ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [27]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .   athakho   sambahulā   bhikkhū   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   sāvatthiyaṃ   piṇḍāya   pavisiṃsu   athakho   tesaṃ   bhikkhūnaṃ
etadahosi   atippago   kho   tāva   sāvatthiyaṃ   piṇḍāya  carituṃ  yannūna
mayaṃ   yena  aññatitthiyānaṃ  paribbājakānaṃ  ārāmo  tenupasaṅkameyyāmāti
athakho    te   bhikkhū   yena   aññatitthiyānaṃ   paribbājakānaṃ   ārāmo
tenupasaṅkamiṃsu   upasaṅkamitvā   tehi   aññatitthiyehi  paribbājakehi  saddhiṃ
sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu.
     {27.1} Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā
etadavocuṃ   samaṇo  āvuso  gotamo  sāvakānaṃ  evaṃ dhammaṃ deseti etha
tumhe   bhikkhave   sabbaṃ   dhammaṃ   abhijānātha   sabbaṃ   dhammaṃ   abhiññāya
abhiññāya   viharathāti   mayampi   kho   āvuso   sāvakānaṃ   evaṃ  dhammaṃ
desema   etha   tumhe   āvuso  sabbaṃ  dhammaṃ  abhijānātha  sabbaṃ  dhammaṃ
abhiññāya   abhiññāya   viharathāti   idha  no  āvuso  ko  viseso  ko
adhippāyaso   kiṃnānākaraṇaṃ   samaṇassa  vā  gotamassa  amhākaṃ  vā  yadidaṃ
dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti.
     {27.2}     Athakho     te     bhikkhū    tesaṃ    aññatitthiyānaṃ
paribbājakānaṃ      bhāsitaṃ      neva      abhinandiṃsu      nappaṭikkosiṃsu
anabhinanditvā       appaṭikkositvā       uṭṭhāyāsanā       pakkamiṃsu
Bhagavato    santike    etassa    bhāsitassa    atthaṃ    ājānissāmāti
athakho    te    bhikkhū    sāvatthiyaṃ    piṇḍāya    caritvā   pacchābhattaṃ
piṇḍapātapaṭikkantā     yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho
te   bhikkhū   bhagavantaṃ   etadavocuṃ    idha   mayaṃ   bhante   pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya     sāvatthiyaṃ     piṇḍāya    pavisimhā
tesaṃ   no  bhante  amhākaṃ  etadahosi  atippago  kho  tāva  sāvatthiyaṃ
piṇḍāya    carituṃ    yannūna   mayaṃ   yena   aññatitthiyānaṃ   paribbājakānaṃ
ārāmo  tenupasaṅkameyyāmāti  athakho  mayaṃ  bhante  yena  aññatitthiyānaṃ
paribbājakānaṃ     ārāmo    tenupasaṅkamimhā    upasaṅkamitvā    tehi
aññatitthiyehi     paribbājakehi     saddhiṃ     sammodimhā    sammodanīyaṃ
kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ    nisīdimhā    ekamantaṃ
nisinne kho bhante aññatitthiyā paribbājakā amhe etadavocuṃ
     {27.3}  samaṇo  āvuso  gotamo  sāvakānaṃ  evaṃ  dhammaṃ deseti
etha   tumhe   bhikkhave  sabbaṃ  dhammaṃ  abhijānātha  sabbaṃ  dhammaṃ  abhiññāya
abhiññāya  viharathāti  mayampi  kho  āvuso  sāvakānaṃ  evaṃ  dhammaṃ desema
etha   tumhe   āvuso  sabbaṃ  dhammaṃ  abhijānātha  sabbaṃ  dhammaṃ  abhiññāya
abhiññāya  viharathāti  idha  no  āvuso  ko  viseso  ko  adhippāyaso
kiṃ    nānākaraṇaṃ    samaṇassa    vā   gotamassa   amhākaṃ   vā   yadidaṃ
dhammadesanāya    vā    dhammadesanaṃ    anusāsaniyā    vā   anusāsaninti
athakho     mayaṃ     bhante     tesaṃ     aññatitthiyānaṃ    paribbājakānaṃ
Bhāsitaṃ     neva     abhinandimhā     nappaṭikkosimhā     anabhinanditvā
appaṭikkositvā     uṭṭhāyāsanā     pakkamimhā    bhagavato    santike
etassa bhāsitassa atthaṃ ājānissāmāti.
