ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [26]   Ekaṃ   samayaṃ   āyasmā   mahākaccāno  avantīsu  viharati
kuraraghare  pavatte  pabbate  .  athakho  kālī  upāsikā  kuraragharikā  1-
yenāyasmā    mahākaccāno    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ
mahākaccānaṃ   abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ  nisinnā  kho
kālī    upāsikā    kuraragharikā   āyasmantaṃ   mahākaccānaṃ   etadavoca
vuttamidaṃ bhante bhagavatā kumārīpañhesu
                atthassa patti hadayassa santi
                jetvāna senaṃ piyasātarūpaṃ
                ekoha 2- jhāyī 3- sukhamānubodhiṃ
                tasmā janena na karomi sakkhiṃ
                sakkhī na sampajjati kenaci meti.
Imassa   nu  kho  bhante  bhagavatā  saṅkhittena  bhāsitassa  kathaṃ  vitthārena
attho   daṭṭhabboti   .   paṭhavīkasiṇasamāpattiparamā   kho   bhagini   eke
samaṇabrāhmaṇā  atthābhinibbattesuṃ yāvatā kho bhagini paṭhavīkasiṇasamāpattiparamatā
@Footnote: 1 Po. Ma. kuragharikā .  2 Ma. Yu. ekohaṃ. Po. ekāhaṃ .  3 Ma. jhāyaṃ.

--------------------------------------------------------------------------------------------- page50.

Tadabhiññāsi bhagavā tadabhiññāya bhagavā ādimaddasa ādīnavamaddasa nissaraṇamaddasa maggāmaggañāṇadassanamaddasa tassa ādidassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti āpokasiṇasamāpattiparamā kho bhagini ... Tejokasiṇasamāpattiparamā kho bhagini ... Vāyokasiṇasamāpattiparamā kho bhagini ... Nīlakasiṇasamāpattiparamā kho bhagini ... Pītakasiṇasamāpattiparamā kho bhagini ... Lohitakasiṇasamāpattiparamā kho bhagini ... Odātakasiṇasamāpattiparamā kho bhagini ... Ākāsakasiṇasamāpattiparamā kho bhagini ... Viññāṇakasiṇasamāpattiparamā kho bhagini eke samaṇabrāhmaṇā atthābhinibbattesuṃ yāvatā kho bhagini viññāṇakasiṇasamāpattiparamatā tadabhiññāsi bhagavā tadabhiññāya bhagavā ādimaddasa ādīnavamaddasa nissaraṇamaddasa maggāmaggañāṇadassanamaddasa tassa ādidassanahetu ādīnavadassanahetu nissaraṇadassanahetu maggāmaggañāṇadassanahetu atthassa patti hadayassa santi viditā hoti iti kho bhagini yantaṃ vuttaṃ bhagavatā kumārīpañhesu atthassa patti hadayassa santi jetvāna senaṃ piyasātarūpaṃ ekoha jhāyī sukhamānubodhiṃ tasmā janena na karomi sakkhiṃ sakkhī na sampajjati kenaci meti.

--------------------------------------------------------------------------------------------- page51.

Imassa kho bhagini bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.


             The Pali Tipitaka in Roman Character Volume 24 page 49-51. https://84000.org/tipitaka/read/roman_read.php?B=24&A=1013&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=1013&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=26&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=26              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7507              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7507              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]