ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [75]    Ekaṃ    samayaṃ   bhagavā   sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa   ārāme   .  athakho  āyasmā  ānando  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   migasālāya   upāsikāya  nivesanaṃ
tenupasaṅkami    upasaṅkamitvā   paññatte   āsane   nisīdi   .   athakho
migasālā   upāsikā   yenāyasmā  ānando  tenupasaṅkami  upasaṅkamitvā
āyasmantaṃ    ānandaṃ    abhivādetvā    ekamantaṃ    nisīdi   ekamantaṃ

--------------------------------------------------------------------------------------------- page148.

Nisinnā kho migasālā upāsikā āyasmantaṃ ānandaṃ etadavoca kathaṃkathā 1- nāmāyaṃ bhante ānanda bhagavatā dhammo desito aññeyyo yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā so kālakato bhagavatā byākato sakadāgāmī satto 2- tusitaṃ kāyaṃ upapannoti pitu piyo 3- me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho sopi kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapannoti kathaṃkathā nāmāyaṃ bhante ānanda bhagavatā dhammo desito aññeyyo yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyanti. {75.1} Evameva kho panetaṃ bhagini bhagavatā byākatanti athakho āyasmā ānando migasālāya upāsikāya nivesane piṇḍapātaṃ gahetvā uṭṭhāyāsanā pakkāmi athakho āyasmā ānando pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena migasālāya upāsikāya nivesanaṃ tenupasaṅkamiṃ upasaṅkamitvā paññatte āsane nisīdiṃ athakho bhante migasālā upāsikā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnā kho [4]- migasālā upāsikā maṃ @Footnote: 1 Ma. kathaṃkathaṃ. sabbattha īdisameva. 2 Ma. sakadāgāmipatto. sabbattha īdisameva. @3 Po. sabbatthavāresu pitā piyo. Ma. pitāmaho. Yu. pettā piyo. @4 Ma. Yu. bhante.

--------------------------------------------------------------------------------------------- page149.

Etadavoca {75.2} kathaṃkathā nāmāyaṃ bhante ānanda bhagavatā dhammo desito aññeyyo yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyaṃ pitā me bhante purāṇo brahmacārī ahosi ārācārī virato methunā gāmadhammā so kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapannoti pitu piyo me bhante isidatto abrahmacārī ahosi sadārasantuṭṭho sopi kālakato bhagavatā byākato sakadāgāmī satto tusitaṃ kāyaṃ upapannoti kathaṃkathā nāmāyaṃ bhante ānanda bhagavatā dhammo desito aññeyyo yatra hi nāma brahmacārī ca abrahmacārī ca ubho samasamagatikā bhavissanti abhisamparāyanti evaṃ vutte ahaṃ bhante migasālaṃ upāsikaṃ etadavocaṃ evameva kho panetaṃ bhagini bhagavatā byākatanti . kā cānanda migasālā upāsikā bālā abyattā andhakā andhakapaññā 1- ke ca 2- purisapuggalā paropariyañāṇe 3- {75.3} dasayime ānanda puggalā santo saṃvijjamānā lokasmiṃ katame dasa idhānanda ekacco puggalo 4- dussīlo hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati tassa savanenapi akataṃ hoti bāhusaccenapi akataṃ hoti diṭṭhiyāpi appaṭividdhaṃ hoti sāmāyikampi vimuttiṃ na labhati so kāyassa bhedā parammaraṇā hānāya pareti no visesāya hānagāmīyeva hoti no visesagāmī {75.4} idha panānanda ekacco puggalo dussīlo hoti tañca cetovimuttiṃ paññāvimuttiṃ @Footnote: 1 Po. Yu. ambakā ambakapaññā. Ma. ammakā ammakapaññā. 2 Po. keci. @3 Ma. Yu. purisapuggalaparopariye ñāṇe. 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page150.

Yathābhūtaṃ pajānāti yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati tassa savanenapi kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi suppaṭividdhaṃ 1- hoti sāmāyikampi vimuttiṃ labhati so kāyassa bhedā parammaraṇā visesāya pareti no hānāya visesagāmīyeva hoti no hānagāmī {75.5} tatrānanda pamāṇikā paminanti imassāpi teva dhammā aparassāpi teva dhammā kasmā nesaṃ eko hīno eko paṇītoti tañhi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya tatrānanda yvāyaṃ puggalo dussīlo hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa taṃ dussīlyaṃ aparisesaṃ nirujjhati tassa savanenapi kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi suppaṭividdhaṃ hoti sāmāyikampi vimuttiṃ labhati ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca taṃ kissa hetu imañhi 3- ānanda puggalaṃ dhammasoto nibbahati tadanantaraṃ ko jāneyya aññatara tathāgatena tasmā tihānanda mā puggalesu pamāṇikā ahuvattha mā puggalesu pamāṇaṃ gaṇhittha maññati hānanda puggalo puggalesu pamāṇaṃ gaṇhanto ahañcānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā panassa mādiso. {75.6} Idha panānanda ekacco puggalo sīlavā hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa taṃ sīlaṃ aparisesaṃ nirujjhati tassa savanenapi akataṃ hoti bāhusaccenapi akataṃ hoti diṭṭhiyāpi appaṭividdhaṃ hoti sāmāyikampi @Footnote: 1 Po. Ma. paṭividdhaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page151.

