ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [209]   5   Cattārīmāni  bhikkhave  balāni  .  katamāni  cattāri
paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ 1-.
     {209.1}   Katamañca   bhikkhave   paññābalaṃ   ye   dhammā  kusalā
kusalasaṅkhātā  ye  dhammā  akusalā  akusalasaṅkhātā  ye  dhammā sāvajjā
sāvajjasaṅkhātā   ye   dhammā   anavajjā  anavajjasaṅkhātā  ye  dhammā
kaṇhā   kaṇhasaṅkhātā   ye   dhammā  sukkā  sukkasaṅkhātā  ye  dhammā
asevitabbā  asevitabbasaṅkhātā  ye  dhammā  sevitabbā sevitabbasaṅkhātā
ye   dhammā   nālamariyā   nālamariyasaṅkhātā   ye   dhammā   alamariyā
alamariyasaṅkhātā     tyassu    dhammā    paññāya    vodiṭṭhā    honti
vocaritā idaṃ vuccati bhikkhave paññābalaṃ.
@Footnote: 1 Ma. saṅgāhabalaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page377.

{209.2} Katamañca bhikkhave viriyabalaṃ ye dhammā akusalā akusalasaṅkhātā ye dhammā sāvajjā sāvajjasaṅkhātā ye dhammā kaṇhā kaṇhasaṅkhātā ye dhammā asevitabbā asevitabbasaṅkhātā ye dhammā nālamariyā nālamariyasaṅkhātā tesaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ye dhammā kusalā kusalasaṅkhātā ye dhammā anavajjā anavajjasaṅkhātā ye dhammā sukkā sukkasaṅkhātā ye dhammā sevitabbā sevitabbasaṅkhātā ye dhammā alamariyā alamariyasaṅkhātā tesaṃ dhammānaṃ paṭilābhāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati idaṃ vuccati bhikkhave viriyabalaṃ. {209.3} Katamañca bhikkhave anavajjabalaṃ idha bhikkhave ariyasāvako anavajjena kāyakammena samannāgato hoti anavajjena vacīkammena samannāgato hoti anavajjena manokammena samannāgato hoti idaṃ vuccati bhikkhave anavajjabalaṃ. {209.4} Katamañca bhikkhave saṅgahabalaṃ cattārīmāni bhikkhave saṅgahavatthūni dānaṃ peyyavajjaṃ atthacariyā samānattatā etadaggaṃ bhikkhave dānānaṃ yadidaṃ dhammadānaṃ etadaggaṃ bhikkhave peyyavajjānaṃ yadidaṃ atthikassa ohitasotassa punappunaṃ dhammaṃ deseti etadaggaṃ bhikkhave atthacariyānaṃ yadidaṃ assaddhaṃ saddhāsampadāya samādapeti niveseti patiṭṭhāpeti dussīlaṃ sīlasampadāya macchariṃ cāgasampadāya duppaññaṃ paññāsampadāya samādapeti niveseti patiṭṭhāpeti etadaggaṃ bhikkhave samānattatānaṃ

--------------------------------------------------------------------------------------------- page378.

Yadidaṃ sotāpannena sotāpannassa samānatto sakadāgāminā sakadāgāmissa samānatto anāgāminā anāgāmissa samānatto arahatā arahato samānatto idaṃ vuccati bhikkhave saṅgahabalaṃ imāni *- kho bhikkhave cattāri balāni. {209.5} Imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako pañca bhayāni samatikkanto hoti . katamāni pañca ājīvitabhayaṃ 1- asilokabhayaṃ parisasārajjabhayaṃ maraṇabhayaṃ duggatibhayaṃ . so kho 2- bhikkhave ariyasāvako iti paṭisañcikkhati nāhaṃ ājīvitabhayassa bhāyāmi kissāhaṃ ājīvitabhayassa bhāyissāmi atthi me cattāri balāni paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ duppañño kho ājīvitabhayassa bhāyeyya kusīto ājīvitabhayassa bhāyeyya sāvajjakāyakammantavacīkammantamanokammanto ājīvitabhayassa bhāyeyya asaṅgahako ājīvitabhayassa bhāyeyya nāhaṃ asilokabhayassa bhāyāmi .pe. nāhaṃ parisasārajjabhayassa bhāyāmi nāhaṃ maraṇabhayassa bhāyāmi nāhaṃ duggatibhayassa bhāyāmi kissāhaṃ duggatibhayassa bhāyissāmi atthi me cattāri balāni paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgahabalaṃ duppañño kho duggatibhayassa bhāyeyya kusīto duggatibhayassa bhāyeyya sāvajjakāyakammantavacīkammantamanokammanto duggatibhayassa bhāyeyya asaṅgahako duggatibhayassa bhāyeyya imehi kho bhikkhave catūhi balehi samannāgato ariyasāvako imāni pañca bhayāni samatikkanto hotīti. @Footnote: 1 Ma. ājīvikabhayaṃ. evamuparipi . 2 Ma. sa kho so. @* mīkār—kṛ´์ khagœ amāni peḌna imāni


             The Pali Tipitaka in Roman Character Volume 23 page 376-378. https://84000.org/tipitaka/read/roman_read.php?B=23&A=7959&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=7959&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=209&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=168              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=209              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6513              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6513              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]