ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

page405.

[224] 20 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . athakho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca {224.1} api nu te gahapati kule dānaṃ diyyatīti. Diyyati me bhante kule dānaṃ tañca kho lūkhaṃ kāṇājakaṃ bilaṅgadutiyanti . lūkhaṃ vāpi gahapati dānaṃ deti paṇītaṃ vā tañca asakkaccaṃ deti apacittiṃ 1- katvā deti asahatthā deti apaviddhaṃ deti anāgamanadiṭṭhiko deti yattha yattha tassa tassa dānassa vipāko nibbattati na uḷārāya bhattabhogāya cittaṃ namati na uḷārāya vatthabhogāya cittaṃ namati na uḷārāya yānabhogāya cittaṃ namati na uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati yepissa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā tepi na sussusanti na sotaṃ odahanti na aññā cittaṃ upaṭṭhapenti taṃ kissa hetu evañcetaṃ 2- gahapati hoti asakkaccakatānaṃ kammānaṃ vipāko {224.2} lūkhaṃ vāpi gahapati dānaṃ deti paṇītaṃ vā tañca sakkaccaṃ deti pacittiṃ katvā deti sahatthā deti anapaviddhaṃ deti āgamanadiṭṭhiko deti yattha yattha tassa tassa dānassa vipāko nibbattati uḷārāya bhattabhogāya cittaṃ namati uḷārāya vatthabhogāya cittaṃ namati uḷārāya yānabhogāya cittaṃ namati uḷāresu pañcasu kāmaguṇesu bhogāya cittaṃ namati yepissa te honti @Footnote: 1 Ma. acittīkatvā . 2 Ma. evaṃ hetaṃ.

--------------------------------------------------------------------------------------------- page406.

Puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā tepi sussusanti sotaṃ odahanti aññā cittaṃ upaṭṭhahanti taṃ kissa hetu evañcetaṃ gahapati hoti sakkaccakatānaṃ kammānaṃ vipāko. {224.3} Bhūtapubbaṃ gahapati velāmo nāma brāhmaṇo ahosi so evarūpaṃ dānaṃ adāsi mahādānaṃ caturāsīti suvaṇṇapāṭisahassāni adāsi rūpiyapūrāni caturāsīti rūpiyapāṭisahassāni adāsi suvaṇṇapūrāni caturāsīti kaṃsapāṭisahassāni adāsi hiraññapūrāni caturāsīti hatthisahassāni adāsi sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni 1- caturāsīti rathasahassāni adāsi sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni caturāsīti dhenusahassāni adāsi dukulasaṇṭhanāni 2- kaṃsūpadhāraṇāni caturāsīti kaññāsahassāni adāsi āmuttamaṇikuṇḍalāyo caturāsīti pallaṅkasahassāni adāsi gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni caturāsīti vatthakoṭisahassāni adāsi khomasukhumānaṃ koseyyasukhumānaṃ kappāsikasukhumānaṃ ko pana vādo annassa pānassa khajjassa bhojanassa lepanassa seyyassa najjo maññe visandanti {224.4} siyā kho pana te gahapati evamassa añño nūna tena samayena velāmo brāhmaṇo ahosi so taṃ dānaṃ adāsi mahādānanti na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ ahaṃ tena samayena velāmo @Footnote: 1 Sī. Yu. hemajālasañchannāni . 2 Ma. dukūlasandhanāni. Yu. dukūlasanthanāni.

--------------------------------------------------------------------------------------------- page407.

Brāhmaṇo ahosiṃ ahaṃ taṃ dānaṃ adāsiṃ mahādānaṃ tasmiṃ kho pana gahapati dāne na koci dakkhiṇeyyo ahosi na taṃ koci dakkhiṇaṃ visodheti yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ yo cekaṃ diṭṭhisampannaṃ bhojeyya idaṃ tato mahapphalataraṃ yo ca sataṃ diṭṭhisampannānaṃ bhojeyya yo cekaṃ sakadāgāmiṃ bhojeyya .pe. Yo ca sataṃ sakadāgāmīnaṃ bhojeyya yo cekaṃ anāgāmiṃ bhojeyya yo ca sataṃ anāgāmīnaṃ bhojeyya yo cekaṃ arahantaṃ bhojeyya yo ca sataṃ arahantānaṃ bhojeyya yo cekaṃ paccekabuddhaṃ bhojeyya yo ca sataṃ paccekabuddhānaṃ bhojeyya yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya yo ca buddhappamukhaṃ bhikkhusaṅghaṃ bhojeyya yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya yo ca pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya yo ca pasannacitto sikkhāpadāni samādiyeyya pāṇātipātā veramaṇī 1- adinnādānā veramaṇī kāmesu micchācārā veramaṇī musāvādā veramaṇī surāmeraya- majjapamādaṭṭhānā veramaṇī yo ca antamaso gaddūhanamattampi 2- mettacittaṃ bhāveyya idaṃ tato mahapphalataraṃ yañca gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ yo cekaṃ diṭṭhisampannaṃ bhojeyya yo ca sataṃ diṭṭhisampannānaṃ bhojeyya yo cekaṃ sakadāgāmiṃ bhojeyya yo ca sataṃ sakadāgāmīnaṃ bhojeyya @Footnote: 1 Ma. veramaṇiṃ. evamuparipi . 2 Sī. gandhūhanamattampi. Ma. gandhohanamattampi. @evamuparipi.

--------------------------------------------------------------------------------------------- page408.

Yo cekaṃ anāgāmiṃ bhojeyya yo ca sataṃ anāgāmīnaṃ bhojeyya yo cekaṃ arahantaṃ bhojeyya yo ca sataṃ arahantānaṃ bhojeyya yo cekaṃ paccekabuddhaṃ bhojeyya yo ca sataṃ paccekabuddhānaṃ bhojeyya yo ca tathāgataṃ arahantaṃ sammāsambuddhaṃ bhojeyya yo ca buddhappamukhaṃ bhikkhusaṅghaṃ bhojeyya yo ca cātuddisaṃ saṅghaṃ uddissa vihāraṃ kārāpeyya yo ca pasannacitto buddhañca dhammañca saṅghañca saraṇaṃ gaccheyya yo ca pasannacitto sikkhāpadāni samādiyeyya pāṇātipātā veramaṇī .pe. surāmerayamajjapamādaṭṭhānā veramaṇī yo ca antamaso gaddūhanamattampi mettacittaṃ bhāveyya yo ca accharāsaṅghātamattampi aniccasaññaṃ bhāveyya idaṃ tato mahapphalataranti. Sīhanādavaggo dutiyo. Tassuddānaṃ vuttho 1- saupādiseso ca koṭṭhitena samiddhinā gaṇḍasaññā kule sattā 2- devatā velāmena cāti. -------------


             The Pali Tipitaka in Roman Character Volume 23 page 405-408. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8557&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8557&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=224&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=183              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=224              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6671              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6671              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]