ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [62]   Purimā   bhikkhave   koṭi  na  paññāyati  bhavataṇhāya  ito
pubbe   bhavataṇhā   nāhosi   atha  pacchā  sambhavīti  evañcetaṃ  bhikkhave
vuccati  atha  ca  pana  paññāyati  idappaccayā  bhavataṇhāti  bhavataṇhampahaṃ 2-
bhikkhave   sāhāraṃ   vadāmi   no   anāhāraṃ  ko  cāhāro  bhavataṇhāya
avijjātissa    vacanīyaṃ    avijjampahaṃ   bhikkhave   sāhāraṃ   vadāmi   no
anāhāraṃ   ko   cāhāro   avijjāya   pañcanīvaraṇātissa   vacanīyaṃ  pañca
nīvaraṇepahaṃ  bhikkhave  3-  sāhāre  vadāmi  no anāhāre ko cāhāro
pañcannaṃ     nīvaraṇānaṃ     tīṇi     duccaritānītissa     vacanīyaṃ    tīṇipahaṃ
@Footnote: 1 Ma. sāhāro .  2 Ma. bhavataṇhāmpāhaṃ. sabbattha īdisameva .  3 Yu. pañcapahaṃ
@bhikkhave nīvaraṇe.

--------------------------------------------------------------------------------------------- page125.

Bhikkhave duccaritāni sāhārāni vadāmi no anāhārāni ko cāhāro tiṇṇaṃ duccaritānaṃ indriyāsaṃvarotissa vacanīyaṃ indriyāsaṃvarampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro indriyāsaṃvarassa asatāsampajaññantissa vacanīyaṃ asatāsampajaññampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro asatāsampajaññassa ayoniso manasikārotissa vacanīyaṃ ayoniso manasikārampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro ayoniso manasikārassa assaddhiyantissa vacanīyaṃ assaddhiyampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro assaddhiyassa assaddhammassavanantissa vacanīyaṃ assaddhammassavanampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro assaddhammassavanassa asappurisasaṃsevotissa vacanīyaṃ {62.1} iti kho bhikkhave asappurisasaṃsevo paripūro assaddhammassavanaṃ paripūreti assaddhammassavanaṃ paripūraṃ assaddhiyaṃ paripūreti assaddhiyaṃ paripūraṃ ayoniso manasikāraṃ paripūreti ayoniso manasikāro paripūro asatāsampajaññaṃ paripūreti asatāsampajaññaṃ paripūraṃ indriyāsaṃvaraṃ paripūreti indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti pañca nīvaraṇā paripūrā avijjaṃ paripūrenti avijjā paripūrā bhavataṇhaṃ paripūreti evametissā bhavataṇhāya āhāro hoti evañca pāripūri seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante deve gaḷagaḷāyante taṃ udakaṃ

--------------------------------------------------------------------------------------------- page126.

Yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti pabbatakandarapadarasākhā paripūrā kusubbhe paripūrenti kusubbhā paripūrā mahākusubbhe 1- paripūrenti mahākusubbhā paripūrā kunnadiyo paripūrenti kunnadiyo paripūrā mahānadiyo paripūrenti mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti evametassa mahāsamuddassa sāgarassa āhāro hoti evañca pāripūri {62.2} evameva kho bhikkhave asappurisasaṃsevo paripūro assaddhammassavanaṃ paripūreti assaddhammassavanaṃ paripūraṃ assaddhiyaṃ paripūreti assaddhiyaṃ paripūraṃ ayoniso manasikāraṃ paripūreti ayoniso manasikāro paripūro asatāsampajaññaṃ paripūreti asatāsampajaññaṃ paripūraṃ indriyāsaṃvaraṃ paripūreti indriyāsaṃvaro paripūro tīṇi duccaritāni paripūreti tīṇi duccaritāni paripūrāni pañca nīvaraṇe paripūrenti pañca nīvaraṇā paripūrā avijjaṃ paripūrenti avijjā paripūrā bhavataṇhaṃ paripūreti evametissā bhavataṇhāya āhāro hoti evañca pāripūri. {62.3} Vijjāvimuttimpahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro vijjāvimuttiyā satta bojjhaṅgātissa vacanīyaṃ sattapahaṃ bhikkhave bojjhaṅge sāhāre vadāmi no anāhāre ko cāhāro sattannaṃ bojjhaṅgānaṃ cattāro satipaṭṭhānātissa vacanīyaṃ cattāropahaṃ bhikkhave satipaṭṭhāne sāhāre vadāmi no anāhāre ko cāhāro catunnaṃ satipaṭṭhānānaṃ tīṇi sucaritānītissa vacanīyaṃ tīṇipahaṃ bhikkhave sucaritāni sāhārāni vadāmi no anāhārāni ko cāhāro @Footnote: 1 Yu. mahāsobbhe.

--------------------------------------------------------------------------------------------- page127.

Tiṇṇaṃ sucaritānaṃ indriyasaṃvarotissa vacanīyaṃ indriyasaṃvarampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro indriyasaṃvarassa satisampajaññantissa vacanīyaṃ satisampajaññampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro satisampajaññassa yoniso manasikārotissa vacanīyaṃ yoniso manasikārampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro yoniso manasikārassa saddhātissa vacanīyaṃ saddhampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro saddhāya saddhammassavanantissa vacanīyaṃ saddhammassavanampahaṃ bhikkhave sāhāraṃ vadāmi no anāhāraṃ ko cāhāro saddhammassavanassa sappurisasaṃsevotissa vacanīyaṃ {62.4} iti kho bhikkhave sappurisasaṃsevo paripūro saddhammassavanaṃ paripūreti saddhammassavanaṃ paripūraṃ saddhaṃ paripūreti saddhā paripūrā yoniso manasikāraṃ paripūreti yoniso manasikāro paripūro satisampajaññaṃ paripūreti satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti indriyasaṃvaro paripūro tīṇi sucaritāni paripūreti tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti satta bojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti evametissā vijjāvimuttiyā āhāro hoti evañca pāripūri {62.5} seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante deve gaḷagaḷāyante 1- taṃ udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandara- padarasākhā paripūreti pabbatakandarapadarasākhā paripūrā kusubbhe @Footnote: 1 Ma. deve gaḷagaḷāyanteti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page128.

Paripūrenti kusubbhā paripūrā mahākusubbhe paripūrenti mahākusubbhā paripūrā kunnadiyo paripūrenti kunnadiyo paripūrā mahānadiyo paripūrenti mahānadiyo paripūrā mahāsamuddaṃ sāgaraṃ paripūrenti evametassa mahāsamuddassa sāgarassa āhāro hoti evañca pāripūri evameva kho bhikkhave sappurisasaṃsevo paripūro saddhammassavanaṃ paripūreti saddhammassavanaṃ paripūraṃ saddhaṃ paripūreti saddhā paripūrā yoniso manasikāraṃ paripūreti yoniso manasikāro paripūro satisampajaññaṃ paripūreti satisampajaññaṃ paripūraṃ indriyasaṃvaraṃ paripūreti indriyasaṃvaro paripūro tīṇi sucaritāni paripūreti tīṇi sucaritāni paripūrāni cattāro satipaṭṭhāne paripūrenti cattāro satipaṭṭhānā paripūrā satta bojjhaṅge paripūrenti satta bojjhaṅgā paripūrā vijjāvimuttiṃ paripūrenti evametissā vijjāvimuttiyā āhāro hoti evañca pāripūrīti.


             The Pali Tipitaka in Roman Character Volume 24 page 124-128. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2583&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2583&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=62&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=62              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7936              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7936              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]