ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [60]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tena  kho  pana  samayena  āyasmā  girimānando ābādhiko
hoti  dukkhito  bāḷhagilāno  .  athakho  āyasmā  ānando yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   āyasmā   ānando   bhagavantaṃ   etadavoca
āyasmā     bhante     girimānando    ābādhiko    hoti    dukkhito

--------------------------------------------------------------------------------------------- page116.

Bāḷhagilāno sādhu bhante bhagavā yenāyasmā girimānando tenupasaṅkamatu anukampaṃ upādāyāti . sace kho tvaṃ ānanda girimānandassa bhikkhuno upasaṅkamitvā 1- dasa saññā bhāseyyāsi ṭhānaṃ kho panetaṃ vijjati yaṃ girimānandassa bhikkhuno dasa saññā sutvā so ābādho ṭhānaso paṭipassambheyya katamā dasa aniccasaññā anattasaññā asubhasaññā ādīnavasaññā pahānasaññā virāgasaññā nirodhasaññā sabbaloke anabhiratasaññā sabbasaṅkhāresu aniccasaññā 2- ānāpānasati. {60.1} Katamā cānanda aniccasaññā idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati rūpaṃ aniccaṃ vedanā aniccā saññā aniccā saṅkhārā aniccā viññāṇaṃ aniccanti iti imesu pañcasu upādānakkhandhesu aniccānupassī viharati ayaṃ vuccatānanda aniccasaññā. {60.2} Katamā cānanda anattasaññā idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati cakkhuṃ 3- anattā rūpaṃ 4- anattā sotaṃ anattā saddā anattā ghānaṃ anattā gandhā anattā jivhā anattā rasā anattā kāyo 5- anattā phoṭṭhabbā anattā mano anattā dhammā anattāti iti imesu chasu ajjhattikabāhiresu āyatanesu anattānupassī viharati ayaṃ vuccatānanda anattasaññā. @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. anicchāsaññā. ito paraṃ īdisameva. 3 Ma. cakkhu. @4 Ma. rūpā. 5 Ma. kāyā.

--------------------------------------------------------------------------------------------- page117.

{60.3} Katamā cānanda asubhasaññā idhānanda bhikkhu imameva kāyaṃ uddhaṃpādatalā adhokesamatthakā tacapariyantaṃ pūrannānappakārassa 1- asucino paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhārū aṭṭhī 2- aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttanti iti imasmiṃ kāye asubhānupassī viharati ayaṃ vuccatānanda asubhasaññā. {60.4} Katamā cānanda ādīnavasaññā idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati bahudukkho kho ayaṃ kāyo bahuādīnavoti 3- iti imasmiṃ kāye vividhā ābādhā uppajjanti seyyathīdaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo [4]- kāso sāso pināso ḍaho 5- jaro kucchirogo mucchā pakkhandikā sulā 6- visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā 7- vitacchikā lohitaṃ pittaṃ 8- madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvoti iti imasmiṃ kāye ādīnavānupassī viharati ayaṃ vuccatānanda ādīnavasaññā. @Footnote: 1 Ma. pūraṃ nānāppakārassa. Yu. pūraṃ nānap ---. 2 Ma. nhāru aṭṭhi. @3 Ma. itisaddo natthi. 4 Ma. oṭṭharogoti dissati. 5 Ma. ḍāho. 6 Ma. Yu. sūlā. @7 Ma. nakhasā. 8 Yu. lohitapittaṃ.

--------------------------------------------------------------------------------------------- page118.

{60.5} Katamā cānanda pahānasaññā idhānanda bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti ayaṃ vuccatānanda pahānasaññā. {60.6} Katamā cānanda virāgasaññā idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo 1- virāgo nibbānanti ayaṃ vuccatānanda virāgasaññā. {60.7} Katamā cānanda nirodhasaññā idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo 1- nirodho nibbānanti ayaṃ vuccatānanda nirodhasaññā. {60.8} Katamā cānanda sabbaloke anabhiratasaññā idhānanda bhikkhu ye loke upāyupādānā 2- cetaso adhiṭṭhānābhinivesānusayā te pajahanto viramati na upādiyanto 3- ayaṃ vuccatānanda sabbaloke anabhiratasaññā. Katamā cānanda sabbasaṅkhāresu aniccasaññā idhānanda bhikkhu sabbasaṅkhārehi 4- aṭṭiyati harāyati jigucchati ayaṃ vuccatānanda @Footnote: 1 Ma. taṇhākkhayo . 2 Ma. upādānā. 3 Ma. anupādiyanto. 4 Ma. sabbasaṅkhāresu.

--------------------------------------------------------------------------------------------- page119.

Sabbasaṅkhāresu aniccasaññā. {60.9} Katamā cānanda ānāpānasati idhānanda bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so satova assasati sato 1- passasati dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti rassaṃ vā assasanto rassaṃ assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāyapaṭisaṃvedī passasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati pītipaṭisaṃvedī assasissāmīti sikkhati pītipaṭisaṃvedī passasissāmīti sikkhati sukhapaṭisaṃvedī assasissāmīti sikkhati sukhapaṭisaṃvedī passasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati cittapaṭisaṃvedī assasissāmīti sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati abhippamodayaṃ cittaṃ ... Samādahaṃ cittaṃ ... Vimocayaṃ cittaṃ ... Aniccānupassī ... virāgānupassī ... Nirodhānupassī ... Paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati ayaṃ vuccatānanda ānāpānasati . sace kho tvaṃ ānanda girimānandassa bhikkhuno upasaṅkamitvā @Footnote: 1 Ma. satova.

--------------------------------------------------------------------------------------------- page120.

Imā dasa saññā bhāseyyāsi ṭhānaṃ kho panetaṃ vijjati yaṃ girimānandassa bhikkhuno imā dasa saññā sutvā so ābādho ṭhānaso paṭipassambheyyāti. Athakho āyasmā ānando bhagavato santike imā dasa saññā uggahetvā yenāyasmā girimānando tenupasaṅkami upasaṅkamitvā āyasmato girimānandassa imā dasa saññā abhāsi . Athakho āyasmato girimānandassa imā dasa saññā sutvā so ābādho ṭhānaso paṭipassambhi vuṭṭhahi 1- cāyasmā girimānando tamhā ābādhā tathā pahīno ca panāyasmato girimānandassa so ābādho ahosīti. Sacittavaggo paṭhamo. Tassuddānaṃ sacittasārīputtā ca ṭhiti ca samathena ca parihānā dve saññā 2- mūlā pabbajitābadho 3-. -------------


             The Pali Tipitaka in Roman Character Volume 24 page 115-120. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2390&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2390&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=60&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=60              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7921              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7921              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]