     {27.4}  Evaṃvādino  bhikkhave  aññatitthiyā  paribbājakā evamassu
vacanīyā  eko  āvuso  pañho  eko  uddeso ekaṃ veyyākaraṇaṃ dve
pañhā  dve  uddesā  dve  veyyākaraṇāni  tayo pañhā tayo uddesā
tīṇi   veyyākaraṇāni   cattāro   pañhā   cattāro  uddesā  cattāri
veyyākaraṇāni   pañca  pañhā  pañca  uddesā  pañca  veyyākaraṇāni  cha
pañhā  cha  uddesā  cha  veyyākaraṇāni  satta pañhā satta uddesā satta
veyyākaraṇāni  aṭṭha  pañhā  aṭṭha  uddesā  aṭṭha  veyyākaraṇāni  nava
pañhā  nava  uddesā  nava  veyyākaraṇāni  dasa  pañhā dasa uddesā dasa
veyyākaraṇānīti    evaṃ   puṭṭhā   bhikkhave   aññatitthiyā   paribbājakā
neva   1-   sampādayissanti   uttariṃpi   vighātaṃ  āpajjissanti  taṃ  kissa
hetu   yathātaṃ   bhikkhave  avisayasmiṃ  nāhantaṃ  bhikkhave  passāmi  sadevake
loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
yo   imesaṃ   pañhānaṃ   veyyākaraṇena   cittaṃ   ārādheyya   aññatra
tathāgatena  vā  tathāgatasāvakena  vā  ito vā pana sutvā  eko pañho
eko  uddeso  ekaṃ  veyyākaraṇanti  iti  kho   panetaṃ  vuttaṃ kiñcetaṃ
paṭicca    vuttaṃ    ekadhamme    bhikkhave    bhikkhu    sammānibbindamāno
@Footnote: 1 Ma. Yu. naceva.
Sammāvirajjamāno         sammāvimuccamāno        sammāpariyantadassāvī
sammatthābhisamecca    1-    diṭṭheva    dhamme    dukkhassantakaro   hoti
katamasmiṃ    ekadhamme   sabbe   sattā   āhāraṭṭhitikā   imasmiṃ   kho
bhikkhave    ekadhamme    bhikkhu    sammānibbindamāno   sammāvirajjamāno
sammāvimuccamāno         sammāpariyantadassāvī        sammatthābhisamecca
diṭṭheva   dhamme  dukkhassantakaro  hoti  eko  pañho  eko  uddeso
ekaṃ  veyyākaraṇanti  iti  yantaṃ  vuttaṃ  idametaṃ paṭicca vuttaṃ  dve pañhā
dve  uddesā  dve  veyyākaraṇānīti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ
paṭicca   vuttaṃ   dvīsu   bhikkhave   dhammesu   [2]-   sammānibbindamāno
sammāvirajjamāno         sammāvimuccamāno        sammāpariyantadassāvī
sammatthābhisamecca    diṭṭheva   dhamme   dukkhassantakaro   hoti   katamesu
dvīsu   nāme  ca  rūpe  ca  imesu  kho  bhikkhave  dvīsu  dhammesu  bhikkhu
sammānibbindamāno         sammāvirajjamāno         sammāvimuccamāno
sammāpariyantadassāvī       sammatthābhisamecca       diṭṭheva      dhamme
dukkhassantakaro  hoti  dve  pañhā  dve  uddesā dve veyyākaraṇānīti
iti  yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ     tayo  pañhā tayo uddesā
tīṇi   veyyākaraṇānīti   iti   kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
tīsu   bhikkhave   dhammesu   bhikkhu   sammānibbindamāno   sammāvirajjamāno
sammāvimuccamāno         sammāpariyantadassāvī        sammatthābhisamecca
diṭṭheva    dhamme    dukkhassantakaro    hoti    katamesu    tīsu    tīsu
@Footnote: 1 Po. Ma. samatthaṃ abhisamecca. evaṃ sabbattha ñātabbaṃ. 2 Ma. Yu. etthantare
@bhikkhūti atthi.
Vedanāsu   imesu  kho  bhikkhave  tīsu  dhammesu  bhikkhu  sammānibbindamāno
sammāvirajjamāno         sammāvimuccamāno        sammāpariyantadassāvī
sammatthābhisamecca   diṭṭheva   dhamme  dukkhassantakaro  hoti  tayo  pañhā
tayo  uddesā  tīṇi  veyyākaraṇānīti  iti  yantaṃ  vuttaṃ  idametaṃ  paṭicca
vuttaṃ    cattāro  pañhā  cattāro  uddesā  cattāri  veyyākaraṇānīti
iti  kho  panetaṃ   vuttaṃ  kiñcetaṃ  paṭicca vuttaṃ catūsu bhikkhave dhammesu bhikkhu
sammānibbindamāno         sammāvirajjamāno         sammāvimuccamāno
sammāpariyantadassāvī   sammatthābhisamecca   diṭṭheva  dhamme  dukkhassantakaro
hoti  katamesu  catūsu catūsu āhāresu imesu kho bhikkhave catūsu dhammesu bhikkhu
sammānibbindamāno         sammāvirajjamāno         sammāvimuccamāno
sammāpariyantadassāvī   sammatthābhisamecca   diṭṭheva  dhamme  dukkhassantakaro
hoti   cattāro   pañhā  cattāro  uddesā  cattāri  veyyākaraṇānīti
iti   yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ  pañca  pañhā  pañca  uddesā
pañca   veyyākaraṇānīti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
pañcasu   bhikkhave   dhammesu   bhikkhu  sammānibbindamāno  sammāvirajjamāno
sammāvimuccamāno    sammāpariyantadassāvī    sammatthābhisamecca    diṭṭheva
dhamme   dukkhassantakaro  hoti  katamesu  pañcasu  pañcasu  upādānakkhandhesu
imesu    kho   bhikkhave   pañcasu   dhammesu   bhikkhu   sammānibbindamāno
