ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [29]  Yāvatā  bhikkhave  kāsikosalā  yāvatā  rañño  pasenadissa
kosalassa    vijitaṃ    rājā   tattha   pasenadi   kosalo   aggamakkhāyati
@Footnote: 1 Ma. saṅkhittena bhāsitāsu mahāpañhāsu .  2 Ma. Yu. ayaṃ saddo natthi. 3 Ma. naṃ.

--------------------------------------------------------------------------------------------- page63.

Raññopi kho bhikkhave pasenadissa kosalassa attheva aññathattaṃ atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmiṃpi nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ {29.1} yāvatā bhikkhave candimasuriyā pariharanti disā bhanti virocamānā tāva sahassadhāloko tasmiṃ sahassadhāloke sahassaṃ candānaṃ sahassaṃ suriyānaṃ sahassaṃ sinerupabbatarājānaṃ sahassaṃ jambūdīpānaṃ sahassaṃ amaragoyānānaṃ sahassaṃ uttarakurūnaṃ sahassaṃ pubbavidehānaṃ cattāri mahāsamuddasahassāni cattāri mahārājasahassāni sahassaṃ cātummahārājikānaṃ sahassaṃ tāvatiṃsānaṃ sahassaṃ yāmānaṃ sahassaṃ tusitānaṃ [1]- sahassaṃ brahmalokānaṃ yāvatā bhikkhave sahassalokadhātu mahābrahmā tattha aggamakkhāyati mahābrahmunopi kho bhikkhave attheva aññathattaṃ atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmiṃpi nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ. {29.2} Hoti so bhikkhave samayo yaṃ ayaṃ loko saṃvaṭṭati saṃvaṭṭamāne bhikkhave loke yebhuyyena sattā ābhassaravattanikā bhavanti te tattha honti manomayā pītibhakkhā sayaṃpabhā antalikkhe carā subhaṭṭhāyino ciraṃ dīghamaddhānaṃ tiṭṭhanti saṃvaṭṭamāne bhikkhave loke ābhassarā devā aggamakkhāyati ābhassarānaṃpi kho bhikkhave devānaṃ attheva aññathattaṃ atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmiṃpi @Footnote: 1 Po. sahassaṃ nimmānaratīnaṃ sahassaṃ paranimmitavasavattīnaṃ.

--------------------------------------------------------------------------------------------- page64.

Nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasminti. {29.3} Dasayimāni bhikkhave kasiṇāyatanāni katamāni dasa paṭhavīkasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ āpokasiṇameko sañjānāti ... tejokasiṇameko sañjānāti ... Vāyokasiṇameko sañjānāti ... nīlakasiṇameko sañjānāti ... Pītakasiṇameko sañjānāti ... lohitakasiṇameko sañjānāti ... Odātakasiṇameko sañjānāti ... ākāsakasiṇameko sañjānāti ... Viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ imāni kho bhikkhave dasa kasiṇāyatanāni etadaggaṃ bhikkhave imesaṃ dasannaṃ kasiṇāyatanānaṃ yadidaṃ viññāṇakasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ evaṃsaññinopi kho bhikkhave santi sattā evaṃsaññīnaṃpi kho bhikkhave sattānaṃ attheva aññathattaṃ atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmiṃpi nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ. {29.4} Aṭṭhimāni bhikkhave abhibhāyatanāni katamāni aṭṭha ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ paṭhamaṃ abhibhāyatanaṃ ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ dutiyaṃ abhibhāyatanaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni

--------------------------------------------------------------------------------------------- page65.

Tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ tatiyaṃ abhibhāyatanaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ catutthaṃ abhibhāyatanaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni seyyathāpi nāma ummārapupphaṃ 1- nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ seyyathāpi vāpana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ evamevaṃ 2- ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ pañcamaṃ abhibhāyatanaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni seyyathāpi nāma kaṇṇikārapupphaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ seyyathā vāpana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ chaṭṭhaṃ abhibhāyatanaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni seyyathāpi nāma @Footnote: 1 Po. Ma. Yu. ummāpupphaṃ . 2 Po. Ma. evameva.

--------------------------------------------------------------------------------------------- page66.

