ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [241]   37  Ekaṃ  samayaṃ  āyasmā  ānando  kosambiyaṃ  viharati
ghositārāme  .  tatra  kho  āyasmā  ānando bhikkhū āmantesi āvuso
bhikkhaveti  .  āvusoti  kho  te bhikkhū āyasmato ānandassa paccassosuṃ.
Āyasmā   ānando   etadavoca   acchariyaṃ   āvuso   abbhutaṃ  āvuso
yāvañcidaṃ   tena   bhagavatā   jānatā  passatā  arahatā  sammāsambuddhena
@Footnote: 1 Ma. ayaṃ pāṭho natthi .   2 Ma. sammā akkhātabbānīti.
[1]-   Okāsādhigamo   anubuddho   sattānaṃ   visuddhiyā  sokaparidevānaṃ
samatikkamāya     dukkhadomanassānaṃ    atthaṅgamāya    ñāyassa    adhigamāya
nibbānassa  sacchikiriyāya  tadeva nāma cakkhuṃ bhavissati te rūpā tañcāyatanaṃ no
paṭisaṃvedissati   tadeva   nāma   sotaṃ   bhavissati  te  saddā  tañcāyatanaṃ
no  paṭisaṃvedissati  tadeva  nāma  ghānaṃ  bhavissati  te  gandhā  tañcāyatanaṃ
no  paṭisaṃvedissati  sā  ca  nāma  jivhā  bhavissati  te  rasā tañcāyatanaṃ
no  paṭisaṃvedissati  so  ca  nāma kāyo bhavissati te phoṭṭhabbā tañcāyatanaṃ
no   paṭisaṃvedissatīti   .   evaṃ   vutte  āyasmā  udāyi  āyasmantaṃ
ānandaṃ  etadavoca  saññī  meva  nu  kho  āvuso  ānanda tadāyatanaṃ no
paṭisaṃvedeti   udāhu   asaññīti  .  saññī  meva  kho  āvuso  tadāyatanaṃ
paṭisaṃvedeti   no   asaññīti   .   kiṃsaññī   panāvuso   tadāyatanaṃ   no
paṭisaṃvedetīti.
     {241.1}   Idhāvuso   bhikkhu   sabbaso   rūpasaññānaṃ   samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharati   evaṃsaññīpi   kho
āvuso  tadāyatanaṃ  no  paṭisaṃvedeti  puna  caparaṃ  āvuso  bhikkhu  sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja  viharati  evaṃsaññīpi  kho  āvuso  tadāyatanaṃ  no  paṭisaṃvedeti
puna    caparaṃ   āvuso   bhikkhu   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi    kiñcīti    ākiñcaññāyatanaṃ    upasampajja    viharati   evaṃsaññīpi
@Footnote: 1 Ma. sambādhe.
Kho āvuso tadāyatanaṃ no paṭisaṃvedeti.
     {241.2}  Ekamidāhaṃ  āvuso  samayaṃ  sākete viharāmi añjanavane
migadāye  athakho  āvuso  jaṭilabhāgikā  1-  bhikkhunī  yenāhaṃ tenupasaṅkami
upasaṅkamitvā  maṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi  ekamantaṃ  ṭhitā  kho
āvuso  jaṭilabhāgikā  1-  bhikkhunī  maṃ  etadavoca  yāyaṃ  bhante  ānanda
samādhi   na   cābhinato  na  cāpanato  na  sasaṅkhāraniggayhavāritavato  2-
vimuttattā   ṭhito   ṭhitattā  santusito  santusitattā  no  paritassati  ayaṃ
bhante  ānanda  samādhi  kiṃphalo  vutto  bhagavatāti  evaṃ  vutte tāhaṃ 3-
āvuso  jaṭilabhāgikaṃ  bhikkhuniṃ  etadavocaṃ  yāyaṃ  bhagini  samādhi  na cābhinato
na   cāpanato   na  sasaṅkhāraniggayhavāritavato  vimuttattā  ṭhito  ṭhitattā
santusito   santusitattā   no   paritassati   ayaṃ   bhagini   samādhi  añño
phalo   vutto   bhagavatāti   evaṃsaññīpi   kho   āvuso   tadāyatanaṃ  no
paṭisaṃvedetīti.



             The Pali Tipitaka in Roman Character Volume 23 page 444-446. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9374              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9374              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=241&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=200              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=241              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7004              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7004              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]