ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [245]  41  Ekam  samayam  bhagava mallakesu viharati uruvelakappam nama
mallanam    nigamo    .    athakho   bhagava   pubbanhasamayam   nivasetva
pattacivaramadaya   uruvelakappam   pindaya   pavisi  uruvelakappe  pindaya
caritva     pacchabhattam     pindapatapatikkanto    ayasmantam    anandam
amantesi  idheva  tava  tvam  ananda hohi yavaham mahavanam ajjhogahami
diva  viharayati  .  evam  bhanteti  kho  ayasma  anando  bhagavato
paccassosi   .   athakho   bhagava   mahavanam  ajjhogahetva  annatarasmim
rukkhamule divaviharam nisidi.
     {245.1}  Athakho  tapusso gahapati yenayasma anando tenupasankami
upasankamitva    ayasmantam   anandam   abhivadetva   ekamantam   nisidi
ekamantam  nisinno  kho  tapusso  gahapati  ayasmantam  anandam  etadavoca
mayam  bhante  ananda  gihi  kamabhogino kamarama kamarata kamasammudita
tesam   no  bhante  amhakam  gihinam  kamabhoginam  kamaramanam  kamaratanam
Kamasammuditanam    papato    viya   khayati   yadidam   nekkhammam   sutametam
bhante    imasmim   dhammavinaye   daharanam   daharanam   bhikkhunam   nekkhamme
cittam    pakkhandati    pasidati    santitthati    vimuccati    etam   santanti
passato   tayidam   bhante   imasmim   dhammavinaye   bhikkhunam   bahuna  janena
visabhago yadidam nekkhammanti.
     {245.2}  Atthi  kho  etam  gahapati  kathapabhatam  bhagavantam dassanaya
ayama   gahapati  yena  bhagava  tenupasankamissama  upasankamitva  bhagavato
etamattham arocessama yatha no bhagava byakarissati tatha karissamati 1-.
Evam bhanteti kho tapusso gahapati ayasmato anandassa paccassosi.
     {245.3}  Athakho  ayasma anando tapussena gahapatina saddhim yena
bhagava  tenupasankami  upasankamitva  bhagavantam  abhivadetva  ekamantam nisidi
ekamantam   nisinno   kho  ayasma  anando  bhagavantam  etadavoca  ayam
bhante  tapusso  gahapati  evamaha  mayam  bhante  ananda  gihi kamabhogino
kamarama   kamarata  kamasammudita  tesam  no  bhante  amhakam  gihinam
kamabhoginam   kamaramanam   kamaratanam   kamasammuditanam   papato   viya
khayati   yadidam   nekkhammam   sutametam  bhante  imasmim  dhammavinaye  daharanam
daharanam    bhikkhunam    nekkhamme   cittam   pakkhandati   pasidati   santitthati
vimuccati   etam   santanti   passato   tayidam   bhante  dhammavinaye  bhikkhunam
bahuna janena visabhago yadidam nekkhammanti.
     {245.4}  Evametam  ananda evametam ananda mayhampi kho ananda
pubbeva  sambodha  anabhisambuddhassa  bodhisattasseva  sato  etadahosi sadhu
@Footnote: 1 Ma. dharessamiti.
