ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [230]  26  Ekaṃ  samayaṃ  āyasmā  ca  sārīputto  āyasmā  ca
candikāputto  rājagahe  viharanti  veḷuvane  kalandakanivāpe  .  tatra kho
āyasmā    candikāputto    bhikkhū    āmantesi   devadatto   āvuso
bhikkhūnaṃ  evaṃ  dhammaṃ  deseti  yato  kho  āvuso  bhikkhuno  cetasā  citaṃ
hoti   tassetaṃ   bhikkhuno   kallaṃ   veyyākaraṇāya   khīṇā   jāti  vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     Evaṃ   vutte   āyasmā   sārīputto   āyasmantaṃ   candikāputtaṃ
etadavoca  na  kho  āvuso  candikāputta  devadatto  bhikkhūnaṃ  evaṃ dhammaṃ
@Footnote: 1 Ma. - bhavāyāti.
Deseti   yato   kho   āvuso   bhikkhuno  cetasā  citaṃ  hoti  tassetaṃ
bhikkhuno   kallaṃ   veyyākaraṇāya   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ   itthattāyāti   pajānātīti   evañca   kho   āvuso
candikāputta   devadatto   bhikkhūnaṃ   dhammaṃ   deseti  yato  kho  āvuso
bhikkhuno   cetasā   cittaṃ   suparicitaṃ   hoti   tassetaṃ   bhikkhuno   kallaṃ
veyyākaraṇāya   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti pajānātīti.
     {230.1}  Dutiyampi  kho  āyasmā  candikāputto  bhikkhū āmantesi
devadatto  āvuso  bhikkhūnaṃ  evaṃ  dhammaṃ deseti yato kho āvuso bhikkhuno
cetasā  citaṃ  hoti  tassetaṃ  bhikkhuno  kallaṃ  veyyākaraṇāya  khīṇā  jāti
vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānātīti
dutiyampi    kho    āyasmā    sārīputto    āyasmantaṃ    candikāputtaṃ
etadavoca   na   kho   āvuso   candikāputta  devadatto  bhikkhūnaṃ  evaṃ
dhammaṃ  deseti  yato  kho  āvuso  bhikkhuno  cetasā  citaṃ  hoti tassetaṃ
bhikkhuno   kallaṃ   veyyākaraṇāya   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ   itthattāyāti   pajānātīti   evañca   kho   āvuso
candikāputta   devadatto   bhikkhūnaṃ   dhammaṃ   deseti  yato  kho  āvuso
bhikkhuno   cetasā   cittaṃ   suparicitaṃ   hoti   tassetaṃ   bhikkhuno   kallaṃ
veyyākaraṇāya    khīṇā    jāti    vusitaṃ    brahmacariyaṃ    kataṃ   karaṇīyaṃ
nāparaṃ itthattāyāti pajānātīti.