sammāvirajjamāno         sammāvimuccamāno        sammāpariyantadassāvī
sammatthābhisamecca        diṭṭheva        dhamme        dukkhassantakaro
Hoti    pañca    pañhā    pañca    uddesā   pañca   veyyākaraṇānīti
iti   yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ   cha  pañhā  cha  uddesā  cha
veyyākaraṇānīti   iti   kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  chasu
bhikkhave     dhammesu    bhikkhu    sammānibbindamāno    sammāvirajjamāno
sammāvimuccamāno         sammāpariyantadassāvī        sammatthābhisamecca
diṭṭheva   dhamme   dukkhassantakaro  hoti  katamesu  chasu  chasu  ajjhattikesu
āyatanesu  imesu  kho  bhikkhave  chasu  dhammesu  bhikkhu  sammānibbindamāno
sammāvirajjamāno         sammāvimuccamāno        sammāpariyantadassāvī
sammatthābhisamecca   diṭṭheva   dhamme   dukkhassantakaro   hoti  cha  pañhā
cha  uddesā  cha  veyyākaraṇānīti  iti  yantaṃ  vuttaṃ  idametaṃ paṭicca vuttaṃ
satta  pañhā  satta  uddesā  satta  veyyākaraṇānīti  iti  kho  panetaṃ
vuttaṃ    kiñcetaṃ    paṭicca   vuttaṃ   sattasu   bhikkhave   dhammesu   bhikkhu
sammānibbindamāno         sammāvirajjamāno         sammāvimuccamāno
sammāpariyantadassāvī   sammatthābhisamecca   diṭṭheva  dhamme  dukkhassantakaro
hoti  katamesu  sattasu  sattasu  viññāṇaṭṭhitīsu  imesu  kho  bhikkhave sattasu
dhammesu   bhikkhu   sammānibbindamāno  sammāvirajjamāno  sammāvimuccamāno
sammāpariyantadassāvī   sammatthābhisamecca   diṭṭheva  dhamme  dukkhassantakaro
hoti   satta  pañhā  satta  uddesā  satta  veyyākaraṇānīti  iti  yantaṃ
vuttaṃ   idametaṃ   paṭicca   vuttaṃ   aṭṭha   pañhā  aṭṭha  uddesā  aṭṭha
veyyākaraṇānīti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  aṭṭhasu
Bhikkhave     dhammesu    bhikkhu    sammānibbindamāno    sammāvirajjamāno
sammāvimuccamāno    sammāpariyantadassāvī    sammatthābhisamecca    diṭṭheva
dhamme   dukkhassantakaro   hoti   katamesu   aṭṭhasu   aṭṭhasu  lokadhammesu
imesu    kho   bhikkhave   aṭṭhasu   dhammesu   bhikkhu   sammānibbindamāno
sammāvirajjamāno         sammāvimuccamāno        sammāpariyantadassāvī
sammatthābhisamecca   diṭṭheva   dhamme  dukkhassantakaro  hoti  aṭṭha  pañhā
aṭṭha  uddesā  aṭṭha  veyyākaraṇānīti  iti  yantaṃ  vuttaṃ  idametaṃ paṭicca
vuttaṃ  nava  pañhā  nava  uddesā  nava  veyyākaraṇānīti  iti  kho panetaṃ
vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ navasu bhikkhave dhammesu bhikkhu sammānibbindamāno
sammāvirajjamāno         sammāvimuccamāno        sammāpariyantadassāvī
sammatthābhisamecca    diṭṭheva   dhamme   dukkhassantakaro   hoti   katamesu
navasu   navasu   sattāvāsesu  imesu  kho  bhikkhave  navasu  dhammesu  bhikkhu
sammānibbindamāno         sammāvirajjamāno         sammāvimuccamāno
sammāpariyantadassāvī   sammatthābhismecca   diṭṭheva  dhamme  dukkhassantakaro
hoti   nava   pañhā   nava   uddesā  nava  veyyākaraṇānīti  iti  yantaṃ
vuttaṃ   idametaṃ   paṭicca   vuttaṃ   dasa   pañhā   dasa   uddesā   dasa
veyyākaraṇānīti   iti   kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  dasasu
bhikkhave     dhammesu    bhikkhu    sammānibbindamāno    sammāvirajjamāno
sammāvimuccamāno    sammāpariyantadassāvī    sammatthābhisamecca    diṭṭheva
dhamme   dukkhassantakaro   hoti   katamesu   dasasu  dasasu  akusalakammapathesu
Imesu    kho    bhikkhave   dasasu   dhammesu   bhikkhu   sammānibbindamāno
sammāvirajjamāno         sammāvimuccamāno        sammāpariyantadassāvī
sammatthābhisamecca   diṭṭheva   dhamme   dukkhassantakaro  hoti  dasa  pañhā
dasa uddesā dasa veyyākaraṇānīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.



             The Pali Tipitaka in Roman Character Volume 24 page 51-58. https://84000.org/tipitaka/read/roman_read.php?B=24&A=1049              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=1049              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=27&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=27              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7522              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7522              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]