Bandhajīvakapupphaṃ 1- lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ seyyathā vāpana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ sattamaṃ abhibhāyatanaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā seyyathā vāpana taṃ vatthaṃ bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇaṃ odātanidassanaṃ odātanibhāsaṃ evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti idaṃ aṭṭhamaṃ abhibhāyatanaṃ imāni kho bhikkhave aṭṭha abhibhāyatanāni etadaggaṃ bhikkhave imesaṃ aṭṭhannaṃ abhibhāyatanānaṃ yadidaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni tāni abhibhuyya jānāmi passāmīti evaṃsaññī hoti evaṃsaññinopi kho bhikkhave santi sattā evaṃsaññīnaṃpi kho bhikkhave sattānaṃ attheva aññathattaṃ atthi vipariṇāmo @Footnote: 1 Ma. Yu. bandhujīvakapupphaṃ.

--------------------------------------------------------------------------------------------- page67.

Evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmiṃpi nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ. {29.5} Catasso imā bhikkhave paṭipadā katamā catasso dukkhā paṭipadā dandhābhiññā dukkhā paṭipadā khippābhiññā sukhā paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā imā kho bhikkhave catasso paṭipadā etadaggaṃ bhikkhave imāsaṃ catunnaṃ paṭipadānaṃ yadidaṃ sukhā paṭipadā khippābhiññā evaṃpaṭipannāpi kho bhikkhave santi sattā evaṃpaṭipannānaṃpi kho bhikkhave sattānaṃ attheva aññathattaṃ atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmiṃpi nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ. {29.6} Catasso imā bhikkhave saññā katamā catasso parittameko sañjānāti mahaggatameko sañjānāti appamāṇameko sañjānāti natthi kiñcīti ākiñcaññāyatanameko sañjānāti imā kho bhikkhave catasso saññā etadaggaṃ bhikkhave imāsaṃ catunnaṃ saññānaṃ yadidaṃ natthi kiñcīti ākiñcaññāyatanameko sañjānāti evaṃsaññinopi kho bhikkhave santi sattā evaṃsaññīnaṃpi kho bhikkhave sattānaṃ attheva aññathattaṃ atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmiṃpi nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ. {29.7} Etadaggaṃ bhikkhave bāhirakānaṃ diṭṭhigatānaṃ yadidaṃ no cassaṃ no ca me siyā na bhavissāmi na me bhavissatīti evaṃdiṭṭhino

--------------------------------------------------------------------------------------------- page68.

Bhikkhave etaṃ pāṭikaṅkhaṃ yā cāyaṃ tassa 1- bhave appaṭikulyatā sā cassa na bhavissati yā cāyaṃ tassa bhavanirodhe paṭikulyatā sā cassa na bhavissatīti evaṃdiṭṭhinopi kho bhikkhave santi sattā evaṃ diṭṭhīnaṃpi kho bhikkhave sattānaṃ attheva aññathattaṃ atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmiṃpi nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ. {29.8} Santi bhikkhave eke samaṇabrāhmaṇā paramayakkhavisuddhiṃ 2- paññapenti etadaggaṃ bhikkhave paramayakkhavisuddhiṃ paññapentānaṃ yadidaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati te tadabhiññāya tassa sacchikiriyāya dhammaṃ desenti evaṃvādinopi kho bhikkhave santi sattā evaṃvādīnaṃpi kho bhikkhave sattānaṃ attheva aññathattaṃ atthi vipariṇāmo evaṃ passaṃ bhikkhave sutavā ariyasāvako tasmiṃpi nibbindati tasmiṃ nibbindanto agge virajjati pageva hīnasmiṃ. {29.9} Santi bhikkhave eke samaṇabrāhmaṇā paramadiṭṭhadhammanibbānaṃ paññapenti etadaggaṃ bhikkhave paramadiṭṭhadhammanibbānaṃ paññapentānaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimokkho evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti na samaṇo gotamo kāmānaṃ pariññaṃ paññapeti @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. Yu. paramatthavisuddhiṃ paññāpenti.

--------------------------------------------------------------------------------------------- page69.

Na rūpānaṃ pariññaṃ paññapeti na vedanānaṃ pariññaṃ paññapetīti kāmānañcāhaṃ bhikkhave pariññaṃ paññapemi rūpānañca pariññaṃ paññapemi vedanānañca pariññaṃ paññapemi diṭṭheva dhamme nicchāto nibbuto sītibhūto anupādā parinibbānaṃ paññapemīti.


             The Pali Tipitaka in Roman Character Volume 24 page 62-69. https://84000.org/tipitaka/read/roman_read.php?B=24&A=1294&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=1294&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=29&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=29              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7604              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7604              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]