthacattalisancepi    vassani    paripunnam
parisuddham brahmacariyam carati niddaso bhikkhuti alam vacanayati.



             The Pali Tipitaka in Roman Character Volume 23 page 36-38. https://84000.org/tipitaka/read/roman_read.php?B=23&A=754&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=754&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=39&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=39              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]