ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [245]  41  Ekaṃ  samayaṃ  bhagavā mallakesu viharati uruvelakappaṃ nāma
mallānaṃ    nigamo    .    athakho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   uruvelakappaṃ   piṇḍāya   pāvisi  uruvelakappe  piṇḍāya
caritvā     pacchābhattaṃ     piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ
āmantesi  idheva  tāva  tvaṃ  ānanda hohi yāvāhaṃ mahāvanaṃ ajjhogāhāmi
divā  vihārāyāti  .  evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paccassosi   .   athakho   bhagavā   mahāvanaṃ  ajjhogāhetvā  aññatarasmiṃ
rukkhamūle divāvihāraṃ nisīdi.
     {245.1}  Athakho  tapusso gahapati yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ   ānandaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ  nisinno  kho  tapusso  gahapati  āyasmantaṃ  ānandaṃ  etadavoca
mayaṃ  bhante  ānanda  gihī  kāmabhogino kāmārāmā kāmaratā kāmasammuditā
tesaṃ   no  bhante  amhākaṃ  gihīnaṃ  kāmabhogīnaṃ  kāmārāmānaṃ  kāmaratānaṃ
Kāmasammuditānaṃ    papāto    viya   khāyati   yadidaṃ   nekkhammaṃ   sutametaṃ
bhante    imasmiṃ   dhammavinaye   daharānaṃ   daharānaṃ   bhikkhūnaṃ   nekkhamme
cittaṃ    pakkhandati    pasīdati    santiṭṭhati    vimuccati    etaṃ   santanti
passato   tayidaṃ   bhante   imasmiṃ   dhammavinaye   bhikkhūnaṃ   bahunā  janena
visabhāgo yadidaṃ nekkhammanti.
     {245.2}  Atthi  kho  etaṃ  gahapati  kathāpābhataṃ  bhagavantaṃ dassanāya
āyāma   gahapati  yena  bhagavā  tenupasaṅkamissāma  upasaṅkamitvā  bhagavato
etamatthaṃ ārocessāma yathā no bhagavā byākarissati tathā karissāmāti 1-.
Evaṃ bhanteti kho tapusso gahapati āyasmato ānandassa paccassosi.
     {245.3}  Athakho  āyasmā ānando tapussena gahapatinā saddhiṃ yena
bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ nisīdi
ekamantaṃ   nisinno   kho  āyasmā  ānando  bhagavantaṃ  etadavoca  ayaṃ
bhante  tapusso  gahapati  evamāha  mayaṃ  bhante  ānanda  gihī kāmabhogino
kāmārāmā   kāmaratā  kāmasammuditā  tesaṃ  no  bhante  amhākaṃ  gihīnaṃ
kāmabhogīnaṃ   kāmārāmānaṃ   kāmaratānaṃ   kāmasammuditānaṃ   papāto   viya
khāyati   yadidaṃ   nekkhammaṃ   sutametaṃ  bhante  imasmiṃ  dhammavinaye  daharānaṃ
daharānaṃ    bhikkhūnaṃ    nekkhamme   cittaṃ   pakkhandati   pasīdati   santiṭṭhati
vimuccati   etaṃ   santanti   passato   tayidaṃ   bhante  dhammavinaye  bhikkhūnaṃ
bahunā janena visabhāgo yadidaṃ nekkhammanti.
     {245.4}  Evametaṃ  ānanda evametaṃ ānanda mayhampi kho ānanda
pubbeva  sambodhā  anabhisambuddhassa  bodhisattasseva  sato  etadahosi sādhu
@Footnote: 1 Ma. dhāressāmīti.
