ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [212]  8  Ekaṃ  samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Athakho   sajjho   paribbājako   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   ekamantaṃ  nisinno  kho  sajjho  paribbājako  bhagavantaṃ
etadavoca   ekamidāhaṃ  bhante  samayaṃ  bhagavā  idheva  rājagahe  viharāmi
giribbaje   tatra  me  bhante  bhagavato  sammukhā  sutaṃ  sammukhā  paṭiggahitaṃ
yo  so  sajjha  bhikkhu  arahaṃ  khīṇāsavo  vusitavā  katakaraṇīyo  ohitabhāro
anuppattasadattho         parikkhīṇabhavasaññojano         sammadaññāvimutto
abhabbo   so   pañcaṭṭhānāni   ajjhācarituṃ   abhabbo   khīṇāsavo   bhikkhu

--------------------------------------------------------------------------------------------- page385.

Sañcicca pāṇaṃ jīvitā voropetuṃ abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ paṭisevituṃ abbhabo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto kacci metaṃ bhante bhagavato sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritanti. {212.1} Taggha te etaṃ sajjha sussutaṃ suggahitaṃ sumanasikataṃ sūpadhāritaṃ pubbe cāhaṃ sajjha etarahi ca evaṃ vadāmi yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññāvimutto abhabbo so navaṭṭhānāni ajjhācarituṃ abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ .pe. abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathāpi pubbe agāriyabhūto abhabbo khīṇāsavo bhikkhu buddhaṃ paccakkhātuṃ abhabbo khīṇāsavo bhikkhu dhammaṃ paccakkhātuṃ abhabbo khīṇāsavo bhikkhu saṅghaṃ paccakkhātuṃ abhabbo khīṇāsavo bhikkhu sikkhaṃ paccakkhātuṃ pubbe cāhaṃ sajjha etarahi ca evaṃ vadāmi yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppatta- sadattho parikkhīṇabhavasaññojano sammadaññāvimutto abhabbo so imāni navaṭṭhānāni ajjhācaritunti.


             The Pali Tipitaka in Roman Character Volume 23 page 384-385. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8127&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8127&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=212&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=171              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=212              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6542              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6542              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]