ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [75]    Ekaṃ    samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .  athakho  āyasmā  ānando  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   migasālāya   upāsikāya  nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
migasālā   upāsikā   yenāyasmā  ānando  tenupasaṅkami  upasaṅkamitvā
āyasmantaṃ    ānandaṃ    abhivādetvā    ekamantaṃ    nisīdi   ekamantaṃ
Nisinnā  kho  migasālā upāsikā āyasmantaṃ ānandaṃ etadavoca kathaṃkathā 1-
nāmāyaṃ   bhante   ānanda   bhagavatā  dhammo  desito  aññeyyo  yatra
hi   nāma  brahmacārī  ca  abrahmacārī  ca  ubho  samasamagatikā  bhavissanti
abhisamparāyaṃ   pitā  me  bhante  purāṇo  brahmacārī  ahosi  ārācārī
virato  methunā  gāmadhammā  so  kālakato  bhagavatā  byākato sakadāgāmī
satto  2-  tusitaṃ  kāyaṃ  upapannoti  pitu  piyo  3- me bhante isidatto
abrahmacārī   ahosi  sadārasantuṭṭho  sopi  kālakato  bhagavatā  byākato
sakadāgāmī   satto   tusitaṃ   kāyaṃ  upapannoti  kathaṃkathā  nāmāyaṃ  bhante
ānanda  bhagavatā  dhammo  desito  aññeyyo  yatra  hi  nāma brahmacārī
ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyanti.
     {75.1}  Evameva  kho  panetaṃ  bhagini  bhagavatā  byākatanti athakho
āyasmā  ānando  migasālāya  upāsikāya  nivesane  piṇḍapātaṃ gahetvā
uṭṭhāyāsanā    pakkāmi    athakho    āyasmā   ānando   pacchābhattaṃ
piṇḍapātapaṭikkanto   yena   bhagavā   tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho āyasmā ānando
bhagavantaṃ    etadavoca    idhāhaṃ    bhante    pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya   yena   migasālāya   upāsikāya   nivesanaṃ  tenupasaṅkamiṃ
upasaṅkamitvā   paññatte   āsane   nisīdiṃ   athakho   bhante   migasālā
upāsikā    yenāhaṃ    tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā
ekamantaṃ  nisīdi  ekamantaṃ  nisinnā  kho  [4]-  migasālā  upāsikā  maṃ
@Footnote: 1 Ma. kathaṃkathaṃ. sabbattha īdisameva. 2 Ma. sakadāgāmipatto. sabbattha īdisameva.
@3 Po. sabbatthavāresu pitā piyo. Ma. pitāmaho. Yu. pettā piyo.
@4 Ma. Yu. bhante.
Etadavoca
     {75.2}  kathaṃkathā  nāmāyaṃ  bhante  ānanda bhagavatā dhammo desito
aññeyyo   yatra   hi   nāma   brahmacārī   ca  abrahmacārī  ca  ubho
samasamagatikā    bhavissanti   abhisamparāyaṃ   pitā   me   bhante   purāṇo
brahmacārī  ahosi  ārācārī  virato  methunā  gāmadhammā  so kālakato
bhagavatā   byākato   sakadāgāmī   satto   tusitaṃ  kāyaṃ  upapannoti  pitu
piyo   me  bhante  isidatto  abrahmacārī  ahosi  sadārasantuṭṭho  sopi
kālakato  bhagavatā  byākato  sakadāgāmī  satto  tusitaṃ  kāyaṃ  upapannoti
kathaṃkathā   nāmāyaṃ  bhante  ānanda  bhagavatā  dhammo  desito  aññeyyo
yatra   hi   nāma   brahmacārī   ca  abrahmacārī  ca  ubho  samasamagatikā
bhavissanti   abhisamparāyanti   evaṃ  vutte  ahaṃ  bhante  migasālaṃ  upāsikaṃ
etadavocaṃ   evameva   kho  panetaṃ  bhagini  bhagavatā  byākatanti  .  kā
cānanda  migasālā  upāsikā  bālā  abyattā  andhakā  andhakapaññā 1-
ke ca 2- purisapuggalā paropariyañāṇe 3-
     {75.3}  dasayime  ānanda  puggalā  santo  saṃvijjamānā  lokasmiṃ
katame   dasa   idhānanda   ekacco  puggalo  4-  dussīlo  hoti  tañca
cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    nappajānāti    yatthassa    taṃ
dussīlyaṃ   aparisesaṃ  nirujjhati  tassa  savanenapi  akataṃ  hoti  bāhusaccenapi
akataṃ   hoti   diṭṭhiyāpi   appaṭividdhaṃ   hoti   sāmāyikampi   vimuttiṃ  na
labhati   so  kāyassa  bhedā  parammaraṇā  hānāya  pareti  no  visesāya
hānagāmīyeva hoti no visesagāmī
     {75.4}       idha      panānanda      ekacco      puggalo
dussīlo       hoti       tañca       cetovimuttiṃ       paññāvimuttiṃ
@Footnote: 1 Po. Yu. ambakā ambakapaññā. Ma. ammakā ammakapaññā. 2 Po. keci.
