ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

                    Ākaṅkhavaggo tatiyo
     [71]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti
te   bhikkhū   bhagavato   paccassosuṃ   .  bhagavā  etadavoca  sampannasīlā
bhikkhave    viharatha    sampannapātimokkhā    pātimokkhasaṃvarasaṃvutā   viharatha
ācāragocarasampannā    aṇumattesu   vajjesu   bhayadassāvino   samādāya
sikkhatha  sikkhāpadesu  ākaṅkheyya  ce  bhikkhave  bhikkhu  sabrahmacārīnaṃ piyo
cassaṃ  manāpo  ca  garu  ca bhāvanīyo cāti sīlesvevassa paripūrikārī ajjhattaṃ
@Footnote: 1 Ma. Yu. vuttā .   2 Yu. kathāvatthūpare dveti.

--------------------------------------------------------------------------------------------- page142.

Cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ {71.1} ākaṅkheyya ce bhikkhave bhikkhu lābhī assaṃ cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānanti sīlesvevassa paripūrikārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ ākaṅkheyya ce bhikkhave bhikkhu yesāhaṃ paribhuñjāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tesante kārā mahapphalā assu mahānisaṃsāti sīlesvevassa ... Brūhetā suññāgārānaṃ ākaṅkheyya ce bhikkhave bhikkhu ye 1- petā ñātisālohitā kālakatā pasannacittā anussaranti tesantaṃ mahapphalaṃ assa mahānisaṃsanti sīlesvevassa ... brūhetā suññāgārānaṃ ākaṅkheyya ce bhikkhave bhikkhu santuṭṭho assaṃ itarītaracīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārenāti sīlesvevassa ... brūhetā suññāgārānaṃ ākaṅkheyya ce bhikkhave bhikkhu khamo assaṃ sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ 2- duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ 3- [4]- kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko assanti sīlesvevassa ... brūhetā suññāgārānaṃ ākaṅkheyya ce bhikkhave bhikkhu aratiratisaho assaṃ na ca maṃ aratirati saheyya uppannaṃ aratiratiṃ @Footnote: 1 Po. Ma. Yu. yeme . 2 Po. sirī .... Ma. ... sarīsapa .... 3 Ma. tibbānaṃ. @4 Ma. Yu. kharānanti atthi.

--------------------------------------------------------------------------------------------- page143.

Abhibhuyya 1- vihareyyanti sīlesvevassa ... Brūhetā suññāgārānaṃ {71.2} ākaṅkheyya ce bhikkhave bhikkhu bhayabheravaṃ saho assaṃ na ca maṃ bhayabheravo saheyya uppannaṃ bhayabheravaṃ abhibhuyya 2- vihareyyanti sīlesvevassa ... brūhetā suññāgārānaṃ ākaṅkheyya ce bhikkhave bhikkhu catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī assaṃ akicchalābhī akasiralābhīti sīlesvevassa .. brūhetā suññāgārānaṃ ākaṅkheyya ce bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti sīlesvevassa paripūrikārī ajjhattaṃ cetosamathamanuyutto anirākatajjhāno vipassanāya samannāgato brūhetā suññāgārānaṃ sampannasīlā bhikkhave viharatha sampannapātimokkhā pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu bhayadassāvī samādāya sikkhatha sikkhāpadesūti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti.


             The Pali Tipitaka in Roman Character Volume 24 page 141-143. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2939&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2939&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=71&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=71              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8004              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8004              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]