     {230.2}  Tatiyampi  kho  āyasmā  candikāputto  bhikkhū āmantesi
devadatto  āvuso  bhikkhūnaṃ  evaṃ  dhammaṃ deseti yato kho āvuso bhikkhuno
cetasā  citaṃ  hoti  tassetaṃ  bhikkhuno  kallaṃ  veyyākaraṇāya  khīṇā  jāti
vusitaṃ    brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānātīti
tatiyampi   kho  āyasmā  sārīputto  āyasmantaṃ  candikāputtaṃ  etadavoca
na   kho  āvuso  candikāputta  devadatto  bhikkhūnaṃ  evaṃ  dhammaṃ  deseti
yato  kho  āvuso  bhikkhuno  cetasā  citaṃ  hoti  tassetaṃ  bhikkhuno kallaṃ
veyyākaraṇāya   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti    pajānātīti    evañca    kho    āvuso   candikāputta
devadatto  bhikkhūnaṃ  dhammaṃ  deseti  yato  kho  āvuso  bhikkhuno  cetasā
cittaṃ   suparicitaṃ   hoti   tassetaṃ   bhikkhuno  kallaṃ  veyyākaraṇāya  khīṇā
jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     {230.3}  Kathañca  āvuso  bhikkhuno  cetasā  cittaṃ  suparicitaṃ hoti
vītarāgaṃ  me  cittanti  cetasā  cittaṃ  suparicitaṃ  hoti vītadosaṃ me cittanti
cetasā   cittaṃ   suparicitaṃ   hoti  vītamohaṃ  me  cittanti  cetasā  cittaṃ
suparicitaṃ   hoti   asarāgadhammaṃ   me   cittanti   cetasā  cittaṃ  suparicitaṃ
hoti   asadosadhammaṃ   me   cittanti   cetasā   cittaṃ   suparicitaṃ   hoti
asamohadhammaṃ   me  cittanti  cetasā  cittaṃ  suparicitaṃ  hoti  anāvattidhammaṃ
Me  cittaṃ  kāmabhavāyāti  cetasā  cittaṃ  suparicitaṃ  hoti anāvattidhammaṃ me
cittaṃ  rūpabhavāyāti  cetasā  cittaṃ  suparicitaṃ  hoti  anāvattidhammaṃ me cittaṃ
arūpabhavāyāti   cetasā   cittaṃ  suparicitaṃ  hoti  evaṃ  sammāvimuttacittassa
kho  āvuso  bhikkhuno  bhusā  cepi  cakkhuviññeyyā  rūpā cakkhussa āpāthaṃ
āgacchanti   nevassa   cittaṃ   pariyādiyanti  amissīkatamevassa  cittaṃ  hoti
ṭhitaṃ   āneñjappattaṃ   vayañcassānupassati   bhusā   cepi   sotaviññeyyā
saddā   .pe.   ghānaviññeyyā   gandhā  .pe.  jivhāviññeyyā  rasā
.pe.    kāyaviññeyyā   phoṭṭhabbā   .pe.   manoviññeyyā   dhammā
manassa     āpāthaṃ     āgacchanti     nevassa    cittaṃ    pariyādiyanti
amissīkatamevassa   cittaṃ   hoti   ṭhitaṃ   āneñjappattaṃ  vayañcassānupassati
seyyathāpi     āvuso    silāyūpo    soḷasakukkutassa    aṭṭha    kukkū
heṭṭhānemaṅgamā   aṭṭha   kukkū   upari  nemassa  atha  puratthimāya  cepi
disāya    āgaccheyya   bhusā   vātavuṭṭhi   neva   naṃ   saṃkampeyya   na
sampakampeyya  na  sampavedheyya  atha  pacchimāya  ...  atha uttarāya ...
Atha   dakkhiṇāya   cepi   disāya  āgaccheyya  bhusā  vātavuṭṭhi  neva  naṃ
saṃkampeyya   na   sampakampeyya   na   sampavedheyya   taṃ   kissa   hetu
gambhīrattā    āvuso    nemassa   sunikhātattā   silāyūpassa   evameva
kho    āvuso    evaṃ    sammāvimuttacittassa   bhikkhuno   bhusā   cepi
cakkhuviññeyyā   rūpā   cakkhussa   āpāthaṃ   āgacchanti   nevassa  cittaṃ
pariyādiyanti    amissīkatamevassa    cittaṃ    hoti   ṭhitaṃ   āneñjappattaṃ
vayañcassānupassati    bhusā    cepi    sotaviññeyyā    saddā   .pe.
Ghānaviññeyyā    gandhā    .pe.    jivhāviññeyyā    rasā   .pe.
Kāyaviññeyyā    phoṭṭhabbā   .pe.   manoviññeyyā   dhammā   manassa
āpāthaṃ    āgacchanti   nevassa   cittaṃ   pariyādiyanti   amissīkatamevassa
cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 415-419. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8775              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8775              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=230&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=189              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=230              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6894              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6894              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]