ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [76]  Tayome  bhikkhave  dhammā  loke  na saṃvijjeyyuṃ na tathāgato
loke    uppajjeyya    arahaṃ   sammāsambuddho   na   tathāgatappavedito
dhammavinayo  loke  dīpeyya  3-  katame  tayo  jāti  ca jarā ca maraṇañca
ime   kho  bhikkhave  tayo  dhammā  loke  na  saṃvijjeyyuṃ  na  tathāgato
loke    uppajjeyya    arahaṃ   sammāsambuddho   na   tathāgatappavedito
dhammavinayo  loke  dīpeyya  yasmā  ca  kho  bhikkhave  ime  tayo dhammā
loke    saṃvijjanti    tasmā    tathāgato    loke   uppajjati   arahaṃ
sammāsambuddho tasmā tathāgatappavedito dhammavinayo loke dippati.
     {76.1}  Tayo  bhikkhave  dhamme  appahāya abhabbo jātiṃ pahātuṃ jaraṃ
pahātuṃ  maraṇaṃ  pahātuṃ  katame  tayo  rāgaṃ  appahāya  dosaṃ appahāya mohaṃ
appahāya  ime  kho  bhikkhave  tayo  dhamme appahāya abhabbo jātiṃ pahātuṃ
jaraṃ  pahātuṃ  maraṇaṃ  pahātuṃ  tayo  4-  bhikkhave  dhamme  appahāya abhabbo
rāgaṃ   pahātuṃ   dosaṃ   pahātuṃ  mohaṃ  pahātuṃ  katame  tayo  sakkāyadiṭṭhiṃ
appahāya    vicikicchaṃ    appahāya    sīlabbattaparāmāsaṃ   5-   appahāya
ime  kho  bhikkhave  tayo  dhamme  appahāya  abhabbo  rāgaṃ  pahātuṃ dosaṃ
pahātuṃ mohaṃ pahātuṃ
     {76.2}     tayo    bhikkhave    dhamme    appahāya    abhabbo
@Footnote: 1 Ma. Yu. gatimpi. 2 Ma. Yu. ekaṅgahīnāti. 3 Ma. Yu. dippeyya. sabbattha
@īdisameva. 4 Ma. tayome. 5 sīlabbataparāmāsaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page155.

Sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbattaparāmāsaṃ pahātuṃ katame tayo ayoniso manasikāraṃ appahāya kummaggasevanaṃ appahāya cetaso līnattaṃ appahāya ime kho bhikkhave tayo dhamme appahāya abhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbattaparāmāsaṃ pahātuṃ {76.3} tayo bhikkhave dhamme appahāya abhabbo ayoniso manasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ katame tayo muṭṭhasaccaṃ appahāya asampajaññaṃ appahāya cetaso vikkhepaṃ appahāya ime kho bhikkhave tayo dhamme appahāya abhabbo ayoniso manasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ {76.4} tayo bhikkhave dhamme appahāya abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ katame tayo ariyānaṃ adassanakamyataṃ appahāya ariyadhammaṃ asotukamyataṃ appahāya upārambhacittataṃ appahāya ime kho bhikkhave tayo dhamme appahāya abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ {76.5} tayo bhikkhave dhamme appahāya abhabbo ariyānaṃ adassanakamyataṃ pahātuṃ ariyadhammaṃ asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ katame tayo uddhaccaṃ appahāya asaṃvaraṃ appahāya dussīlyaṃ appahāya ime kho bhikkhave tayo dhamme appahāya abhabbo ariyānaṃ adassanakamyataṃ pahātuṃ ariyadhammaṃ asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ tayo bhikkhave dhamme appahāya abhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ katame

--------------------------------------------------------------------------------------------- page156.

Tayo assaddhiyaṃ appahāya avadaññutaṃ appahāya kosajjaṃ appahāya ime kho bhikkhave tayo dhamme appahāya abhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ {76.6} tayo bhikkhave dhamme appahāya abhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ katame tayo anādariyaṃ appahāya dovacassataṃ appahāya pāpamittataṃ appahāya ime kho bhikkhave tayo dhamme appahāya abhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ {76.7} tayo bhikkhave dhamme appahāya abhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ katame tayo ahirikaṃ appahāya anottappaṃ appahāya pamādaṃ appahāya ime kho bhikkhave tayo dhamme appahāya abhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ {76.8} ahirikoyaṃ bhikkhave anottappī pamatto hoti so pamatto samāno abhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ so pāpamitto samāno abhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ so kusīto samāno abhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ so dussīlo samāno abhabbo ariyānaṃ adassanakamyataṃ pahātuṃ ariyadhammaṃ asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ so upārambhacitto samāno abhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhittacittataṃ 1- pahātuṃ so vikkhittacitto samāno abhabbo ayoniso manasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ so līnacitto @Footnote: 1 Ma. Yu. vikkhepaṃ.