@3 Ma. Yu. purisapuggalaparopariye ñāṇe. 4 Ma. ayaṃ pāṭho natthi.
Yathābhūtaṃ   pajānāti   yatthassa   taṃ   dussīlyaṃ   aparisesaṃ  nirujjhati  tassa
savanenapi  kataṃ  hoti  bāhusaccenapi  kataṃ  hoti  diṭṭhiyāpi  suppaṭividdhaṃ 1-
hoti   sāmāyikampi   vimuttiṃ   labhati   so   kāyassa  bhedā  parammaraṇā
visesāya pareti no hānāya visesagāmīyeva hoti no hānagāmī
     {75.5}   tatrānanda  pamāṇikā  paminanti  imassāpi  teva  dhammā
aparassāpi  teva  dhammā  kasmā  nesaṃ  eko  hīno eko paṇītoti tañhi
tesaṃ   ānanda   hoti   dīgharattaṃ   ahitāya  dukkhāya  tatrānanda  yvāyaṃ
puggalo   dussīlo   hoti   tañca   cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ
pajānāti   yatthassa   taṃ   dussīlyaṃ   aparisesaṃ  nirujjhati  tassa  savanenapi
kataṃ   hoti   bāhusaccenapi   kataṃ   hoti   diṭṭhiyāpi   suppaṭividdhaṃ  hoti
sāmāyikampi   vimuttiṃ   labhati   ayaṃ   ānanda   puggalo  amunā  purimena
puggalena   abhikkantataro  ca  paṇītataro  ca  taṃ  kissa  hetu  imañhi  3-
ānanda   puggalaṃ  dhammasoto  nibbahati  tadanantaraṃ  ko  jāneyya  aññatara
tathāgatena    tasmā   tihānanda   mā   puggalesu   pamāṇikā   ahuvattha
mā   puggalesu   pamāṇaṃ   gaṇhittha   maññati  hānanda  puggalo  puggalesu
pamāṇaṃ    gaṇhanto   ahañcānanda   puggalesu   pamāṇaṃ   gaṇheyyaṃ   yo
vā panassa mādiso.
     {75.6}   Idha  panānanda  ekacco  puggalo  sīlavā  hoti  tañca
cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ    nappajānāti    yatthassa    taṃ
sīlaṃ   aparisesaṃ   nirujjhati   tassa   savanenapi  akataṃ  hoti  bāhusaccenapi
akataṃ     hoti     diṭṭhiyāpi     appaṭividdhaṃ     hoti     sāmāyikampi
@Footnote: 1 Po. Ma. paṭividdhaṃ. sabbattha īdisameva.
Vimuttiṃ   na   labhati   so   kāyassa  bhedā  parammaraṇā  hānāya  pareti
no  visesāya  hānagāmīyeva  hoti  no visesagāmī idhānanda 1- ekacco
puggalo    sīlavā   hoti   tañca   cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ
pajānāti   yatthassa   taṃ   sīlaṃ   aparisesaṃ   nirujjhati   tassa   savanenapi
kataṃ   hoti   bāhusaccenapi   kataṃ   hoti   diṭṭhiyāpi   suppaṭividdhaṃ  hoti
sāmāyikampi   vimuttiṃ   labhati  so  kāyassa  bhedā  parammaraṇā  visesāya
pareti   no   hānāya  visesagāmīyeva  hoti  no  hānagāmī  tatrānanda
.pe.    ahañcānanda    puggalesu    pamāṇaṃ    gaṇheyyaṃ    yo   vā
panassa mādiso.
     {75.7}   Idha   panānanda   ekacco  puggalo  tibbarāgo  hoti
tañca    cetovimuttiṃ    paññāvimuttiṃ    yathābhūtaṃ   nappajānāti   yatthassa
so  rāgo  apariseso  nirujjhati  tassa  savanenapi akataṃ hoti bāhusaccenapi
akataṃ   hoti  diṭṭhiyāpi  appaṭividdhaṃ  hoti  sāmāyikampi  vimuttiṃ  na  labhati
so  kāyassa  bhedā  parammaraṇā hānāya pareti no visesāya hānagāmīyeva
hoti  no  visesagāmī  idha  panānanda  ekacco  puggalo tibbarāgo hoti
tañca  cetovimuttiṃ  paññāvimuttiṃ  yathābhūtaṃ  pajānāti  yatthassa  so  rāgo
apariseso  nirujjhati  tassa  savanenapi  kataṃ  hoti  bāhusaccenapi  kataṃ hoti
diṭṭhiyāpi  suppaṭividdhaṃ  hoti  sāmāyikampi  vimuttiṃ  labhati so kāyassa bhedā
parammaraṇā  visesāya  pareti no hānāya visesagāmīyeva hoti no hānagāmī
tatrānanda   .pe.   ahañcānanda   puggalesu   pamāṇaṃ   gaṇheyyaṃ   yo
@Footnote: 1 Ma. Yu. idha panānanda.
Vā panassa mādiso.
