ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

                    Nāthakaraṇavaggo dutiyo
     [11]    Pañcaṅgasamannāgato   bhikkhave   bhikkhu   pañcaṅgasamannāgataṃ
senāsanaṃ   sevamāno   bhajamāno   nacirasseva  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   vihareyya   kathañca  bhikkhave  bhikkhu  pañcaṅgasamannāgato  hoti
idha   bhikkhave   bhikkhu   saddho   hoti  saddahati  tathāgatassa  bodhiṃ  itipi
so   bhagavā   arahaṃ  sammāsambuddho  vijjācaraṇasampanno  sugato  lokavidū
anuttaro    purisadammasārathi    satthā   devamanussānaṃ   buddho   bhagavāti
appābādho   hoti   appātaṅko   samavepākiniyā  gahaṇiyā  samannāgato
nātisītāya  nāccuṇhāya  majjhimāya  padhānakkhamāya  asaṭho  hoti  amāyāvī
yathābhūtaṃ   attānaṃ   āvikattā   satthari  vā  viññūsu  vā  sabrahmacārīsu
@Footnote: 1 Ma.    kimatthiyaṃ cetanā ca        tayo upanisāpi ca
@        samādhi sāriputto ca        jhānaṃ santena vijjayāti.

--------------------------------------------------------------------------------------------- page17.

Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā evaṃ kho bhikkhave bhikkhu pañcaṅgasamannāgato hoti. {11.1} Kathañca bhikkhave senāsanaṃ pañcaṅgasamannāgataṃ hoti idha bhikkhave senāsanaṃ nātidūraṃ hoti nāccāsannaṃ gamanāgamanasampannaṃ divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasiriṃsapa- samphassaṃ tasmiṃ kho pana senāsane viharantassa appakasireneva uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā tasmiṃ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttānīkaronti anekavihitesu ca kaṅkhaṭṭhāniyesu dhammesu kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave senāsanaṃ pañcaṅgasamannāgataṃ hoti. Pañcaṅgasamannāgato kho bhikkhave bhikkhu pañcaṅgasamannāgataṃ senāsanaṃ sevamāno bhajamāno nacirasseva āsavānaṃ khayā .pe. Sacchikatvā upasampajja vihareyyāti.


             The Pali Tipitaka in Roman Character Volume 24 page 16-17. https://84000.org/tipitaka/read/roman_read.php?B=24&A=322&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=322&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=11&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=11              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7197              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7197              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]