ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [6]   Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   ānando   bhagavantaṃ  etadavoca  siyā  nu  kho  bhante
bhikkhuno   tathārūpo   samādhipaṭilābho   yathā   neva   paṭhaviyaṃ   paṭhavīsaññī
assa    na    āpasmiṃ   āposaññī   assa   na   tejasmiṃ   tejosaññī
assa    na    vāyasmiṃ    vāyosaññī   assa   na   ākāsānañcāyatane
ākāsānañcāyatanasaññī        assa        na       viññāṇañcāyatane
viññāṇañcāyatanasaññī         assa        na        ākiñcaññāyatane
ākiñcaññāyatanasaññī       assa       na      nevasaññānāsaññāyatane
nevasaññānāsaññāyatanasaññī         assa         na        idhaloke
idhalokasaññī      assa     na     paraloke     paralokasaññī     assa
saññī   ca   pana   assāti   .   siyā   ānanda   bhikkhuno   tathārūpo

--------------------------------------------------------------------------------------------- page9.

Samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti. {6.1} Yathākathaṃ pana bhante siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti. {6.2} Idhānanda bhikkhu evaṃsaññī hoti etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti evaṃ kho ānanda siyā bhikkhuno tathārūpo samādhipaṭilābho yathā neva paṭhaviyaṃ paṭhavīsaññī assa na āpasmiṃ āposaññī assa na tejasmiṃ tejosaññī assa na

--------------------------------------------------------------------------------------------- page10.

Vāyasmiṃ vāyosaññī assa na ākāsānañcāyatane ākāsānañcāyatanasaññī assa na viññāṇañcāyatane viññāṇañcāyatanasaññī assa na ākiñcaññāyatane ākiñcaññāyatanasaññī assa na nevasaññānāsaññāyatane nevasaññānāsaññāyatanasaññī assa na idhaloke idhalokasaññī assa na paraloke paralokasaññī assa saññī ca pana assāti.


             The Pali Tipitaka in Roman Character Volume 24 page 8-10. https://84000.org/tipitaka/read/roman_read.php?B=24&A=156&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=156&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=6&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=6              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7170              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7170              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]