Nekkhammaṃ   sādhu   pavivekoti   tassa   mayhaṃ  ānanda  nekkhamme  cittaṃ
na   pakkhandati   nappasīdati   na   santiṭṭhati   na  vimuccati  etaṃ  santanti
passato   tassa   mayhaṃ   ānanda   etadahosi   ko   nu   kho   hetu
ko   paccayo   yena   me   nekkhamme  cittaṃ  na  pakkhandati  nappasīdati
na   santiṭṭhati   na   vimuccati   etaṃ   santanti   passato   tassa  mayhaṃ
ānanda   etadahosi   kāmesu   kho   me  ādīnavo  adiṭṭho  so  ca
me   abahulīkato   nekkhamme   ca   ānisaṃso   anadhigato  so  ca  me
anāsevito   tasmā   me   nekkhamme   cittaṃ  na  pakkhandati  nappasīdati
na santiṭṭhati na vimuccati etaṃ santanti passato
     {245.5}  tassa  mayhaṃ  ānanda  etadahosi  sace kho ahaṃ kāmesu
ādīnavaṃ   disvā   taṃ   bahulīkareyyaṃ   1-  nekkhamme  ānisaṃsaṃ  adhigamma
tamāseveyyaṃ  ṭhānaṃ  kho  panetaṃ vijjati yaṃ me nekkhamme cittaṃ pakkhandeyya
pasīdeyya  santiṭṭheyya  vimucceyya  etaṃ  santanti  passato  so  kho ahaṃ
ānanda   aparena   samayena   kāmesu   ādīnavaṃ  disvā  taṃ  bahulamakāsiṃ
nekkhamme  ānisaṃsaṃ  adhigamma  tamāseviṃ  tassa  mayhaṃ  ānanda  nekkhamme
cittaṃ  pakkhandati  pasīdati  santiṭṭhati  vimuccati  etaṃ  santanti  passato  so
kho  ahaṃ  ānanda  vivicceva  kāmehi  vivicca  akusalehi  dhammehi savitakkaṃ
savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamajjhānaṃ  upasampajja  viharāmi  tassa  mayhaṃ
ānanda    iminā   vihārena   viharato   kāmasahagatā   saññāmanasikārā
samudācaranti  svāssa  me  hoti  ābādho seyyathāpi ānanda sukhino dukkhaṃ
@Footnote: 1 Ma. bahulaṃ kareyyaṃ. evamuparipi.
Uppajjeyya    yāvadeva    ābādhāya    evamassa   me   kāmasahagatā
saññāmanasikārā samudācaranti svāssa me hoti ābādho.
     {245.6}  Tassa  mayhaṃ  ānanda etadahosi yannūnāhaṃ vitakkavicārānaṃ
vūpasamā   .pe.   dutiyajjhānaṃ   upasampajja   vihareyyanti   tassa   mayhaṃ
ānanda   avitakke   cittaṃ   na   pakkhandati  nappasīdati  na  santiṭṭhati  na
vimuccati   etaṃ   santanti   passato   tassa   mayhaṃ  ānanda  etadahosi
ko  nu  kho  hetu  ko  paccayo  yena  me  avitakke cittaṃ na pakkhandati
nappasīdati    na    santiṭṭhati   na   vimuccati   etaṃ   santanti   passato
tassa   mayhaṃ  ānanda  etadahosi  vitakke  kho  me  ādīnavo  adiṭṭho
so  ca  me  abahulīkato  avitakke  ca  ānisaṃso  anadhigato  so  ca me
anāsevito   tasmā   me   avitakke   cittaṃ   na  pakkhandati  nappasīdati
na santiṭṭhati na vimuccati etaṃ santanti passato
     {245.7}  tassa  mayhaṃ  ānanda  etadahosi  sace kho ahaṃ vitakke
ādīnavaṃ  disvā  taṃ  bahulīkareyyaṃ  avitakke  ānisaṃsaṃ adhigamma tamāseveyyaṃ
ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  me  avitakke  cittaṃ pakkhandeyya pasīdeyya
santiṭṭheyya  vimucceyya  etaṃ  santanti  passato  so  kho  ahaṃ  ānanda
aparena   samayena   vitakke   ādīnavaṃ  disvā  taṃ  bahulamakāsiṃ  avitakke
ānisaṃsaṃ   adhigamma   tamāseviṃ   tassa   mayhaṃ   ānanda  avitakke  cittaṃ
pakkhandati   pasīdati   santiṭṭhati   vimuccati   etaṃ   santanti  passato  so
kho  ahaṃ  ānanda  vitakkavicārānaṃ  vūpasamā  .pe.  dutiyajjhānaṃ upasampajja
Viharāmi    tassa    mayhaṃ    ānanda    iminā    vihārena    viharato
vitakkasahagatā     saññāmanasikārā     samudācaranti     svāssa     me
hoti    ābādho   seyyathāpi   ānanda   sukhino   dukkhaṃ   uppajjeyya
yāvadeva   ābādhāya   evamevassa  me  vitakkasahagatā  saññāmanasikārā
samudācaranti svāssa me hoti ābādho.