--------------------------------------------------------------------------------------------- page157.

Samāno abhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbattaparāmāsaṃ pahātuṃ so vecikiccho 1- samāno abhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ [2]- rāgaṃ appahāya dosaṃ appahāya mohaṃ appahāya abhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ. {76.9} Tayo bhikkhave dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ katame tayo rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya ime kho bhikkhave tayo dhamme pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātuṃ {76.10} tayo bhikkhave dhamme pahāya bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ katame tayo sakkāyadiṭṭhiṃ pahāya vicikicchaṃ pahāya sīlabbattaparāmāsaṃ pahāya ime kho bhikkhave tayo dhamme pahāya bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ tayo bhikkhave dhamme pahāya bhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbattaparāmāsaṃ pahātuṃ katame tayo ayoniso manasikāraṃ pahāya kummaggasevanaṃ pahāya cetaso līnattaṃ pahāya ime kho bhikkhave tayo dhamme pahāya bhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbattaparāmāsaṃ pahātuṃ {76.11} tayo bhikkhave dhamme pahāya bhabbo ayoniso manasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ katame tayo muṭṭhasaccaṃ pahāya asampajaññaṃ pahāya cetaso vikkhepaṃ pahāya ime kho bhikkhave tayo dhamme pahāya bhabbo ayoniso manasikāraṃ pahātuṃ kummaggasevanaṃ @Footnote: 1 Ma. Yu. vicikiccho . 2 Ma. so.

--------------------------------------------------------------------------------------------- page158.

Pahātuṃ cetaso līnattaṃ pahātuṃ {76.12} tayo bhikkhave dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ katame tayo ariyānaṃ adassanakamyataṃ pahāya ariyadhammaṃ asotukamyataṃ pahāya upārambhacittataṃ pahāya ime kho bhikkhave tayo dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ {76.13} tayo bhikkhave dhamme pahāya bhabbo ariyānaṃ adassanakamyataṃ pahātuṃ ariyadhammaṃ asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ katame tayo uddhaccaṃ pahāya asaṃvaraṃ pahāya dussīlyaṃ pahāya ime kho bhikkhave tayo dhamme pahāya bhabbo ariyānaṃ adassanakamyataṃ pahātuṃ ariyadhammaṃ asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ {76.14} tayo bhikkhave dhamme pahāya bhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ katame tayo assaddhiyaṃ pahāya avadaññutaṃ pahāya kosajjaṃ pahāya ime kho bhikkhave tayo dhamme pahāya bhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ {76.15} tayo bhikkhave dhamme pahāya bhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ katame tayo anādariyaṃ pahāya dovacassataṃ pahāya pāpamittataṃ pahāya ime kho bhikkhave tayo dhamme pahāya bhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ {76.16} tayo bhikkhave dhamme pahāya bhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ katame tayo ahirikaṃ pahāya anottappaṃ pahāya pamādaṃ pahāya ime kho bhikkhave tayo

--------------------------------------------------------------------------------------------- page159.

Dhamme pahāya bhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ {76.17} hirimāyaṃ bhikkhave ottappī 1- appamatto hoti so appamatto samāno bhabbo anādariyaṃ pahātuṃ dovacassataṃ pahātuṃ pāpamittataṃ pahātuṃ so kalyāṇamitto samāno bhabbo assaddhiyaṃ pahātuṃ avadaññutaṃ pahātuṃ kosajjaṃ pahātuṃ so āraddhaviriyo samāno bhabbo uddhaccaṃ pahātuṃ asaṃvaraṃ pahātuṃ dussīlyaṃ pahātuṃ so sīlavā samāno bhabbo ariyānaṃ adassanakamyataṃ pahātuṃ ariyadhammaṃ asotukamyataṃ pahātuṃ upārambhacittataṃ pahātuṃ so anupārambhacitto samāno bhabbo muṭṭhasaccaṃ pahātuṃ asampajaññaṃ pahātuṃ cetaso vikkhepaṃ pahātuṃ so avikkhittacitto samāno bhabbo ayoniso manasikāraṃ pahātuṃ kummaggasevanaṃ pahātuṃ cetaso līnattaṃ pahātuṃ so alīnacitto samāno bhabbo sakkāyadiṭṭhiṃ pahātuṃ vicikicchaṃ pahātuṃ sīlabbattaparāmāsaṃ pahātuṃ so avicikiccho samāno bhabbo rāgaṃ pahātuṃ dosaṃ pahātuṃ mohaṃ pahātuṃ rāgaṃ pahāya dosaṃ pahāya mohaṃ pahāya bhabbo jātiṃ pahātuṃ jaraṃ pahātuṃ maraṇaṃ pahātunti.


             The Pali Tipitaka in Roman Character Volume 24 page 154-159. https://84000.org/tipitaka/read/roman_read.php?B=24&A=3219&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=3219&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=76&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=76              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]