ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [37]   Athakho   āyasmā   ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā   ānando   bhagavantaṃ   etadavoca  saṅghabhedo
saṅghabhedoti   bhante  vuccati  kittāvatā  nu  kho  bhante  saṅgho  bhinno
@Footnote: 1 Ma. apakassanti. Yu. avakassanti .  2 Ma. Yu. āvenikammāni.
Hotīti    .    idhānanda    bhikkhū   adhammaṃ   dhammoti   dīpenti   dhammaṃ
adhammoti    dīpenti    avinayaṃ    vinayoti   dīpenti   vinayaṃ   avinayoti
dīpenti   abhāsitaṃ   alapitaṃ   tathāgatena   bhāsitaṃ   lapitaṃ   tathāgatenāti
dīpenti   bhāsitaṃ   lapitaṃ   tathāgatena   abhāsitaṃ   alapitaṃ   tathāgatenāti
dīpenti    anāciṇṇaṃ    tathāgatena    āciṇṇaṃ   tathāgatenāti   dīpenti
āciṇṇaṃ    tathāgatena   anāciṇṇaṃ   tathāgatenāti   dīpenti   appaññattaṃ
tathāgatena    paññattaṃ    tathāgatenāti   dīpenti   paññattaṃ   tathāgatena
appaññattaṃ    tathāgatenāti    dīpenti    te   imehi   dasahi   vatthūhi
avakassanti   pavakassanti   āvenikakammāni   karonti   āvenikapātimokkhaṃ
uddissanti ettāvatā kho ānanda saṅgho bhinno hotīti.
     [38]  Samaggaṃ  pana  bhante  saṅghaṃ  bhetvā  1-  kiṃ so pasavatīti.
Kappaṭṭhiyaṃ   2-  ānanda  kibbisaṃ  pasavatīti  .  kiṃ  pana  bhante  kappaṭṭhiyaṃ
kibbisanti. Kappaṃ ānanda nirayamhi paccatīti.
         Āpāyiko nerayiko        kappaṭṭho saṅghabhedako
         vaggarato adhammaṭṭho     yogakkhemato dhaṃsati
         saṅghaṃ samaggaṃ bhetvāna    kappaṃ nirayamhi paccatīti.



             The Pali Tipitaka in Roman Character Volume 24 page 78-79. https://84000.org/tipitaka/read/roman_read.php?B=24&A=1628              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=1628              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=37&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=37              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7769              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7769              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]