Vimuttiṃ na labhati so kāyassa bhedā parammaraṇā hānāya pareti no visesāya hānagāmīyeva hoti no visesagāmī idhānanda 1- ekacco puggalo sīlavā hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa taṃ sīlaṃ aparisesaṃ nirujjhati tassa savanenapi kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi suppaṭividdhaṃ hoti sāmāyikampi vimuttiṃ labhati so kāyassa bhedā parammaraṇā visesāya pareti no hānāya visesagāmīyeva hoti no hānagāmī tatrānanda .pe. ahañcānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā panassa mādiso. {75.7} Idha panānanda ekacco puggalo tibbarāgo hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa so rāgo apariseso nirujjhati tassa savanenapi akataṃ hoti bāhusaccenapi akataṃ hoti diṭṭhiyāpi appaṭividdhaṃ hoti sāmāyikampi vimuttiṃ na labhati so kāyassa bhedā parammaraṇā hānāya pareti no visesāya hānagāmīyeva hoti no visesagāmī idha panānanda ekacco puggalo tibbarāgo hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa so rāgo apariseso nirujjhati tassa savanenapi kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi suppaṭividdhaṃ hoti sāmāyikampi vimuttiṃ labhati so kāyassa bhedā parammaraṇā visesāya pareti no hānāya visesagāmīyeva hoti no hānagāmī tatrānanda .pe. ahañcānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo @Footnote: 1 Ma. Yu. idha panānanda.

--------------------------------------------------------------------------------------------- page152.

Vā panassa mādiso. {75.8} Idha panānanda ekacco puggalo kodhano hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa so kodho apariseso nirujjhati tassa savanenapi akataṃ hoti bāhusaccenapi akataṃ hoti diṭṭhiyāpi appaṭividdhaṃ hoti sāmāyikampi vimuttiṃ na labhati so kāyassa bhedā parammaraṇā hānāya pareti no visesāya hānagāmīyeva hoti no visesagāmī idha panānanda ekacco puggalo kodhano hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa so kodho apariseso nirujjhati tassa savanenapi kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi suppaṭividdhaṃ hoti sāmāyikampi vimuttiṃ labhati so kāyassa bhedā parammaraṇā visesāya pareti no hānāya visesagāmīyeva hoti no hānagāmī tatrānanda .pe. ahañcānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā panassa mādiso. {75.9} Idha panānanda ekacco puggalo uddhato hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa [1]- uddhaccaṃ aparisesaṃ nirujjhati tassa savanenapi akataṃ hoti bāhusaccenapi akataṃ hoti diṭṭhiyāpi appaṭividdhaṃ hoti sāmāyikampi vimuttiṃ na labhati so kāyassa bhedā parammaraṇā hānāya pareti no visesāya hānagāmīyeva hoti no visesagāmī idha panānanda ekacco puggalo uddhato hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati tassa @Footnote: 1 Po. Ma. taṃ.

--------------------------------------------------------------------------------------------- page153.

Savanenapi kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi suppaṭividdhaṃ hoti sāmāyikampi vimuttiṃ labhati so kāyassa bhedā parammaraṇā visesāya pareti no hānāya visesagāmīyeva hoti no hānagāmī tatrānanda pamāṇikā paminanti imassāpi teva dhammā aparassāpi teva dhammā kasmā nesaṃ eko hīno eko paṇītoti tañhi tesaṃ ānanda hoti dīgharattaṃ ahitāya dukkhāya tatrānanda yvāyaṃ puggalo uddhato hoti tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti 1- yatthassa taṃ uddhaccaṃ aparisesaṃ nirujjhati tassa savanenapi kataṃ hoti bāhusaccenapi kataṃ hoti diṭṭhiyāpi suppaṭividdhaṃ hoti sāmāyikampi vimuttiṃ labhati ayaṃ ānanda puggalo amunā purimena puggalena abhikkantataro ca paṇītataro ca taṃ kissa hetu imañhi ānanda puggalaṃ dhammasoto nibbahati tadanantaraṃ ko jāneyya aññatra tathāgatena tasmā tihānanda mā puggalesu pamāṇikā ahuvattha mā puggalesu pamāṇaṃ gaṇhittha maññati hānanda puggalo puggalesu pamāṇaṃ gaṇhanto ahañcānanda puggalesu pamāṇaṃ gaṇheyyaṃ yo vā panassa mādiso. {75.10} Kā cānanda migasālā upāsikā bālā abyattā andhakā andhakapaññā ke ca purisapuggalā paropariyañāṇe ime kho ānanda dasa puggalā santo saṃvijjamānā lokasmiṃ yathārūpena ānanda sīlena purāṇo samannāgato ahosi tathārūpena sīlena isidatto samannāgato abhavissa nayidha purāṇo @Footnote: 1 Ma. Yu. pajānāti.

--------------------------------------------------------------------------------------------- page154.

Isidattassa gatipi 1- aññassa yathārūpāya ānanda paññāya isidatto samannāgato ahosi tathārūpāya paññāya purāṇo samannāgato abhavissa nayidha isidatto pūrāṇassa gatipi 1- aññassa iti kho ānanda ime puggalā ubhato ekantahīnāti 2-.


             The Pali Tipitaka in Roman Character Volume 24 page 147-154. https://84000.org/tipitaka/read/roman_read.php?B=24&A=3075&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=3075&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=75&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=75              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8082              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8082              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]