ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [232]  28  Yato  kho  bhikkhave ariyasāvakassa pañca bhayāni verāni
vūpasantāni   honti   catūhi   ca   sotāpattiyaṅgehi   samannāgato  hoti
so    ākaṅkhamāno    attanāva   attānaṃ   byākareyya   khīṇanirayomhi
khīṇatiracchānayoni          khīṇapittivisayo         khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyano.
     {232.1}  Katamāni pañca bhayāni verāni vūpasantāni honti yaṃ bhikkhave
pāṇātipātī    pāṇātipātapaccayā   diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati
samparāyikampi  bhayaṃ  veraṃ  pasavati  cetasikampi  dukkhaṃ  domanassaṃ paṭisaṃvedeti
pāṇātipātā  paṭivirato  .pe.  evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  yaṃ
bhikkhave  adinnādāyī  .pe.  kāmesu  micchācārī  .pe. Musāvādī .pe.
Surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā
diṭṭhadhammikampi  bhayaṃ  veraṃ  pasavati  samparāyikampi bhayaṃ veraṃ pasavati cetasikampi
dukkhaṃ  domanassaṃ  paṭisaṃvedeti  surāmerayamajjapamādaṭṭhānā  paṭivirato  neva
diṭṭhadhammikampi   bhayaṃ   veraṃ  pasavati  na  samparāyikampi  bhayaṃ  veraṃ  pasavati
na   cetasikampi  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  surāmerayamajjapamādaṭṭhānā
Paṭiviratassa   evaṃ   taṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  imāni  pañca  bhayāni
verāni vūpasantāni honti.
     {232.2}  Katamehi  catūhi  sotāpattiyaṅgehi  samannāgato hoti idha
bhikkhave  ariyasāvako  buddhe  aveccappasādena  samannāgato  hoti  itipi
so   bhagavā   .pe.   satthā   devamanussānaṃ   buddho  bhagavāti  dhamme
.pe.  saṅghe  .pe.  ariyakantehi  sīlehi  samannāgato  hoti  akhaṇḍehi
acchiddehi     asabalehi     akammāsehi     bhujissehi    viññūpasatthehi
aparāmaṭṭhehi    samādhisaṃvattanikehi    imehi    catūhi   sotāpattiyaṅgehi
samannāgato hoti.
     {232.3} Yato kho bhikkhave ariyasāvakassa imāni pañca bhayāni verāni
vūpasantāni   honti   imehi   ca   catūhi  sotāpattiyaṅgehi  samannāgato
hoti   so   ākaṅkhamāno  attanāva  attānaṃ  byākareyya  khīṇanirayomhi
khīṇatiracchānayoni          khīṇapittivisayo         khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 23 page 421-422. https://84000.org/tipitaka/read/roman_read.php?B=23&A=8889              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=8889              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=232&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=191              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=232              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6912              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6912              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]