ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [243]   39   Bhūtapubbaṃ   bhikkhave  devāsurasaṅgāmo  samupabyūḷho
ahosi  tasmiṃ  kho  pana  bhikkhave  saṅgāme  asurā  jiniṃsu  devā  [1]-
parājiyiṃsu  2-  parājitā  ca  bhikkhave devā apassiṃsveva uttarābhimukhā 3-
abhibhayiṃsu   4-  asurā  athakho  bhikkhave  devānaṃ  etadahosi  abhibhayanteva
kho asurā yannūna mayaṃ dutiyampi asurehi saṅgāmeyyāmāti.
     {243.1} Dutiyampi kho bhikkhave devā asurehi saṅgāmesuṃ dutiyampi kho
bhikkhave  asurā  5-  jiniṃsu  devā  parājiyiṃsu  parājitā ca bhikkhave devā
apassiṃsveva   uttarābhimukhā   abhibhayiṃsu   asurā  athakho  bhikkhave  devānaṃ
etadahosi   abhibhayanteva   kho   asurā   yannūna  mayaṃ  tatiyampi  asurehi
saṅgāmeyyāmāti.
     {243.2}  Tatiyampi  kho  bhikkhave devā asurehi saṅgāmesuṃ tatiyampi
@Footnote: 1 Yu. bhītā .  2 Ma. parājayiṃs. evamuparipi .   3 Ma. apayiṃsuyeva uttarenābhimukhā.
@evamuparipi .  4 Ma. abhiyiṃsu. evamuparipi .  5 Ma. asurāva. evamuparipi.

--------------------------------------------------------------------------------------------- page451.

Kho bhikkhave asurā jiniṃsu devā parājiyiṃsu parājitā ca bhikkhave devā bhītā devapureyeva pavisiṃsu devapuragatānañca pana bhikkhave devānaṃ etadahosi bhīruttāṇagatena kho dāni mayaṃ etarahi attanā viharāma akaraṇīyā asurehīti asurānampi bhikkhave etadahosi bhīruttāṇagatena kho dāni devā etarahi attanā viharanti akaraṇīyā amhehīti. {243.3} Bhūtapubbaṃ bhikkhave devāsurasaṅgāmo samupabyūḷho ahosi tasmiṃ kho ca bhikkhave saṅgāme devā jiniṃsu asurā parājiyiṃsu parājitā ca bhikkhave asurā apassiṃsveva dakkhiṇena 1- mukhā abhibhayiṃsu devā athakho bhikkhave asurānaṃ etadahosi abhibhayanteva kho devā yannūna mayaṃ dutiyampi devehi saṅgāmeyyāmāti. {243.4} Dutiyampi kho bhikkhave asurā devehi saṅgāmesuṃ dutiyampi kho bhikkhave devā jiniṃsu asurā parājiyiṃsu parājitā ca bhikkhave asurā apassiṃsveva dakkhiṇena 1- mukhā abhibhayiṃsu devā athakho bhikkhave asurānaṃ etadahosi abhibhayanteva kho devā yannūna mayaṃ tatiyampi devehi saṅgāmeyyāmāti. {243.5} Tatiyampi kho bhikkhave asurā devehi saṅgāmesuṃ tatiyampi kho bhikkhave devā jiniṃsu asurā parājiyiṃsu parājitā ca bhikkhave asurā bhītā asurapureyeva 2- pavisiṃsu asurapuragatānañca pana bhikkhave asurānaṃ etadahosi bhīruttāṇagatena kho dāni mayaṃ etarahi attanā viharāma @Footnote: 1 Ma. dakkhiṇenābhimukhā . 2 Ma. asurapuraṃ-yeva.

--------------------------------------------------------------------------------------------- page452.

Akaraṇīyā devehīti devānampi bhikkhave etadahosi bhīruttāṇagatena kho dāni asurā etarahi attanā viharanti akaraṇīyā amhehīti. {243.6} Evameva kho bhikkhave yasmiṃ samaye bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati tasmiṃ bhikkhave samaye bhikkhussa evaṃ hoti bhīruttāṇagatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo mārassāti mārassāpi bhikkhave pāpimato evaṃ hoti bhīruttāṇagatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhanti yasmiṃ bhikkhave samaye bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyajjhānaṃ tatiyajjhānaṃ catutthajjhānaṃ upasampajja viharati tasmiṃ bhikkhave samaye bhikkhussa evaṃ hoti bhīruttāṇagatena kho dānāhaṃ etarahi attanā viharāmi akaraṇīyo mārassāti mārassāpi bhikkhave pāpimato evaṃ hoti bhīruttāṇagatena kho dāni bhikkhu etarahi attanā viharati akaraṇīyo mayhanti {243.7} yasmiṃ bhikkhave samaye bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ bandhitvā 1- māracakkhuṃ adassanaṃ gato pāpimato [2]- yasmiṃ bhikkhave samaye bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati .pe. sabbaso viññāṇañcāyatanaṃ samatikkamma @Footnote: 1 Ma. vadhitvā . 2 Ma. tiṇṇo loke visattikanti.

--------------------------------------------------------------------------------------------- page453.

Natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati .pe. sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati .pe. sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati paññāyapassa disvā āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave bhikkhu antamakāsi māraṃ apadaṃ bandhitvā 1- māracakkhuṃ adassanaṃ gato pāpimato tiṇṇo loke visattikanti.


             The Pali Tipitaka in Roman Character Volume 23 page 450-453. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9493&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9493&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=243&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=202              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=243              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7050              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7050              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]