ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [73]  Dasayime  bhikkhave  dhammā  iṭṭhā  kantā  manāpā  dullabhā
lokasmiṃ    katame   dasa   bhogā   iṭṭhā   kantā   manāpā   dullabhā
lokasmiṃ   vaṇṇo   iṭṭho   kanto  manāpo  dullabho  lokasmiṃ  ārogyaṃ
iṭṭhaṃ  kantaṃ  manāpaṃ  dullabhaṃ  lokasmiṃ  sīlāni iṭṭhāni kantāni manāpāni 8-
dullabhāni   lokasmiṃ   brahmacariyaṃ   iṭṭhaṃ   kantaṃ  manāpaṃ  lokasmiṃ  mittā
iṭṭhā   kantā   manāpā   dullabhā   lokasmiṃ   bāhusaccaṃ   iṭṭhaṃ  kantaṃ
manāpaṃ   dullabhaṃ   lokasmiṃ   paññā   iṭṭhā   kantā   manāpā  dullabhā
@Footnote: 1 Yu. mātugāmopavicāro. 2 Po. Ma. Yu. pīti kaṇṭako. 3 Ma. assāsapassāso
@kaṇṭako. Yu. assāsapassāsakaṇṭako. 4 Ma. Yu. kaṇṭako. 5-6 Ma. Yu.
@etthantare nikaṇṭakā bhikkhave viharathāti dissanti. 7 Ma. Yu. akaṇṭakanikaṇṭakā.
@8 Ma. sīlaṃ kantaṃ ....

--------------------------------------------------------------------------------------------- page146.

Lokasmiṃ dhammo iṭṭho kanto manāpo dullabho lokasmiṃ [1]- sattā 2- iṭṭhā kantā manāpā dullabhā lokasmiṃ ime kho bhikkhave dasa dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ 3-. {73.1} Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ dasa dhammā paripanthā ālassaṃ 4- anuṭṭhānaṃ bhogānaṃ paripantho amaṇḍanā avibhūsanā vaṇṇassa paripantho asappāyakiriyā ārogyassa paripantho pāpamittatā sīlānaṃ paripantho indriyaasaṃvaro brahmacariyassa paripantho visaṃvādanā mittānaṃ paripantho asajjhāyakiriyā bāhusaccassa paripantho assussusā aparipucchā paññāya paripantho ananuyogo apaccavekkhaṇā dhammānaṃ paripantho micchāpaṭipatti sattānaṃ paripantho imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime dasa dhammā paripanthā. {73.2} Imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ dasa dhammā āhārā anālassaṃ uṭṭhānaṃ 5- bhogānaṃ āhāro maṇḍanā vibhūsanā vaṇṇassa āhāro sappāyakiriyā ārogyassa āhāro kalyāṇamittatā sīlānaṃ āhāro indriyasaṃvaro brahmacariyassa āhāro avisaṃvādanā mittānaṃ āhāro sajjhāyakiriyā bāhusaccassa āhāro sussusā paripucchā paññāya āhāro anuyogo paccavekkhaṇā dhammānaṃ āhāro sammāpaṭipatti sattānaṃ āhāro imesaṃ kho bhikkhave dasannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ ime dasa dhammā āhārāti. @Footnote: 1 Po. Ma. Yu. dhammā iṭaṭhā .... 2 Ma. Yu. saggā. 3 Ma. ime ... lokasminti @ime pāṭhā natthi. 4 Ma. ālasyaṃ. 5 Po. Ma. uṭṭhānaṃ anālasyaṃ.


             The Pali Tipitaka in Roman Character Volume 24 page 145-146. https://84000.org/tipitaka/read/roman_read.php?B=24&A=3024&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=3024&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=73&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=71              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=73              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8077              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8077              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]