ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [230]  26  Ekaṃ  samayaṃ  āyasmā  ca  sārīputto  āyasmā  ca
candikāputto  rājagahe  viharanti  veḷuvane  kalandakanivāpe  .  tatra kho
āyasmā    candikāputto    bhikkhū    āmantesi   devadatto   āvuso
bhikkhūnaṃ  evaṃ  dhammaṃ  deseti  yato  kho  āvuso  bhikkhuno  cetasā  citaṃ
hoti   tassetaṃ   bhikkhuno   kallaṃ   veyyākaraṇāya   khīṇā   jāti  vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.
     Evaṃ   vutte   āyasmā   sārīputto   āyasmantaṃ   candikāputtaṃ
etadavoca  na  kho  āvuso  candikāputta  devadatto  bhikkhūnaṃ  evaṃ dhammaṃ
@Footnote: 1 Ma. - bhavāyāti.

--------------------------------------------------------------------------------------------- page416.

Deseti yato kho āvuso bhikkhuno cetasā citaṃ hoti tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti evañca kho āvuso candikāputta devadatto bhikkhūnaṃ dhammaṃ deseti yato kho āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. {230.1} Dutiyampi kho āyasmā candikāputto bhikkhū āmantesi devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti yato kho āvuso bhikkhuno cetasā citaṃ hoti tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti dutiyampi kho āyasmā sārīputto āyasmantaṃ candikāputtaṃ etadavoca na kho āvuso candikāputta devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti yato kho āvuso bhikkhuno cetasā citaṃ hoti tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti evañca kho āvuso candikāputta devadatto bhikkhūnaṃ dhammaṃ deseti yato kho āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.

--------------------------------------------------------------------------------------------- page417.

{230.2} Tatiyampi kho āyasmā candikāputto bhikkhū āmantesi devadatto āvuso bhikkhūnaṃ evaṃ dhammaṃ deseti yato kho āvuso bhikkhuno cetasā citaṃ hoti tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti tatiyampi kho āyasmā sārīputto āyasmantaṃ candikāputtaṃ etadavoca na kho āvuso candikāputta devadatto bhikkhūnaṃ evaṃ dhammaṃ deseti yato kho āvuso bhikkhuno cetasā citaṃ hoti tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti evañca kho āvuso candikāputta devadatto bhikkhūnaṃ dhammaṃ deseti yato kho āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti tassetaṃ bhikkhuno kallaṃ veyyākaraṇāya khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. {230.3} Kathañca āvuso bhikkhuno cetasā cittaṃ suparicitaṃ hoti vītarāgaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti vītadosaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti vītamohaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti asarāgadhammaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti asadosadhammaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti asamohadhammaṃ me cittanti cetasā cittaṃ suparicitaṃ hoti anāvattidhammaṃ

--------------------------------------------------------------------------------------------- page418.

Me cittaṃ kāmabhavāyāti cetasā cittaṃ suparicitaṃ hoti anāvattidhammaṃ me cittaṃ rūpabhavāyāti cetasā cittaṃ suparicitaṃ hoti anāvattidhammaṃ me cittaṃ arūpabhavāyāti cetasā cittaṃ suparicitaṃ hoti evaṃ sammāvimuttacittassa kho āvuso bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati bhusā cepi sotaviññeyyā saddā .pe. ghānaviññeyyā gandhā .pe. jivhāviññeyyā rasā .pe. kāyaviññeyyā phoṭṭhabbā .pe. manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati seyyathāpi āvuso silāyūpo soḷasakukkutassa aṭṭha kukkū heṭṭhānemaṅgamā aṭṭha kukkū upari nemassa atha puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ saṃkampeyya na sampakampeyya na sampavedheyya atha pacchimāya ... atha uttarāya ... Atha dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi neva naṃ saṃkampeyya na sampakampeyya na sampavedheyya taṃ kissa hetu gambhīrattā āvuso nemassa sunikhātattā silāyūpassa evameva kho āvuso evaṃ sammāvimuttacittassa bhikkhuno bhusā cepi cakkhuviññeyyā rūpā cakkhussa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassati bhusā cepi sotaviññeyyā saddā .pe. Ghānaviññeyyā gandhā .pe. jivhāviññeyyā rasā .pe.

--------------------------------------------------------------------------------------------- page419.

Kāyaviññeyyā phoṭṭhabbā .pe. manoviññeyyā dhammā manassa āpāthaṃ āgacchanti nevassa cittaṃ pariyādiyanti amissīkatamevassa cittaṃ hoti ṭhitaṃ āneñjappattaṃ vayañcassānupassatīti.


             The Pali Tipitaka in Roman Character Volume 23 page 415-419. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8775&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8775&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=230&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=189              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=230              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6894              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6894              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]