Nekkhammam   sadhu   pavivekoti   tassa   mayham  ananda  nekkhamme  cittam
na   pakkhandati   nappasidati   na   santitthati   na  vimuccati  etam  santanti
passato   tassa   mayham   ananda   etadahosi   ko   nu   kho   hetu
ko   paccayo   yena   me   nekkhamme  cittam  na  pakkhandati  nappasidati
na   santitthati   na   vimuccati   etam   santanti   passato   tassa  mayham
ananda   etadahosi   kamesu   kho   me  adinavo  adittho  so  ca
me   abahulikato   nekkhamme   ca   anisamso   anadhigato  so  ca  me
anasevito   tasma   me   nekkhamme   cittam  na  pakkhandati  nappasidati
na santitthati na vimuccati etam santanti passato
     {245.5}  tassa  mayham  ananda  etadahosi  sace kho aham kamesu
adinavam   disva   tam   bahulikareyyam   1-  nekkhamme  anisamsam  adhigamma
tamaseveyyam  thanam  kho  panetam vijjati yam me nekkhamme cittam pakkhandeyya
pasideyya  santittheyya  vimucceyya  etam  santanti  passato  so  kho aham
ananda   aparena   samayena   kamesu   adinavam  disva  tam  bahulamakasim
nekkhamme  anisamsam  adhigamma  tamasevim  tassa  mayham  ananda  nekkhamme
cittam  pakkhandati  pasidati  santitthati  vimuccati  etam  santanti  passato  so
kho  aham  ananda  vivicceva  kamehi  vivicca  akusalehi  dhammehi savitakkam
savicaram   vivekajam   pitisukham  pathamajjhanam  upasampajja  viharami  tassa  mayham
ananda    imina   viharena   viharato   kamasahagata   sannamanasikara
samudacaranti  svassa  me  hoti  abadho seyyathapi ananda sukhino dukkham
@Footnote: 1 Ma. bahulam kareyyam. evamuparipi.
Uppajjeyya    yavadeva    abadhaya    evamassa   me   kamasahagata
sannamanasikara samudacaranti svassa me hoti abadho.
     {245.6}  Tassa  mayham  ananda etadahosi yannunaham vitakkavicaranam
vupasama   .pe.   dutiyajjhanam   upasampajja   vihareyyanti   tassa   mayham
ananda   avitakke   cittam   na   pakkhandati  nappasidati  na  santitthati  na
vimuccati   etam   santanti   passato   tassa   mayham  ananda  etadahosi
ko  nu  kho  hetu  ko  paccayo  yena  me  avitakke cittam na pakkhandati
nappasidati    na    santitthati   na   vimuccati   etam   santanti   passato
tassa   mayham  ananda  etadahosi  vitakke  kho  me  adinavo  adittho
so  ca  me  abahulikato  avitakke  ca  anisamso  anadhigato  so  ca me
anasevito   tasma   me   avitakke   cittam   na  pakkhandati  nappasidati
na santitthati na vimuccati etam santanti passato
     {245.7}  tassa  mayham  ananda  etadahosi  sace kho aham vitakke
adinavam  disva  tam  bahulikareyyam  avitakke  anisamsam adhigamma tamaseveyyam
thanam  kho  panetam  vijjati  yam  me  avitakke  cittam pakkhandeyya pasideyya
santittheyya  vimucceyya  etam  santanti  passato  so  kho  aham  ananda
aparena   samayena   vitakke   adinavam  disva  tam  bahulamakasim  avitakke
anisamsam   adhigamma   tamasevim   tassa   mayham   ananda  avitakke  cittam
pakkhandati   pasidati   santitthati   vimuccati   etam   santanti  passato  so
kho  aham  ananda  vitakkavicaranam  vupasama  .pe.  dutiyajjhanam upasampajja
Viharami    tassa    mayham    ananda    imina    viharena    viharato
vitakkasahagata     sannamanasikara     samudacaranti     svassa     me
hoti    abadho   seyyathapi   ananda   sukhino   dukkham   uppajjeyya
yavadeva   abadhaya   evamevassa  me  vitakkasahagata  sannamanasikara
samudacaranti svassa me hoti abadho.