     {245.8}  Tassa mayhaṃ ānanda etadahosi yannūnāhaṃ pītiyā ca virāgā
upekkhako  ca  vihareyyaṃ  sato  ca sampajāno sukhañca kāyena paṭisaṃvedeyyaṃ
yantaṃ   ariyā   ācikkhanti   upekkhako   satimā  sukhavihārīti  tatiyajjhānaṃ
upasampajja   vihareyyanti   tassa   mayhaṃ   ānanda   nippītike  cittaṃ  na
pakkhandati   nappasīdati  na  santiṭṭhati  na  vimuccati  etaṃ  santanti  passato
tassa  mayhaṃ  ānanda  etadahosi  ko  nu  kho hetu ko paccayo yena me
nippītike   cittaṃ   na   pakkhandati   nappasīdati  na  santiṭṭhati  na  vimuccati
etaṃ santanti passato
     {245.9}   tassa   mayhaṃ   ānanda  etadahosi  pītiyā  kho  me
ādīnavo   adiṭṭho   so   ca  me  abahulīkato  nippītike  ca  ānisaṃso
anadhigato   so   ca  me  anāsevito  tasmā  me  nippītike  cittaṃ  na
pakkhandati    nappasīdati   na   santiṭṭhati   na   vimuccati   etaṃ   santanti
passato   tassa   mayhaṃ   ānanda   etadahosi   sace  kho  ahaṃ  pītiyā
ādīnavaṃ    disvā    taṃ    bahulīkareyyaṃ   nippītike   ānisaṃsaṃ   adhigamma
tamāseveyyaṃ   ṭhānaṃ   kho   panetaṃ   vijjati   yaṃ  me  nippītike  cittaṃ
pakkhandeyya   pasīdeyya  santiṭṭheyya  vimucceyya  etaṃ  santanti  passato
So   kho   ahaṃ  ānanda  aparena  samayena  pītiyā  ādīnavaṃ  disvā  taṃ
bahulamakāsiṃ    nippītike    ānisaṃsaṃ   adhigamma   tamāseviṃ   tassa   mayhaṃ
ānanda   nippītike   cittaṃ   pakkhandati  pasīdati  santiṭṭhati  vimuccati  etaṃ
santanti   passato   so  kho  ahaṃ  ānanda  pītiyā  ca  virāgā  .pe.
Tatiyajjhānaṃ    upasampajja    viharāmi    tassa   mayhaṃ   ānanda   iminā
vihārena   viharato   pītisahagatā   saññāmanasikārā  samudācaranti  svāssa
me   hoti   ābādho   seyyathāpi  ānanda  sukhino  dukkhaṃ  uppajjeyya
yāvadeva   ābādhāya   evamevassa   me   pītisahagatā  saññāmanasikārā
samudācaranti svāssa me hoti ābādho.
