ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [72]  Ekaṃ  samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ
sambahulehi  abhiññātehi  abhiññātehi  therehi  sāvakehi  saddhiṃ āyasmatā
ca  pālena  3-  āyasmatā  ca upapālena 4- āyasmatā ca kakkaṭena 5-
āyasmatā  ca  kaḷimbhena  āyasmatā  ca  nikaṭena āyasmatā ca kaṭissahena
aññehi   ca   abhiññātehi   abhiññātehi   therehi  sāvakehi  saddhiṃ .
Tena   kho   pana   samayena   sambahulā   abhiññātā  abhiññātā  licchavī
@Footnote: 1-2  Po. aratiṃ abhibhuyya ratiṃ abhibhuyya. Ma. Yu. abhibhuyya abhibhuyya.
@3 Ma. Yu. cālena. 4 Ma. Yu. upacālena. 5 Po. Ma. kukkuṭena.

--------------------------------------------------------------------------------------------- page144.

Bhadrehi bhadrehi yānehi paramparāya 1- uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhanti bhagavantaṃ dassanāya. {72.1} Athakho āyasmantānaṃ etadahosi ime kho sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi paramparāya 1- uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhanti bhagavantaṃ dassanāya saddakaṇṭakā kho pana jhānā vuttā bhagavatā yannūna mayaṃ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma tattha mayaṃ appasaddā appakiṇṇā phāsu 2- vihareyyāmāti athakho te āyasmanto yena gosiṅgasālavanadāyo tenupasaṅkamiṃsu tattha te āyasmanto appasaddā appakiṇṇā phāsu 2- viharanti . athakho bhagavā bhikkhū āmantesi kahaṃ nu kho bhikkhave pālo 3- kahaṃ upapālo 4- kahaṃ kakkaṭo kahaṃ kaḷimbho kahaṃ nikaṭo kahaṃ kaṭissaho kahaṃ nu kho te bhikkhave therā sāvakā gatāti. {72.2} Idha bhante tesaṃ āyasmantānaṃ etadahosi ime kho sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi paramparāya 1- uccāsaddā mahāsaddā mahāvanaṃ ajjhogāhanti bhagavantaṃ dassanāya saddakaṇṭakā kho jhānā vuttā bhagavatā yannūna mayaṃ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma tattha mayaṃ appasaddā appakiṇṇā phāsu vihareyyāmāti athakho te bhante āyasmanto yena gosiṅgasālavanadāyo tenupasaṅkamiṃsu tattha te āyasmanto appasaddā appakiṇṇā phāsu @Footnote: 1 Po. paripurāya. Ma. parapurāya. Yu. carapurāya . 2 Ma. appākiṇṇā phāsuṃ. @3 Ma. Yu. cālo . 4 Ma. Yu. upacālo.

--------------------------------------------------------------------------------------------- page145.

Viharantīti . sādhu sādhu bhikkhave yathā te mahāsāvakā sammā byākaramānā byākareyyuṃ saddakaṇṭakā hi bhikkhave jhānā vuttā mayā dasayime bhikkhave kaṇṭakā katame dasa pavivekārāmassa saṅgaṇikārāmatā kaṇṭako asubhanimittānuyogaṃ anuyuttassa subhanimittānuyogo kaṇṭako indriyesu guttadvārassa visūkadassanaṃ kaṇṭako brahmacariyassa mātugāmūpacāro 1- kaṇṭako paṭhamassa jhānassa saddo kaṇṭako dutiyassa jhānassa vitakkavicārā kaṇṭakā tatiyassa jhānassa pīti kaṇṭakā 2- catutthassa jhānassa assāsapassāsā 3- kaṇṭakā saññāvedayitanirodhasamāpattiyā saññā ca vedanā ca kaṇṭakā 4- rāgo kaṇṭako doso kaṇṭako akaṇṭakā bhikkhave viharatha [5]- akaṇṭakā 6- nikaṇṭakā bhikkhave viharatha akaṇṭakā bhikkhave arahanto [6]- akaṇṭakā 7- nikaṇṭakā bhikkhave arahantoti.


             The Pali Tipitaka in Roman Character Volume 24 page 143-145. https://84000.org/tipitaka/read/roman_read.php?B=24&A=2982&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=2982&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=72&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=72              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8067              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8067              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]