     {245.8}  Tassa mayham ananda etadahosi yannunaham pitiya ca viraga
upekkhako  ca  vihareyyam  sato  ca sampajano sukhanca kayena patisamvedeyyam
yantam   ariya   acikkhanti   upekkhako   satima  sukhavihariti  tatiyajjhanam
upasampajja   vihareyyanti   tassa   mayham   ananda   nippitike  cittam  na
pakkhandati   nappasidati  na  santitthati  na  vimuccati  etam  santanti  passato
tassa  mayham  ananda  etadahosi  ko  nu  kho hetu ko paccayo yena me
nippitike   cittam   na   pakkhandati   nappasidati  na  santitthati  na  vimuccati
etam santanti passato
     {245.9}   tassa   mayham   ananda  etadahosi  pitiya  kho  me
adinavo   adittho   so   ca  me  abahulikato  nippitike  ca  anisamso
anadhigato   so   ca  me  anasevito  tasma  me  nippitike  cittam  na
pakkhandati    nappasidati   na   santitthati   na   vimuccati   etam   santanti
passato   tassa   mayham   ananda   etadahosi   sace  kho  aham  pitiya
adinavam    disva    tam    bahulikareyyam   nippitike   anisamsam   adhigamma
tamaseveyyam   thanam   kho   panetam   vijjati   yam  me  nippitike  cittam
pakkhandeyya   pasideyya  santittheyya  vimucceyya  etam  santanti  passato
So   kho   aham  ananda  aparena  samayena  pitiya  adinavam  disva  tam
bahulamakasim    nippitike    anisamsam   adhigamma   tamasevim   tassa   mayham
ananda   nippitike   cittam   pakkhandati  pasidati  santitthati  vimuccati  etam
santanti   passato   so  kho  aham  ananda  pitiya  ca  viraga  .pe.
Tatiyajjhanam    upasampajja    viharami    tassa   mayham   ananda   imina
viharena   viharato   pitisahagata   sannamanasikara  samudacaranti  svassa
me   hoti   abadho   seyyathapi  ananda  sukhino  dukkham  uppajjeyya
yavadeva   abadhaya   evamevassa   me   pitisahagata  sannamanasikara
samudacaranti svassa me hoti abadho.
     {245.10}  Tassa  mayham  ananda  etadahosi  yannunaham  sukhassa ca
pahana   dukkhassa  ca  pahana  pubbeva  somanassadomanassanam  atthangama
adukkhamasukham   upekkhasatiparisuddhim   catutthajjhanam   upasampajja  vihareyyanti
tassa   mayham   ananda   adukkhamasukhe  cittam  na  pakkhandati  nappasidati  na
santitthati   na   vimuccati   etam  santanti  passato  tassa  mayham  ananda
etadahosi   ko   nu  kho  hetu  ko  paccayo  yena  me  adukkhamasukhe
cittam   na   pakkhandati   nappasidati   na   santitthati   na   vimuccati  etam
santanti   passato   tassa   mayham   ananda   etadahosi   upekkhasukhe
kho   me  adinavo  adittho  so  ca  me  abahulikato  adukkhamasukhe  ca
anisamso  anadhigato  so  ca  me  anasevito  tasma  me  adukkhamasukhe
cittam    na    pakkhandati    nappasidati    na    santitthati   na   vimuccati
Etam   santanti   passato   tassa   mayham   ananda   etadahosi   sace
kho   aham   upekkhasukhe  adinavam  disva  tam  bahulikareyyam  adukkhamasukhe
anisamsam   adhigamma   tamaseveyyam   thanam   kho  panetam  vijjati  yam  me
adukkhamasukhe   cittam   pakkhandeyya   pasideyya   santittheyya   vimucceyya
etam   santanti   passato   so   kho   aham  ananda  aparena  samayena
upekkhasukhe   adinavam   disva   tam   bahulamakasim  adukkhamasukhe  anisamsam
adhigamma   tamasevim   tassa  mayham  ananda  adukkhamasukhe  cittam  pakkhandati
pasidati   santitthati   vimuccati   etam   santanti   passato  so  kho  aham
ananda   aparena   samayena   sukhassa   ca  pahana  .pe.  catutthajjhanam
upasampajja   viharati   tassa   mayham   ananda  imina  viharena  viharato
upekkhasahagata   sannamanasikara   samudacaranti   svassa   me   hoti
abadho   seyyathapi   ananda   sukhino   dukkham  uppajjeyya  yavadeva
abadhaya    evamevassa    me    upekkhasahagata    sannamanasikara
samudacaranti svassa me hoti abadho.
