ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [5]  Tatra  kho  āyasmā  ānando  bhikkhū  āmantesi  dussīlassa
āvuso   sīlavipannassa   hatūpaniso   hoti   avippaṭisāro   avippaṭisāre
asati    avippaṭisāravipannassa    hatūpanisaṃ    hoti    pāmujjaṃ   pāmujje
asati   pāmujjavipannassa  hatūpanisā  hoti  pīti  pītiyā  asati  pītivipannassa
hatūpanisā   hoti   passaddhi   passaddhiyā  asati  passaddhivipannassa  hatūpanisaṃ
hoti   sukhaṃ   sukhe   asati   sukhavipannassa   hatūpaniso  hoti  sammāsamādhi
sammāsamādhimhi     asati     sammāsamādhivipannassa     hatūpanisaṃ     hoti
yathābhūtañāṇadassanaṃ      yathābhūtañāṇadassane      asati      yathābhūtañāṇa-
dassanavipannassa    hatūpaniso    hoti    nibbidāvirāgo   nibbidāvirāge
asati     nibbidāvirāgavipannassa     hatūpanisaṃ    hoti    vimuttiñāṇadassanaṃ
seyyathāpi    āvuso   rukkho   sākhāpalāsavipanno   tassa   pappaṭikāpi
na   pāripūriṃ   gacchati   tacopi   pheggupi   sāropi  na  pāripūriṃ  gacchati
evameva    kho   āvuso   dussīlassa   sīlavipannassa   hatūpaniso   hoti
avippaṭisāro    avippaṭisāre    asati    avippaṭisāravipannassa   hatūpanisaṃ
hoti pāmujjaṃ .pe. Vimuttiñāṇadassanaṃ.
     {5.1}    Sīlavato    āvuso    sīlasampannassa    upanisasampanno
hoti     avippaṭisāro    avippaṭisāre    sati    avippaṭisārasampannassa
upanisasampannaṃ    hoti    pāmujjaṃ    pāmujje   sati   pāmujjasampannassa
upanisasampannā   hoti   pīti   pītiyā  sati  pītisampannassa  upanisasampannā
hoti    passaddhi    passaddhiyā   sati   passaddhisampannassa   upanisasampannaṃ
hoti      sukhaṃ     sukhe     sati     sukhasampannassa     upanisasampanno
Hoti     sammāsamādhi    sammāsamādhimhi    sati    sammāsamādhisampannassa
upanisasampannaṃ    hoti    yathābhūtañāṇadassanaṃ    yathābhūtañāṇadassane    sati
yathābhūtañāṇadassanasampannassa     upanisasampanno    hoti    nibbidāvirāgo
nibbidāvirāge    sati    nibbidāvirāgasampannassa    upanisasampannaṃ   hoti
vimuttiñāṇadassanaṃ    seyyathāpi    āvuso   rukkho   sākhāpalāsasampanno
tassa   pappaṭikāpi   pāripūriṃ   gacchati  tacopi  pheggupi  sāropi  pāripūriṃ
gacchati   evameva   kho  āvuso  sīlavato  sīlasampannassa  upanisasampanno
hoti     avippaṭisāro    avippaṭisāre    sati    avippaṭisārasampannassa
upanisasampannaṃ hoti pāmujjaṃ .pe. Vimuttiñāṇadassananti.



             The Pali Tipitaka in Roman Character Volume 24 page 7-8. https://84000.org/tipitaka/read/roman_read.php?B=24&A=126              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=126              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=5&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=5              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]