ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [70]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   tena   kho   pana  samayena  sambahulā  bhikkhū  pacchābhattaṃ
piṇḍapātapaṭikkantā      upaṭṭhānasālāyaṃ      sannisannā     sannipatitā
anekavihitaṃ   tiracchānakathaṃ  anuyuttā  viharanti  seyyathīdaṃ  rājakathaṃ  corakathaṃ
mahāmattakathaṃ  .pe.  iti  bhavābhavakathaṃ iti vāti. Athakho bhagavā sāyaṇhasamayaṃ
paṭisallānā   vuṭṭhito   yena  upaṭṭhānasālā  tenupasaṅkami  upasaṅkamitvā
paññatte  āsane  nisīdi  nisajja  kho  bhagavā  bhikkhū āmantesi kāya nuttha
bhikkhave etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
     {70.1}    Idha   mayaṃ   bhante   pacchābhattaṃ   piṇḍapātapaṭikkantā
upaṭṭhānasālāyaṃ    sannisinnā    sannipatitā    anekavihitaṃ   tiracchānakathaṃ
anuyuttā viharāma seyyathīdaṃ rājakathaṃ corakathaṃ .pe. Iti bhavābhavakathaṃ iti vā.
     {70.2}   Na   kho  panetaṃ  bhikkhave  tumhākaṃ  paṭirūpaṃ  kulaputtānaṃ
saddhā    agārasmā   anagāriyaṃ   pabbajitānaṃ   yaṃ   tumhe   anekavihitaṃ
tiracchānakathaṃ     anuyuttā    viharāma    seyyathīdaṃ    rājakathaṃ    .pe.
@Footnote: 1 Po. Ma. vimutti ... kathāti.

--------------------------------------------------------------------------------------------- page140.

Iti bhavābhavakathaṃ iti vā dasayimāni bhikkhave pāsaṃsāni ṭhānāni katamāni dasa idha bhikkhave bhikkhu attanā ca appiccho hoti appicchakathañca bhikkhūnaṃ kattā hoti appiccho ca bhikkhu appicchakathañca bhikkhūnaṃ kattāti pāsaṃsametaṃ ṭhānaṃ attanā ca santuṭṭho hoti santuṭṭhikathañca bhikkhūnaṃ kattā hoti santuṭṭho bhikkhu santuṭṭhikathañca bhikkhūnaṃ kattāti pāsaṃsametaṃ ṭhānaṃ attanā ca pavivitto hoti pavivekakathañca bhikkhūnaṃ kattā hoti pavivitto bhikkhu pavivekakathañca bhikkhūnaṃ kattāti pāsaṃsametaṃ ṭhānaṃ attanā ca asaṃsaṭṭho hoti asaṃsaṭṭhakathañca bhikkhūnaṃ kattā hoti asaṃsaṭṭho bhikkhu asaṃsaṭṭhakathañca bhikkhūnaṃ kattāti pāsaṃsametaṃ ṭhānaṃ attanā ca āraddhaviriyo hoti viriyārambhakathañca bhikkhūnaṃ kattā hoti āraddhaviriyo bhikkhu viriyārambhakathañca bhikkhūnaṃ kattāti pāsaṃsametaṃ ṭhānaṃ attanā ca sīlasampanno hoti sīlasampadākathañca bhikkhūnaṃ kattā hoti sīlasampanno bhikkhu sīlasampadākathañca bhikkhūnaṃ kattāti pāsaṃsametaṃ ṭhānaṃ attanā ca samādhisampanno hoti samādhisampadākathañca bhikkhūnaṃ kattā hoti samādhisampanno bhikkhu samādhisampadākathañca bhikkhūnaṃ kattāti pāsaṃsametaṃ ṭhānaṃ attanā ca paññāsampanno hoti paññāsampadākathañca bhikkhūnaṃ kattā hoti paññāsampanno bhikkhu paññāsampadākathañca bhikkhūnaṃ kattāti pāsaṃsametaṃ ṭhānaṃ attanā ca vimuttisampanno hoti vimuttisampadākathañca

--------------------------------------------------------------------------------------------- page141.

Bhikkhūnaṃ kattā hoti vimuttisampanno bhikkhu vimuttisampadākathañca bhikkhūnaṃ kattāti pāsaṃsametaṃ ṭhānaṃ attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā hoti vimuttiñāṇadassanasampanno bhikkhu vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattāti pāsaṃsametaṃ ṭhānaṃ imāni kho bhikkhave dasa pāsaṃsāniṭṭhānānīti. Yamakavaggo dutiyo. Tassuddānaṃ avijjātaṇhāniṭṭhā ca avecca dve sukhāni ca naḷakapānena dve ca 1- vatthukathā apare dve 2-. ---------


             The Pali Tipitaka in Roman Character Volume 24 page 139-141. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2893&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2893&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=70&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=68              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=70              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8000              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8000              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]