     {245.11}   Tassa  mayham  ananda  etadahosi  yannunaham  sabbaso
rupasannanam    samatikkama    patighasannanam    atthangama    nanattasannanam
amanasikara    ananto    akasoti    akasanancayatanam   upasampajja
vihareyyanti   tassa   mayham   ananda   akasanancayatane   cittam   na
pakkhandati    nappasidati   na   santitthati   na   vimuccati   etam   santanti
passato  tassa  mayham  ananda  etadahosi  ko  nu  kho hetu ko paccayo
Yena   me   akasanancayatane   cittam   na   pakkhandati  nappasidati  na
santitthati   na   vimuccati   etam  santanti  passato  tassa  mayham  ananda
etadahosi  rupesu  kho  me  adinavo  adittho  so  ca  me abahulikato
akasanancayatane   ca  anisamso  anadhigato  so  ca  me  anasevito
tasma   me   akasanancayatane   cittam   na  pakkhandati  nappasidati  na
santitthati   na   vimuccati   etam  santanti  passato  tassa  mayham  ananda
etadahosi   sace   kho   aham  rupesu  adinavam  disva  tam  bahulikareyyam
akasanancayatane    anisamsam    adhigamma   tamaseveyyam   thanam   kho
panetam    vijjati   yam   me   akasanancayatane   cittam   pakkhandeyya
pasideyya santittheyya vimucceyya etam santanti passato
     {245.12} so kho aham ananda aparena samayena rupesu adinavam disva
tam   bahulamakasim   akasanancayatane  anisamsam  adhigamma  tamasevim  tassa
mayham   ananda   akasanancayatane  cittam  pakkhandati  pasidati  santitthati
vimuccati  etam  santanti  passato  so  kho aham ananda sabbaso rupasannanam
samatikkama    patighasannanam    atthangama    nanattasannanam   amanasikara
ananto   akasoti   akasanancayatanam   upasampajja   viharami   tassa
mayham   ananda   imina  viharena  viharato  rupasahagata  sannamanasikara
samudacaranti   svassa  me  hoti  abadho  seyyathapi  ananda  sukhino
dukkham   uppajjeyya   yavadeva  abadhaya  evamevassa  me  rupasahagata
sannamanasikara samudacaranti svassa me hoti abadho.
     {245.13}   Tassa  mayham  ananda  etadahosi  yannunaham  sabbaso
akasanancayatanam    samatikkamma   anantam   vinnananti   vinnanancayatanam
upasampajja    vihareyyanti    tassa   mayham   ananda   vinnanancayatane
cittam   na   pakkhandati   nappasidati   na   santitthati   na   vimuccati  etam
santanti  passato  tassa  mayham  ananda  etadahosi  ko  nu kho hetu ko
paccayo   yena   me   vinnanancayatane  cittam  na  pakkhandati  nappasidati
na  santitthati  na  vimuccati  etam  santanti  passato  tassa  mayham  ananda
etadahosi   akasanancayatane   kho  me  adinavo  adittho  so  ca
me   abahulikato   vinnanancayatane   ca   anisamso  anadhigato  so  ca
me   anasevito   tasma   me  vinnanancayatane  cittam  na  pakkhandati
nappasidati na santitthati na vimuccati etam santanti passato
     {245.14}   tassa   mayham   ananda  etadahosi  sace  kho  aham
akasanancayatane      adinavam      disva      tam     bahulikareyyam
vinnanancayatane    anisamsam    adhigamma    tamaseveyyam    thanam   kho
panetam    vijjati    yam    me   vinnanancayatane   cittam   pakkhandeyya
pasideyya   santittheyya   vimucceyya  etam  santanti  passato   so  kho
aham    ananda    aparena    samayena    akasanancayatane   adinavam
disva     tam    bahulamakasim    vinnanancayatane    anisamsam    adhigamma
tamasevim   tassa   mayham   ananda   vinnanancayatane   cittam  pakkhandati
pasidati  santitthati  vimuccati  etam  santanti  passato  so  kho aham ananda
sabbaso     akasanancayatanam     samatikkamma     anantam    vinnananti
Vinnanancayatanam   upasampajja   viharami   tassa   mayham   ananda  imina
viharena     viharato     akasanancayatanasahagata     sannamanasikara
samudacaranti    savassa   me   hoti   abadho   seyyathapi   ananda
sukhino   dukkham   uppajjeyya   yavadeva   abadhaya   evamevassa  me
akasanancayatanasahagata         sannamanasikara         samudacaranti
svassa me hoti abadho.
