ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [231]  27  Athakho  anāthapiṇḍiko  gahapati yena bhagavā tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinnaṃ   kho   anāthapiṇḍikaṃ  gahapatiṃ  bhagavā  etadavoca  yato
kho   gahapati   ariyasāvakassa   pañca  bhayāni  verāni  vūpasantāni  honti
catūhi   ca   sotāpattiyaṅgehi   samannāgato   hoti   so  ākaṅkhamāno
attanāva     attānaṃ    byākareyya    khīṇanirayomhi    khīṇatiracchānayoni
khīṇapittivisayo         khīṇāpāyaduggativinipāto         sotāpannohamasmi
avinipātadhammo niyato sambodhiparāyano.
     {231.1}  Katamāni  pañca bhayāni verāni vūpasantāni honti yaṃ gahapati
pāṇātipātī    pāṇātipātapaccayā   diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati
samparāyikampi  bhayaṃ  veraṃ  pasavati  cetasikampi  dukkhaṃ  domanassaṃ paṭisaṃvedeti
pāṇātipātā   paṭivirato   neva   diṭṭhadhammikampi   bhayaṃ  veraṃ  pasavati  na
samparāyikampi  bhayaṃ  veraṃ  pasavati  na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti
pāṇātipātā  paṭiviratassa  evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  yaṃ gahapati
adinnādāyī   .pe.   kāmesu   micchācārī   .pe.   musāvādī  .pe.
Surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā
diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ  veraṃ  pasavati

--------------------------------------------------------------------------------------------- page420.

Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikampi bhayaṃ veraṃ pasavati na samparāyikampi bhayaṃ veraṃ pasavati na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti surāmerayamajjapamādaṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti imāni pañca bhayāni verāni vūpasantāni honti. {231.2} Katamehi catūhi sotāpattiyaṅgehi samannāgato hoti idha gahapati ariyasāvako buddhe aveccappasādena samannāgato hoti itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti dhamme aveccappasādena samannāgato hoti svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti saṅghe aveccappasādena samannāgato hoti supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūpasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi imehi catūhi sotāpattiyaṅgehi samannāgato hoti.

--------------------------------------------------------------------------------------------- page421.

{231.3} Yato kho gahapati ariyasāvakassa imāni pañca bhayāni verāni vūpasantāni honti imehi ca catūhi sotāpattiyaṅgehi samannāgato hoti so ākaṅkhamāno attanāva attānaṃ byākareyya khīṇanirayomhi khīṇatiracchānayoni khīṇapittivisayo khīṇāpāyaduggativinipāto sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.


             The Pali Tipitaka in Roman Character Volume 23 page 419-421. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8847&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8847&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=231&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=190              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=231              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6909              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6909              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]