ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [8]   Saddho   bhikkhave  bhikkhu  hoti  no  ca  sīlavā  evaṃ  so
@Footnote: 1 Po. Yu. itisaddo natthi.
Tenaṅgena   aparipūro   hoti   tena   taṃ   aṅgaṃ  paripūretabbaṃ  kintāhaṃ
saddho   assaṃ   sīlavā  cāti  yato  ca  kho  bhikkhave  bhikkhu  saddho  ca
hoti  sīlavā  ca  evaṃ  so  tenaṅgena  paripūro hoti  saddho ca bhikkhave
bhikkhu  hoti  sīlavā  ca  no  ca  bahussuto  .pe.  bahussuto  ca  no ca
dhammakathiko  dhammakathiko  ca  no  ca  parisāvacaro  parisāvacaro  ca  no ca
visārado  parisāya  dhammaṃ  deseti  visārado  ca  parisāya  dhammaṃ  deseti
no   ca   vinayadharo   vinayadharo  ca  no  ca  āraññako  pantasenāsano
āraññako   ca  pantasenāsano  no  ca  catunnaṃ  jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ     nikāmalābhī    hoti    akicchalābhī    akasiralābhī
catunnañca       jhānānaṃ       ābhicetasikānaṃ      diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī   no   ca  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharati  evaṃ  so  tenaṅgena  aparipūro  hoti
tena  taṃ  aṅgaṃ  paripūretabbaṃ  kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca
dhammakathiko   ca  parisāvacaro  ca  visārado  ca  parisāya  dhammaṃ  deseyyaṃ
vinayadharo    ca   āraññako   ca   pantasenāsano   catunnañca   jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   assaṃ   akicchalābhī
akasiralābhī    āsavānañca   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva     dhamme     sayaṃ     abhiññā     sacchikatvā     upasampajja
vihareyyanti  yato  ca  kho  bhikkhave  bhikkhu  saddho  ca  hoti  sīlavā  ca
Bahussuto   ca   dhammakathiko   ca  parisāvacaro  ca  visārado  ca  parisāya
dhammaṃ   deseti   vinayadharo  ca  āraññako  ca  pantasenāsano  catunnañca
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī    akasiralābhī    āsavānañca   khayā   anāsavaṃ   cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati  evaṃ  so tenaṅgena paripūro hoti imehi kho bhikkhave dasahi dhammehi
samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti.



             The Pali Tipitaka in Roman Character Volume 24 page 11-13. https://84000.org/tipitaka/read/roman_read.php?B=24&A=230              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=230              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=8&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=8              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7186              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7186              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]