     {245.15}   Tassa  mayham  ananda  etadahosi  yannunaham  sabbaso
vinnanancayatanam     samatikkamma     natthi     kinciti    akincannayatanam
upasampajja    vihareyyanti    tassa   mayham   ananda   akincannayatane
cittam  na  pakkhandati  nappasidati  na  santitthati  na  vimuccati  etam  santanti
passato  tassa  mayham  ananda  etadahosi  ko  nu  kho hetu ko paccayo
yena  me  akincannayatane  cittam  na  pakkhandati  nappasidati  na santitthati
na   vimuccati   etam  santanti  passato  tassa  mayham  ananda  etadahosi
vinnanancayatane  kho  me  adinavo  adittho  so  ca  me  abahulikato
akincannayatane   ca   anisamso   anadhigato  so  ca  me  anasevito
tasma   me   acincannayatane   cittam   na   pakkhandati   nappasidati  na
santitthati   na   vimuccati   etam  santanti  passato  tassa  mayham  ananda
etadahosi   sace   kho   aham   vinnanancayatane   adinavam  disva  tam
bahulikareyyam   akincannayatane   anisamsam   adhigamma  tamaseveyyam  thanam
Kho   panetam   vijjati   yam   me   akincannayatane  cittam  pakkhandeyya
pasideyya   santittheyya   vimucceyya   etam  santanti  passato  so  kho
aham   ananda   aparena  samayena  vinnanancayatane  adinavam  disva  tam
bahulamakasim    akincannayatane    anisamsam   adhigamma   tamasevim   tassa
mayham     ananda     akincannayatane    cittam    pakkhandati    pasidati
santitthati  vimuccati  etam  santanti  passato  so  kho aham ananda sabbaso
vinnanancayatanam     samatikkamma     natthi     kinciti    akincannayatanam
upasampajja   viharami   tassa   mayham  ananda  imina  viharena  viharato
vinnanancayatanasahagata     sannamanasikara     samudacaranti     svassa
me   hoti   abadho   seyyathapi  ananda  sukhino  dukkham  uppajjeyya
yavadeva    abadhaya    evamevassa    me    vinnanancayatanasahagata
sannamanasikara samudacaranti svassa me hoti abadho.
     {245.16}   Tassa  mayham  ananda  etadahosi  yannunaham  sabbaso
akincannayatanam           samatikkamma          nevasannanasannayatanam
upasampajja   vihareyyanti   tassa  mayham  ananda  nevasannanasannayatane
cittam  na  pakkhandati  nappasidati  na  santitthati  na  vimuccati  etam  santanti
passato  tassa  mayham  ananda  etadahosi  ko  nu  kho hetu ko paccayo
yena   me   nevasannanasannayatane   cittam   na   pakkhandati  nappasidati
na   santitthati   na   vimuccati   etam   santanti   passato   tassa  mayham
ananda     etadahosi    akincannayatane    kho    me    adinavo
adittho     so    ca    me    abahulikato    nevasannanasannayatane
Ca   anisamso   anadhigato   so   ca   me   anasevito   tasma  me
nevasannanasannayatane      cittam      na     pakkhandati     nappasidati
na   santitthati   na   vimuccati   etam   santanti   passato   tassa  mayham
ananda    etadahosi   sace   kho   aham   akincannayatane   adinavam
disva     tam     bahulikareyyam     nevasannanasannayatane     anisamsam
adhigamma   tamaseveyyam  thanam  kho  panetam  vijjati  yam  me  nevasanna-
nasannayatane     cittam     pakkhandeyya     pasideyya    santittheyya
vimucceyya   etam   santanti   passato  so  kho  aham  ananda  aparena
samayena     akincannayatane    adinavam    disva    tam    bahulamakasim
nevasannanasannayatane     anisamsam     adhigamma     tamasevim    tassa
mayham      ananda     nevasannanasannayatane     cittam     pakkhandati
pasidati     santitthati    vimuccati    etam    santanti    passato    so
kho     aham     ananda     sabbaso    akincannayatanam    samatikkamma
nevasannanasannayatanam      upasampajja     viharami     tassa     mayham
ananda     imina     viharena     viharato    akincannayatanasahagata
sannamanasikara    samudacaranti    svassa    me    hoti    abadho
seyyathapi   ananda   sukhino   dukkham  uppajjeyya  yavadeva  abadhaya
evamevassa      me      akincannayatanasahagata      sannamanasikara
samudacaranti svassa me hoti abadho.