     {75.8}  Idha  panānanda  ekacco  puggalo  kodhano  hoti  tañca
cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ   nappajānāti  yatthassa  so  kodho
apariseso   nirujjhati   tassa  savanenapi  akataṃ  hoti  bāhusaccenapi  akataṃ
hoti   diṭṭhiyāpi   appaṭividdhaṃ  hoti  sāmāyikampi  vimuttiṃ  na  labhati  so
kāyassa  bhedā  parammaraṇā  hānāya  pareti  no  visesāya hānagāmīyeva
hoti  no  visesagāmī  idha  panānanda  ekacco  puggalo  kodhano  hoti
tañca  cetovimuttiṃ  paññāvimuttiṃ  yathābhūtaṃ  pajānāti  yatthassa  so  kodho
apariseso  nirujjhati  tassa  savanenapi  kataṃ  hoti  bāhusaccenapi  kataṃ hoti
diṭṭhiyāpi   suppaṭividdhaṃ   hoti   sāmāyikampi  vimuttiṃ  labhati  so  kāyassa
bhedā  parammaraṇā  visesāya  pareti  no hānāya visesagāmīyeva hoti no
hānagāmī   tatrānanda   .pe.  ahañcānanda  puggalesu  pamāṇaṃ  gaṇheyyaṃ
yo vā panassa mādiso.
     {75.9} Idha panānanda ekacco puggalo uddhato hoti tañca
     cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa [1]-
     uddhaccaṃ    aparisesaṃ   nirujjhati   tassa   savanenapi   akataṃ   hoti
bāhusaccenapi   akataṃ   hoti   diṭṭhiyāpi   appaṭividdhaṃ  hoti  sāmāyikampi
vimuttiṃ   na   labhati   so   kāyassa  bhedā  parammaraṇā  hānāya  pareti
no   visesāya   hānagāmīyeva   hoti   no  visesagāmī  idha  panānanda
ekacco   puggalo   uddhato   hoti   tañca   cetovimuttiṃ  paññāvimuttiṃ
yathābhūtaṃ   pajānāti   yatthassa   taṃ   uddhaccaṃ   aparisesaṃ  nirujjhati  tassa
@Footnote: 1 Po. Ma. taṃ.
Savanenapi   kataṃ   hoti   bāhusaccenapi  kataṃ  hoti  diṭṭhiyāpi  suppaṭividdhaṃ
hoti   sāmāyikampi   vimuttiṃ   labhati   so   kāyassa  bhedā  parammaraṇā
visesāya   pareti   no   hānāya  visesagāmīyeva  hoti  no  hānagāmī
tatrānanda   pamāṇikā   paminanti   imassāpi   teva   dhammā  aparassāpi
teva   dhammā   kasmā   nesaṃ   eko   hīno   eko  paṇītoti  tañhi
tesaṃ   ānanda   hoti   dīgharattaṃ   ahitāya  dukkhāya  tatrānanda  yvāyaṃ
puggalo   uddhato   hoti   tañca   cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ
nappajānāti   1-   yatthassa   taṃ   uddhaccaṃ   aparisesaṃ   nirujjhati  tassa
savanenapi   kataṃ   hoti   bāhusaccenapi  kataṃ  hoti  diṭṭhiyāpi  suppaṭividdhaṃ
hoti   sāmāyikampi   vimuttiṃ   labhati   ayaṃ   ānanda   puggalo   amunā
purimena   puggalena   abhikkantataro   ca   paṇītataro  ca  taṃ  kissa  hetu
imañhi   ānanda   puggalaṃ  dhammasoto  nibbahati  tadanantaraṃ  ko  jāneyya
aññatra    tathāgatena   tasmā   tihānanda   mā   puggalesu   pamāṇikā
ahuvattha   mā   puggalesu   pamāṇaṃ   gaṇhittha   maññati  hānanda  puggalo
puggalesu     pamāṇaṃ    gaṇhanto    ahañcānanda    puggalesu    pamāṇaṃ
gaṇheyyaṃ yo vā panassa mādiso.
     {75.10}  Kā  cānanda migasālā upāsikā bālā abyattā andhakā
andhakapaññā ke ca purisapuggalā paropariyañāṇe ime kho ānanda dasa puggalā
santo  saṃvijjamānā lokasmiṃ yathārūpena ānanda sīlena purāṇo samannāgato
ahosi  tathārūpena  sīlena  isidatto  samannāgato  abhavissa  nayidha purāṇo
@Footnote: 1 Ma. Yu. pajānāti.
Isidattassa   gatipi  1-  aññassa  yathārūpāya  ānanda  paññāya  isidatto
samannāgato    ahosi    tathārūpāya    paññāya   purāṇo   samannāgato
abhavissa   nayidha   isidatto   pūrāṇassa   gatipi   1-  aññassa  iti  kho
ānanda ime puggalā ubhato ekantahīnāti 2-.



             The Pali Tipitaka in Roman Character Volume 24 page 147-154. https://84000.org/tipitaka/read/roman_read.php?B=24&A=3075              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=3075              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=75&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=75              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8082              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8082              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]