     {245.10}  Tassa  mayhaṃ  ānanda  etadahosi  yannūnāhaṃ  sukhassa ca
pahānā   dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ  atthaṅgamā
adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthajjhānaṃ   upasampajja  vihareyyanti
tassa   mayhaṃ   ānanda   adukkhamasukhe  cittaṃ  na  pakkhandati  nappasīdati  na
santiṭṭhati   na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda
etadahosi   ko   nu  kho  hetu  ko  paccayo  yena  me  adukkhamasukhe
cittaṃ   na   pakkhandati   nappasīdati   na   santiṭṭhati   na   vimuccati  etaṃ
santanti   passato   tassa   mayhaṃ   ānanda   etadahosi   upekkhāsukhe
kho   me  ādīnavo  adiṭṭho  so  ca  me  abahulīkato  adukkhamasukhe  ca
ānisaṃso  anadhigato  so  ca  me  anāsevito  tasmā  me  adukkhamasukhe
cittaṃ    na    pakkhandati    nappasīdati    na    santiṭṭhati   na   vimuccati
Etaṃ   santanti   passato   tassa   mayhaṃ   ānanda   etadahosi   sace
kho   ahaṃ   upekkhāsukhe  ādīnavaṃ  disvā  taṃ  bahulīkareyyaṃ  adukkhamasukhe
ānisaṃsaṃ   adhigamma   tamāseveyyaṃ   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  me
adukkhamasukhe   cittaṃ   pakkhandeyya   pasīdeyya   santiṭṭheyya   vimucceyya
etaṃ   santanti   passato   so   kho   ahaṃ  ānanda  aparena  samayena
upekkhāsukhe   ādīnavaṃ   disvā   taṃ   bahulamakāsiṃ  adukkhamasukhe  ānisaṃsaṃ
adhigamma   tamāseviṃ   tassa  mayhaṃ  ānanda  adukkhamasukhe  cittaṃ  pakkhandati
pasīdati   santiṭṭhati   vimuccati   etaṃ   santanti   passato  so  kho  ahaṃ
ānanda   aparena   samayena   sukhassa   ca  pahānā  .pe.  catutthajjhānaṃ
upasampajja   viharati   tassa   mayhaṃ   ānanda  iminā  vihārena  viharato
upekkhāsahagatā   saññāmanasikārā   samudācaranti   svāssa   me   hoti
ābādho   seyyathāpi   ānanda   sukhino   dukkhaṃ  uppajjeyya  yāvadeva
ābādhāya    evamevassa    me    upekkhāsahagatā    saññāmanasikārā
samudācaranti svāssa me hoti ābādho.
     {245.11}   Tassa  mayhaṃ  ānanda  etadahosi  yannūnāhaṃ  sabbaso
rūpasaññānaṃ    samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
vihareyyanti   tassa   mayhaṃ   ānanda   ākāsānañcāyatane   cittaṃ   na
pakkhandati    nappasīdati   na   santiṭṭhati   na   vimuccati   etaṃ   santanti
passato  tassa  mayhaṃ  ānanda  etadahosi  ko  nu  kho hetu ko paccayo
Yena   me   ākāsānañcāyatane   cittaṃ   na   pakkhandati  nappasīdati  na
santiṭṭhati   na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda
etadahosi  rūpesu  kho  me  ādīnavo  adiṭṭho  so  ca  me abahulīkato
ākāsānañcāyatane   ca  ānisaṃso  anadhigato  so  ca  me  anāsevito
tasmā   me   ākāsānañcāyatane   cittaṃ   na  pakkhandati  nappasīdati  na
santiṭṭhati   na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda
etadahosi   sace   kho   ahaṃ  rūpesu  ādīnavaṃ  disvā  taṃ  bahulīkareyyaṃ
ākāsānañcāyatane    ānisaṃsaṃ    adhigamma   tamāseveyyaṃ   ṭhānaṃ   kho
panetaṃ    vijjati   yaṃ   me   ākāsānañcāyatane   cittaṃ   pakkhandeyya
pasīdeyya santiṭṭheyya vimucceyya etaṃ santanti passato
     {245.12} so kho ahaṃ ānanda aparena samayena rūpesu ādīnavaṃ disvā
taṃ   bahulamakāsiṃ   ākāsānañcāyatane  ānisaṃsaṃ  adhigamma  tamāseviṃ  tassa
mayhaṃ   ānanda   ākāsānañcāyatane  cittaṃ  pakkhandati  pasīdati  santiṭṭhati
vimuccati  etaṃ  santanti  passato  so  kho ahaṃ ānanda sabbaso rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto   ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharāmi   tassa
mayhaṃ   ānanda   iminā  vihārena  viharato  rūpasahagatā  saññāmanasikārā
samudācaranti   svāssa  me  hoti  ābādho  seyyathāpi  ānanda  sukhino
dukkhaṃ   uppajjeyya   yāvadeva  ābādhāya  evamevassa  me  rūpasahagatā
saññāmanasikārā samudācaranti svāssa me hoti ābādho.
