ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [247]  43  Kāyasakkhi  kāyasakkhīti  āvuso  vuccati  kittāvatā nu
kho āvuso kāyasakkhi vutto bhagavatāti.
     {247.1}  Idhāvuso  bhikkhu  vivicceva  kāmehi  .pe.  paṭhamajjhānaṃ
upasampajja viharati yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati

--------------------------------------------------------------------------------------------- page473.

Ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena. {247.2} Puna caparaṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā .pe. Dutiyajjhānaṃ .pe. tatiyajjhānaṃ .pe. catutthajjhānaṃ upasampajja viharati yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena. {247.3} Puna caparaṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā pariyāyena .pe. {247.4} Puna caparaṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati paññāyapassa disvā āsavā parikkhīṇā honti yathā yathā ca tadāyatanaṃ tathā tathā naṃ kāyena phusitvā viharati ettāvatāpi kho āvuso kāyasakkhi vutto bhagavatā nippariyāyenāti.


             The Pali Tipitaka in Roman Character Volume 23 page 472-473. https://84000.org/tipitaka/read/roman_read.php?B=23&A=9957&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=9957&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=247&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=206              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=247              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7117              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7117              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]