ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [222]  18  Navahaṅgehi  samannāgato  bhikkhave  uposatho upavuttho
mahapphalo    hoti    mahānisaṃso   mahājutiko   mahāvipphāro   .   kathaṃ
upavuttho   ca   bhikkhave   navahaṅgehi   samannāgato  uposatho  mahapphalo
hoti   mahānisaṃso   mahājutiko  mahāvipphāro  idha  bhikkhave  ariyasāvako
iti     paṭisañcikkhati     yāvajīvaṃ    arahanto    pāṇātipātaṃ    pahāya
pāṇātipātā    paṭiviratā   nihitadaṇḍā   nihitasatthā   lajjī   dayāpannā
sabbapāṇabhūtahitānukampino     viharanti     ahampajja     imañca     rattiṃ
imañca     divasaṃ    pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato
nihitadaṇḍo    nihitasattho    lajjī    dayāpanno    sabbapāṇabhūtahitānukampī
viharāmi   imināpaṅgena   arahataṃ  anukaromi  uposatho  ca  me  upavuttho
bhavissatīti    iminā    paṭhamena   aṅgena   samannāgato   hoti   .pe.
Yāvajīvaṃ     arahanto     uccāsayanamahāsayanaṃ     pahāya    uccāsayana-
mahāsayanā     paṭiviratā     nīcaseyyaṃ    kappenti    mañcake    vā
tiṇasantharake    vā    ahampajja     imañca    rattiṃ    imañca    divasaṃ
uccāsayanamahāsayanaṃ      pahāya       uccāsayanamahāsayanā     paṭivirato
nīcaseyyaṃ   kappemi   mañcake   vā   tiṇasantharake   vā   imināpaṅgena
@Footnote: 1 Ma. sussūsanti.

--------------------------------------------------------------------------------------------- page403.

Arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati iti iminā navamena aṅgena samannāgato hoti . Evañca upavuttho kho bhikkhave navaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti.


             The Pali Tipitaka in Roman Character Volume 23 page 402-403. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8495&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8495&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=222&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=181              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=222              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6664              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6664              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]