     {245.13}   Tassa  mayhaṃ  ānanda  etadahosi  yannūnāhaṃ  sabbaso
ākāsānañcāyatanaṃ    samatikkamma   anantaṃ   viññāṇanti   viññāṇañcāyatanaṃ
upasampajja    vihareyyanti    tassa   mayhaṃ   ānanda   viññāṇañcāyatane
cittaṃ   na   pakkhandati   nappasīdati   na   santiṭṭhati   na   vimuccati  etaṃ
santanti  passato  tassa  mayhaṃ  ānanda  etadahosi  ko  nu kho hetu ko
paccayo   yena   me   viññāṇañcāyatane  cittaṃ  na  pakkhandati  nappasīdati
na  santiṭṭhati  na  vimuccati  etaṃ  santanti  passato  tassa  mayhaṃ  ānanda
etadahosi   ākāsānañcāyatane   kho  me  ādīnavo  adiṭṭho  so  ca
me   abahulīkato   viññāṇañcāyatane   ca   ānisaṃso  anadhigato  so  ca
me   anāsevito   tasmā   me  viññāṇañcāyatane  cittaṃ  na  pakkhandati
nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato
     {245.14}   tassa   mayhaṃ   ānanda  etadahosi  sace  kho  ahaṃ
ākāsānañcāyatane      ādīnavaṃ      disvā      taṃ     bahulīkareyyaṃ
viññāṇañcāyatane    ānisaṃsaṃ    adhigamma    tamāseveyyaṃ    ṭhānaṃ   kho
panetaṃ    vijjati    yaṃ    me   viññāṇañcāyatane   cittaṃ   pakkhandeyya
pasīdeyya   santiṭṭheyya   vimucceyya  etaṃ  santanti  passato   so  kho
ahaṃ    ānanda    aparena    samayena    ākāsānañcāyatane   ādīnavaṃ
disvā     taṃ    bahulamakāsiṃ    viññāṇañcāyatane    ānisaṃsaṃ    adhigamma
tamāseviṃ   tassa   mayhaṃ   ānanda   viññāṇañcāyatane   cittaṃ  pakkhandati
pasīdati  santiṭṭhati  vimuccati  etaṃ  santanti  passato  so  kho ahaṃ ānanda
sabbaso     ākāsānañcāyatanaṃ     samatikkamma     anantaṃ    viññāṇanti
Viññāṇañcāyatanaṃ   upasampajja   viharāmi   tassa   mayhaṃ   ānanda  iminā
vihārena     viharato     ākāsānañcāyatanasahagatā     saññāmanasikārā
samudācaranti    savāssa   me   hoti   ābādho   seyyathāpi   ānanda
sukhino   dukkhaṃ   uppajjeyya   yāvadeva   ābādhāya   evamevassa  me
ākāsānañcāyatanasahagatā         saññāmanasikārā         samudācaranti
svāssa me hoti ābādho.
