ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [54]   No  ce  bhikkhave  bhikkhu  paracittapariyāyakusalo  hoti  atha
sacittapariyāyakusalā    bhavissāmāti   evañhi   vo   bhikkhave   sikkhitabbaṃ
kathañca   bhikkhave   bhikkhu   sacittapariyāyakusalo  hoti  seyyathāpi  bhikkhave
itthī  vā  puriso  vā  daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe
pariyodāte   acche   vā   udakapatte  sakaṃ  mukhanimittaṃ  paccavekkhamāno
sace  tattha  passati  rajaṃ  vā  aṅgaṇaṃ vā tasseva rajassa vā aṅgaṇassa vā
pahānāya   vāyamati   no   ce   tassa   passati  rajaṃ  vā  aṅgaṇaṃ  vā
tenevattamano   hoti   paripuṇṇasaṅkappo   lābhā   vata   me   parisuddhaṃ
vata   meti   evameva   kho  bhikkhave  bhikkhuno  paccavekkhaṇā  bahukārā

--------------------------------------------------------------------------------------------- page105.

Hoti kusalesu dhammesu lābhī nu khomhi ajjhattaṃ cetosamathassa na nu khomhi lābhī ajjhattaṃ cetosamathassa lābhī nu khomhi adhipaññādhammavipassanāya na nu khomhi lābhī adhipaññādhammavipassanāyāti sace bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti lābhimhi ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāyāti tena bhikkhunā ajjhattaṃ cetosamathe patiṭṭhāya adhipaññādhammavipassanāya yogo karaṇīyo. {54.1} So aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti lābhimhi adhipaññādhammavipassanāya na lābhī ajjhattaṃ cetosamathassāti tena bhikkhave bhikkhunā adhipaññādhammavipassanāya patiṭṭhāya ajjhattaṃ cetosamathe yogo karaṇīyo. {54.2} So aparena samayena lābhī ceva hoti adhipaññādhammavipassanāya lābhī ca ajjhattaṃ cetosamathassa sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti na lābhī ajjhattaṃ cetosamathassa na lābhī adhipaññādhammavipassanāyāti tena bhikkhave bhikkhunā tesaṃyeva kusalānaṃ dhammānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ seyyathāpi bhikkhave ādittacelo vā ādittasīso vā tasseva celassa vā sīsassa vā nibbāpanāya adhimattaṃ chandañca vāyāmañca ussāhañca ussoḷhiñca appaṭivāniñca satiñca sampajaññañca kareyya evameva kho bhikkhave

--------------------------------------------------------------------------------------------- page106.

Tena bhikkhunā tesaṃyeva kusalānaṃ paṭilābhāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhi ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ . so aparena samayena lābhī ceva hoti ajjhattaṃ cetosamathassa lābhī ca adhipaññādhammavipassanāya sace pana bhikkhave bhikkhu paccavekkhamāno evaṃ jānāti lābhimhi ajjhattaṃ cetosamathassa lābhī adhipaññādhammavipassanāyāti tena bhikkhave bhikkhunā tesuyeva kusalesu dhammesu patiṭṭhāya uttariṃ āsavānaṃ khayāya yogo karaṇīyo. {54.3} Cīvarampahaṃ 1- bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi piṇḍapātampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi senāsanampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi gāmanigamampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi janapadapadesampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi puggalampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpi. {54.4} Cīvarampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā cīvaraṃ idaṃ kho me cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpaṃ cīvaraṃ na sevitabbaṃ tattha yaṃ jaññā cīvaraṃ idaṃ kho me cīvaraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpaṃ cīvaraṃ sevitabbaṃ cīvarampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti @Footnote: 1 Ma. cīvarampāhaṃ. aparampi evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page107.

Yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {54.5} Piṇḍapātampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā piṇḍapātaṃ idaṃ 1- kho me piṇḍapātaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpo piṇḍapāto na sevitabbo tattha yaṃ jaññā piṇḍapātaṃ idaṃ kho me piṇḍapātaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpo piṇḍapāto sevitabbo piṇḍapātampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {54.6} Senāsanampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpaṃ senāsanaṃ na sevitabbaṃ tattha yaṃ jaññā senāsanaṃ idaṃ kho me senāsanaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpaṃ senāsanaṃ sevitabbaṃ senāsanampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {54.7} Gāmanigamampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā gāmanigamaṃ idaṃ kho me gāmanigamaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā @Footnote: 1 Po. Ma. Yu. imaṃ. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page108.

Parihāyantīti evarūpo gāmanigamo na sevitabbo tattha yaṃ jaññā gāmanigamaṃ idaṃ kho me gāmanigamaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpo gāmanigamo sevitabbo gāmanigamampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {54.8} Janapadapadesampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā janapadapadesaṃ idaṃ kho me janapadapadesaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpo janapadapadeso na sevitabbo tattha yaṃ jaññā janapadapadesaṃ idaṃ kho me janapadapadesaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpo janapadapadeso sevitabbo janapadapadesampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {54.9} Puggalampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ tattha yaṃ jaññā puggalaṃ idaṃ kho me puggalaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evarūpo puggalo na sevitabbo tattha yaṃ jaññā puggalaṃ idaṃ kho me puggalaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evarūpo puggalo

--------------------------------------------------------------------------------------------- page109.

Sevitabbo puggalampahaṃ bhikkhave duvidhena vadāmi sevitabbaṃpi asevitabbaṃpīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.


             The Pali Tipitaka in Roman Character Volume 24 page 104-109. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2158&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2158&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=54&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=52              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=54              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]