ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [10]   Saddho   bhikkhave   bhikkhu   hoti   no  ca  sīlavā  evaṃ
so   tenaṅgena  aparipūro  hoti  tena  taṃ  aṅgaṃ  paripūretabbaṃ  kintāhaṃ
saddho   ca   assaṃ  sīlavā  cāti  yato  ca  kho  bhikkhave  bhikkhu  saddho
ca   hoti  sīlavā  ca  evaṃ  so  tenaṅgena  paripūro  hoti  saddho  ca
bhikkhave  bhikkhu  hoti  sīlavā  ca  no  ca  bahussuto  bahussuto  ca no ca
dhammakathiko   dhammakathiko   ca   no   ca   parisāvacaro   parisāvacaro  ca
no   ca   visārado   parisāya   dhammaṃ   deseti  visārado  ca  parisāya
dhammaṃ   deseti   no   ca  vinayadharo  vinayadharo  ca  no  ca  anekavihitaṃ
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.

--------------------------------------------------------------------------------------------- page15.

Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati anekavihitañca pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati no ca dibbena cakkhunā visuddhena atikkantamānusakena .pe. Yathākammūpage satte pajānāti dibbena ca cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti no ca āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati evaṃ so tenaṅgena aparipūro hoti tena taṃ aṅgaṃ paripūretabbaṃ kintāhaṃ saddho ca assaṃ sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseyyaṃ vinayadharo ca anekavihitañca pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyaṃ dibbena ca cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajāneyyaṃ āsavānañca khayā .pe. sacchikatvā upasampajja vihareyyanti yato ca kho bhikkhave bhikkhu saddho ca hoti sīlavā ca bahussuto ca dhammakathiko ca parisāvacaro ca visārado ca parisāya dhammaṃ deseti vinayadharo ca anekavihitañca pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati dibbena ca cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti āsavānañca khayā anāsavaṃ

--------------------------------------------------------------------------------------------- page16.

Cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ so tenaṅgena paripūro hoti imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samantapāsādiko ca hoti sabbākāraparipūro cāti. Ānisaṃsavaggo paṭhamo. Tassuddānaṃ kimatthiyaṃ 1- cetanā sīlaṃ upanisā ānandapañcamaṃ samādhi sārīputto ca saddho santena vijjayāti. ------------


             The Pali Tipitaka in Roman Character Volume 24 page 14-16. https://84000.org/tipitaka/read/roman_read.php?B=24&A=284&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=284&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=10&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=10              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]