ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [67]   Ekaṃ   samayaṃ   bhagavā  kosalesu  cārikañcaramāno  mahatā
bhikkhusaṅghena   saddhiṃ   yena   naḷakapānaṃ  nāma  kosalānaṃ  nigamo  tadavasari
tatra  sudaṃ  bhagavā  naḷakapāne  viharati  palāsavane  tena  kho pana samayena
bhagavā   tadahuposathe   bhikkhusaṅghaparivuto   nisinno   hoti  athakho  bhagavā
bahudeva   rattiṃ  bhikkhū  1-  dhammiyā  kathāya  sandassetvā  samādapetvā
samuttejetvā  sampahaṃsetvā  tuṇhībhūtaṃ  tuṇhībhūtaṃ  bhikkhusaṅghaṃ  anuviloketvā
āyasmantaṃ  sārīputtaṃ  āmantesi  vigatathīnamiddho  kho  sārīputta bhikkhusaṅgho
paṭibhātu  taṃ  sārīputta  bhikkhūnaṃ  dhammī  kathā  piṭṭhi  me  āgilāyati  tamahaṃ
āyamissāmīti   .   evaṃ   bhanteti  kho  āyasmā  sārīputto  bhagavato
paccassosi.
     {67.1}  Athakho  bhagavā  catuguṇaṃ  saṅghāṭiṃ  paññāpetvā  dakkhiṇena
passena   sīhaseyyaṃ  kappesi  pāde  pādaṃ  accādhāya  sato  sampajāno
uṭṭhānasaññaṃ   manasikaritvā   .   tatra  kho  āyasmā  sārīputto  bhikkhū
āmantesi  āvuso  bhikkhavoti  .  āvusoti  kho  te  bhikkhū  āyasmato
sārīputtassa  paccassosuṃ  .  āyasmā  sārīputto  etadavoca  yassakassaci
āvuso   saddhā   natthi   kusalesu  dhammesu  hiri  natthi  ...  ottappaṃ
@Footnote: 1 Po. Ma. bhikkhūnaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page132.

Natthi ... viriyaṃ 1- natthi ... Paññā natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati pārihāniyeva 2- pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi seyyathāpi āvuso kāḷapakkhe candassa yā ratti vā divaso vā āgacchati hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena evameva kho āvuso yassakassaci saddhā natthi kusalesu dhammesu hiri natthi ... ottappaṃ natthi ... viriyaṃ natthi ... paññā natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati pārihāniyeva 2- pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi {67.2} assaddho purisapuggaloti āvuso parihānametaṃ ahiriko purisapuggaloti āvuso parihānametaṃ anottappī purisapuggaloti āvuso parihānametaṃ kusīto purisapuggaloti āvuso parihānametaṃ duppañño purisapuggaloti āvuso parihānametaṃ kodhano purisapuggaloti āvuso parihānametaṃ upanāhī purisapuggaloti āvuso parihānametaṃ pāpiccho purisapuggaloti āvuso parihānametaṃ pāpamitto purisapuggaloti āvuso parihānametaṃ micchādiṭṭhiko purisapuggaloti āvuso parihānametaṃ. {67.3} Yassakassaci āvuso saddhā atthi kusalesu dhammesu hiri atthi ... ottappaṃ atthi ... viriyaṃ atthi ... Paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no pārihāni seyyathāpi āvuso juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva @Footnote: 1 Ma. vīriyaṃ. 2 Ma. Yu. hāniyeva.

--------------------------------------------------------------------------------------------- page133.

Vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena evameva kho āvuso yassakassaci saddhā atthi kusalesu dhammesu hiri atthi ... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no pārihāni saddho purisapuggaloti āvuso aparihānametaṃ hirimā purisapuggaloti āvuso aparihānametaṃ ottappī purisapuggaloti āvuso aparihānametaṃ āraddhaviriyo purisapuggaloti āvuso aparihānametaṃ paññavā purisapuggaloti āvuso aparihānametaṃ akkodhano purisapuggaloti āvuso aparihānametaṃ anupanāhī purisapuggaloti āvuso aparihānametaṃ appiccho purisapuggaloti āvuso aparihānametaṃ kalyāṇamitto purisapuggaloti āvuso aparihānametaṃ sammādiṭṭhiko purisapuggaloti āvuso aparihānametaṃ. {67.4} Athakho bhagavā paccuṭṭhāya āyasmantaṃ sārīputtaṃ āmantesi sādhu sādhu sārīputta yassakassaci sārīputta saddhā natthi kusalesu dhammesu hiri natthi ... Ottappaṃ natthi ... Viriyaṃ natthi ... Paññā natthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati hāniyeva pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi seyyathāpi sārīputta kāḷapakkhe candassa yā ratti vā divaso vā āgacchati hāyateva vaṇṇena hāyati maṇḍalena hāyati ābhāya hāyati ārohapariṇāhena evameva kho sārīputta yassakassaci saddhā natthi

--------------------------------------------------------------------------------------------- page134.

Kusalesu dhammesu .pe. Paññā natthi kusalesu dhammesu .pe. {67.5} Assaddho purisapuggaloti sārīputta parihānametaṃ ahiriko ... Anottappī kusīto ... Duppañño ... Kodhano ... Upanāhī ... Pāpiccho ... Pāpamitto ... micchādiṭṭhiko purisapuggaloti sārīputta parihānametaṃ . Yassakassaci sārīputta saddhā atthi kusalesu dhammesu hiri atthi ... Ottappaṃ atthi ... viriyaṃ atthi ... paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no pārihāni seyyathāpi sārīputta juṇhapakkhe candassa yā ratti vā divaso vā āgacchati vaḍḍhateva vaṇṇena vaḍḍhati maṇḍalena vaḍḍhati ābhāya vaḍḍhati ārohapariṇāhena evameva kho sārīputta yassakassaci saddhā atthi kusalesu dhammesu hiri atthi ... ottappaṃ atthi ... viriyaṃ atthi ... paññā atthi kusalesu dhammesu tassa yā ratti vā divaso vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu no pārihāni saddho purisapuggaloti sārīputta aparihānametaṃ hirimā ... ottappī ... Āraddhaviriyo ... Paññavā ... Akkodhano ... Anupanāhī ... Appiccho ... Kalyāṇamitto ... Sammādiṭṭhiko purisapuggaloti sārīputta aparihānametanti.


             The Pali Tipitaka in Roman Character Volume 24 page 131-134. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2723&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2723&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=67&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=67              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7947              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7947              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]