     {245.15}   Tassa  mayhaṃ  ānanda  etadahosi  yannūnāhaṃ  sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja    vihareyyanti    tassa   mayhaṃ   ānanda   ākiñcaññāyatane
cittaṃ  na  pakkhandati  nappasīdati  na  santiṭṭhati  na  vimuccati  etaṃ  santanti
passato  tassa  mayhaṃ  ānanda  etadahosi  ko  nu  kho hetu ko paccayo
yena  me  ākiñcaññāyatane  cittaṃ  na  pakkhandati  nappasīdati  na santiṭṭhati
na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda  etadahosi
viññāṇañcāyatane  kho  me  ādīnavo  adiṭṭho  so  ca  me  abahulīkato
ākiñcaññāyatane   ca   ānisaṃso   anadhigato  so  ca  me  anāsevito
tasmā   me   āciñcaññāyatane   cittaṃ   na   pakkhandati   nappasīdati  na
santiṭṭhati   na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda
etadahosi   sace   kho   ahaṃ   viññāṇañcāyatane   ādīnavaṃ  disvā  taṃ
bahulīkareyyaṃ   ākiñcaññāyatane   ānisaṃsaṃ   adhigamma  tamāseveyyaṃ  ṭhānaṃ
Kho   panetaṃ   vijjati   yaṃ   me   ākiñcaññāyatane  cittaṃ  pakkhandeyya
pasīdeyya   santiṭṭheyya   vimucceyya   etaṃ  santanti  passato  so  kho
ahaṃ   ānanda   aparena  samayena  viññāṇañcāyatane  ādīnavaṃ  disvā  taṃ
bahulamakāsiṃ    ākiñcaññāyatane    ānisaṃsaṃ   adhigamma   tamāseviṃ   tassa
mayhaṃ     ānanda     ākiñcaññāyatane    cittaṃ    pakkhandati    pasīdati
santiṭṭhati  vimuccati  etaṃ  santanti  passato  so  kho ahaṃ ānanda sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja   viharāmi   tassa   mayhaṃ  ānanda  iminā  vihārena  viharato
viññāṇañcāyatanasahagatā     saññāmanasikārā     samudācaranti     svāssa
me   hoti   ābādho   seyyathāpi  ānanda  sukhino  dukkhaṃ  uppajjeyya
yāvadeva    ābādhāya    evamevassa    me    viññāṇañcāyatanasahagatā
saññāmanasikārā samudācaranti svāssa me hoti ābādho.
     {245.16}   Tassa  mayhaṃ  ānanda  etadahosi  yannūnāhaṃ  sabbaso
ākiñcaññāyatanaṃ           samatikkamma          nevasaññānāsaññāyatanaṃ
upasampajja   vihareyyanti   tassa  mayhaṃ  ānanda  nevasaññānāsaññāyatane
cittaṃ  na  pakkhandati  nappasīdati  na  santiṭṭhati  na  vimuccati  etaṃ  santanti
passato  tassa  mayhaṃ  ānanda  etadahosi  ko  nu  kho hetu ko paccayo
yena   me   nevasaññānāsaññāyatane   cittaṃ   na   pakkhandati  nappasīdati
na   santiṭṭhati   na   vimuccati   etaṃ   santanti   passato   tassa  mayhaṃ
ānanda     etadahosi    ākiñcaññāyatane    kho    me    ādīnavo
adiṭṭho     so    ca    me    abahulīkato    nevasaññānāsaññāyatane
Ca   ānisaṃso   anadhigato   so   ca   me   anāsevito   tasmā  me
nevasaññānāsaññāyatane      cittaṃ      na     pakkhandati     nappasīdati
na   santiṭṭhati   na   vimuccati   etaṃ   santanti   passato   tassa  mayhaṃ
ānanda    etadahosi   sace   kho   ahaṃ   ākiñcaññāyatane   ādīnavaṃ
disvā     taṃ     bahulīkareyyaṃ     nevasaññānāsaññāyatane     ānisaṃsaṃ
adhigamma   tamāseveyyaṃ  ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  me  nevasaññā-
nāsaññāyatane     cittaṃ     pakkhandeyya     pasīdeyya    santiṭṭheyya
vimucceyya   etaṃ   santanti   passato  so  kho  ahaṃ  ānanda  aparena
samayena     ākiñcaññāyatane    ādīnavaṃ    disvā    taṃ    bahulamakāsiṃ
nevasaññānāsaññāyatane     ānisaṃsaṃ     adhigamma     tamāseviṃ    tassa
mayhaṃ      ānanda     nevasaññānāsaññāyatane     cittaṃ     pakkhandati
pasīdati     santiṭṭhati    vimuccati    etaṃ    santanti    passato    so
kho     ahaṃ     ānanda     sabbaso    ākiñcaññāyatanaṃ    samatikkamma
nevasaññānāsaññāyatanaṃ      upasampajja     viharāmi     tassa     mayhaṃ
ānanda     iminā     vihārena     viharato    ākiñcaññāyatanasahagatā
saññāmanasikārā    samudācaranti    svāssa    me    hoti    ābādho
seyyathāpi   ānanda   sukhino   dukkhaṃ  uppajjeyya  yāvadeva  ābādhāya
evamevassa      me      ākiñcaññāyatanasahagatā      saññāmanasikārā
samudācaranti svāssa me hoti ābādho.