     {245.17}  Tassa  mayham  ananda  etadahosi yannunaham nevasanna-
nasannayatanam   samatikkamma   sannavedayitanirodham  upasampajja  vihareyyanti
Tassa    mayham    ananda   sannavedayitanirodhe   cittam   na   pakkhandati
nappasidati   na   santitthati   na   vimuccati  etam  santanti  passato  tassa
mayham  ananda  etadahosi  ko  nu  kho  hetu  ko  paccayo  yena  me
sannavedayitanirodhe   cittam   na   pakkhandati   nappasidati   na   santitthati
na   vimuccati   etam  santanti  passato  tassa  mayham  ananda  etadahosi
nevasannanasannayatane   kho   me   adinavo   adittho  so  ca  me
abahulikato   sannavedayitanirodhe   ca  anisamso  anadhigato  so  ca  me
anasevito   tasma   me   sannavedayitanirodhe   cittam   na  pakkhandati
nappasidati na santitthati na vimuccati etam santanti passato
     {245.18}   tassa   mayham   ananda  etadahosi  sace  kho  aham
nevasannanasannayatane     adinavam     disva     tam     bahulikareyyam
sannavedayitanirodhe    anisamsam    adhigamma   tamaseveyyam   thanam   kho
panetam    vijjati   yam   me   sannavedayitanirodhe   cittam   pakkhandeyya
pasideyya   santittheyya   vimucceyya   etam  santanti  passato  so  kho
aham    ananda   aparena   samayena   nevasannanasannayatane   adinavam
disva    tam    bahulamakasim    sannavedayitanirodhe    anisamsam   adhigamma
tamasevim     tassa    mayham    ananda    sannavedayitanirodhe    cittam
pakkhandati   pasidati   santitthati   vimuccati   etam   santanti  passato  so
kho    aham    ananda    sabbaso   nevasannanasannayatanam   samatikkamma
sannavedayitanirodham   upasampajja   viharami   pannaya   ca   me   disva
asava parikkhayam agamamsu.
     {245.19}  Yavakivancaham ananda ima nava anupubbaviharasamapattiyo
na  evam  anulomapatilomam  samapajjimpi  vutthahimpi  neva  tavaham  ananda
sadevake   loke   samarake   sabrahmake   sassamanabrahmaniya   pajaya
sadevamanussaya   anuttaram   sammasambodhim   abhisambuddho  paccannasim  yato
ca   kho   aham   ananda   ima   nava   anupubbaviharasamapattiyo  evam
anulomapatilomam    samapajjimpi   vutthahimpi   athaham   ananda   sadevake
loke   samarake  sabrahmake  sassamanabrahmaniya  pajaya  sadevamanussaya
anuttaram    sammasambodhim    abhisambuddho    paccannasim    nananca   pana
me   dassanam   udapadi   akuppa   me   cetovimutti  ayamantima  jati
natthidani punabbhavoti.
                       Mahavaggo catuttho.
                          Tassuddanam
       dve vihare 1- ca nibbanam           gavi jhanena pancamam
       anando brahmano deva 2-   nagena tapussena cati.
                       --------------



             The Pali Tipitaka in Roman Character Volume 23 page 456-469. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9622&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9622&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=245&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=204              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=245              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7078              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7078              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]