ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [30]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena rājā pasenadi kosalo uyyodhikāya
nivatto  hoti  jitasaṅgāmo  laddhādhippāyo  athakho rājā pasenadi kosalo
yenārāmo  tena  pāyāsi  yāvatikā  yānassa bhūmi yānena gantvā yānā
paccorohitvā pattikova ārāmaṃ pāvisi.
     Tena  kho  pana  samayena  sambahulā  bhikkhū  abbhokāse caṅkamanti.
Athakho   rājā   pasenadi   kosalo   yena   te   bhikkhū   tenupasaṅkami
upasaṅkamitvā  te  bhikkhū  etadavoca  kahaṃ  nu  kho  bhante bhagavā etarahi
viharati   arahaṃ   sammāsambuddho   dassanakāmā   hi  mayaṃ  bhante  bhagavantaṃ
arahantaṃ   sammāsambuddhanti   .   eso  mahārāja  vihāro  saṃvutadvāro
tena    appasaddo    upasaṅkamitvā    ataramāno   āḷindaṃ   pavisitvā
ukkāsitvā aggaḷaṃ ākoṭehi vivarissati te bhagavā dvāranti.
     {30.1} Athakho rājā pasenadi kosalo yena so vihāro saṃvutadvāro
tena  appasaddo  upasaṅkamitvā  ataramāno  āḷindaṃ pavisitvā ukkāsitvā
aggaḷaṃ  ākoṭesi  .  vivari bhagavā dvāraṃ. Athakho rājā pasenadi kosalo
vihāraṃ   pavisitvā  bhagavato  pādesu  sirasā  nipatitvā  bhagavato  pādāni

--------------------------------------------------------------------------------------------- page70.

Mukhena ca paricumbati pāṇīhi ca parisambāhati nāmañca sāveti rājāhaṃ bhante pasenadi kosalo rājāhaṃ bhante pasenadi kosaloti. {30.2} Kampana tvaṃ mahārāja atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccakāraṃ karosi mettūpahāraṃ upadaṃsesīti . kataññutaṃ kho ahaṃ bhante kataveditaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi bhagavā hi bhante bahujanahitāya paṭipanno bahujanasukhāya bahujanahitāya ariyañāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatāya kusaladhammatāya yampi bhante bhagavā bahujanahitāya paṭipanno bahujanasukhāya bahujanahitāya ariyañāye patiṭṭhāpitā yadidaṃ kalyāṇadhammatāya kusaladhammatāya idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi. {30.3} Puna caparaṃ bhante bhagavā sīlavā buddhasīlo ariyasīlo kusalasīlo kusalasīlena samannāgato yampi bhante bhagavā sīlavā buddhasīlo ariyasīlo kusalasīlo kusalasīlena samannāgato idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi. {30.4} Puna caparaṃ bhante bhagavā dīgharattaṃ āraññako araññavanapatthāni pantāni senāsanāni paṭisevati yampi bhante bhagavā dīgharattaṃ āraññako araññavanapatthāni pantāni senāsanāni paṭisevati idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi . puna caparaṃ bhante bhagavā

--------------------------------------------------------------------------------------------- page71.

Santuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena yampi bhante bhagavā santuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārena idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi. {30.5} Puna caparaṃ bhante bhagavā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa yampi bhante bhagavā āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi. {30.6} Puna caparaṃ bhante bhagavā yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpāya kathāya nikāmalābhī akicchalābhī akasiralābhī yampi bhante bhagavā yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā seyyathīdaṃ appicchakathā .pe. Vimuttiñāṇadassanakathā evarūpāya kathāya nikāmalābhī akicchalābhī akasiralābhī idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi. {30.7} Puna caparaṃ bhante bhagavā catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī yampi bhante bhagavā catunnaṃ jhānānaṃ ābhicetasikānaṃ

--------------------------------------------------------------------------------------------- page72.

Diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi. {30.8} Puna caparaṃ bhante bhagavā anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhuppannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati yampi bhante bhagavā anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi. {30.9} Puna caparaṃ bhante bhagavā dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena

--------------------------------------------------------------------------------------------- page73.

Samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti yampi bhante bhagavā dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi. {30.10} Puna caparaṃ bhante bhagavā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati yampi bhante bhagavā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ .pe. sacchikatvā upasampajja viharati idampi kho ahaṃ bhante atthavasaṃ sampassamāno bhagavati evarūpaṃ paramanipaccakāraṃ karomi mettūpahāraṃ upadaṃsemi . handadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ mahārāja kālaṃ maññasīti . Athakho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā

--------------------------------------------------------------------------------------------- page74.

Padakkhiṇaṃ katvā pakkāmīti. Mahāvaggo tatiyo. Tassuddānaṃ sīhādhimuttikāyena cundo 1- kasiṇena ca kālī dve mahāpañhā kosalehi apare dveti. ------------


             The Pali Tipitaka in Roman Character Volume 24 page 69-74. https://84000.org/tipitaka/read/roman_read.php?B=24&A=1424&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=1424&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=30&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=30              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7634              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7634              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]