     {245.17}  Tassa  mayhaṃ  ānanda  etadahosi yannūnāhaṃ nevasaññā-
nāsaññāyatanaṃ   samatikkamma   saññāvedayitanirodhaṃ  upasampajja  vihareyyanti
Tassa    mayhaṃ    ānanda   saññāvedayitanirodhe   cittaṃ   na   pakkhandati
nappasīdati   na   santiṭṭhati   na   vimuccati  etaṃ  santanti  passato  tassa
mayhaṃ  ānanda  etadahosi  ko  nu  kho  hetu  ko  paccayo  yena  me
saññāvedayitanirodhe   cittaṃ   na   pakkhandati   nappasīdati   na   santiṭṭhati
na   vimuccati   etaṃ  santanti  passato  tassa  mayhaṃ  ānanda  etadahosi
nevasaññānāsaññāyatane   kho   me   ādīnavo   adiṭṭho  so  ca  me
abahulīkato   saññāvedayitanirodhe   ca  ānisaṃso  anadhigato  so  ca  me
anāsevito   tasmā   me   saññāvedayitanirodhe   cittaṃ   na  pakkhandati
nappasīdati na santiṭṭhati na vimuccati etaṃ santanti passato
     {245.18}   tassa   mayhaṃ   ānanda  etadahosi  sace  kho  ahaṃ
nevasaññānāsaññāyatane     ādīnavaṃ     disvā     taṃ     bahulīkareyyaṃ
saññāvedayitanirodhe    ānisaṃsaṃ    adhigamma   tamāseveyyaṃ   ṭhānaṃ   kho
panetaṃ    vijjati   yaṃ   me   saññāvedayitanirodhe   cittaṃ   pakkhandeyya
pasīdeyya   santiṭṭheyya   vimucceyya   etaṃ  santanti  passato  so  kho
ahaṃ    ānanda   aparena   samayena   nevasaññānāsaññāyatane   ādīnavaṃ
disvā    taṃ    bahulamakāsiṃ    saññāvedayitanirodhe    ānisaṃsaṃ   adhigamma
tamāseviṃ     tassa    mayhaṃ    ānanda    saññāvedayitanirodhe    cittaṃ
pakkhandati   pasīdati   santiṭṭhati   vimuccati   etaṃ   santanti  passato  so
kho    ahaṃ    ānanda    sabbaso   nevasaññānāsaññāyatanaṃ   samatikkamma
saññāvedayitanirodhaṃ   upasampajja   viharāmi   paññāya   ca   me   disvā
āsavā parikkhayaṃ agamaṃsu.
     {245.19}  Yāvakīvañcāhaṃ ānanda imā nava anupubbavihārasamāpattiyo
na  evaṃ  anulomapaṭilomaṃ  samāpajjimpi  vuṭṭhahimpi  neva  tāvāhaṃ  ānanda
sadevake   loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā   pajāya
sadevamanussāya   anuttaraṃ   sammāsambodhiṃ   abhisambuddho  paccaññāsiṃ  yato
ca   kho   ahaṃ   ānanda   imā   nava   anupubbavihārasamāpattiyo  evaṃ
anulomapaṭilomaṃ    samāpajjimpi   vuṭṭhahimpi   athāhaṃ   ānanda   sadevake
loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
anuttaraṃ    sammāsambodhiṃ    abhisambuddho    paccaññāsiṃ    ñāṇañca   pana
me   dassanaṃ   udapādi   akuppā   me   cetovimutti  ayamantimā  jāti
natthidāni punabbhavoti.
                       Mahāvaggo catuttho.
                          Tassuddānaṃ
       dve vihāre 1- ca nibbānaṃ           gāvī jhānena pañcamaṃ
       ānando brāhmaṇo devā 2-   nāgena tapussena cāti.
                       --------------



             The Pali Tipitaka in Roman Character Volume 23 page 456-469. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9622              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9622              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=245&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=204              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=245              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7078              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7078              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]