ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [82]   Athakho   āyasmā   ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   ānandaṃ   bhagavā  etadavoca  so  vatānanda
bhikkhu   assaddho   samāno   imasmiṃ   dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
āpajjissatīti   netaṃ   ṭhānaṃ   vijjati   so   vatānanda   bhikkhu  dussīlo
samāno   imasmiṃ  dhammavinaye  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissatīti  netaṃ
ṭhānaṃ  vijjati  so  vatānanda  bhikkhu  appassuto  samāno imasmiṃ dhammavinaye
vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissatīti  netaṃ  ṭhānaṃ  vijjati  so  vatānanda
bhikkhu   dubbaco   samāno   imasmiṃ   dhammavinaye   vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
@Footnote: 1 Po. ... ṭhāti. Ma. paccuggamma ṭhitaṃ.

--------------------------------------------------------------------------------------------- page163.

Āpajjissatīti netaṃ ṭhānaṃ vijjati so vatānanda bhikkhu pāpamitto samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati so vatānanda bhikkhu kusīto samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati so vatānanda bhikkhu muṭṭhassati samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati so vatānanda bhikkhu asantuṭṭho samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati so vatānanda bhikkhu pāpiccho samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati so vatānanda bhikkhu micchādiṭṭhiko samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati so vatānanda bhikkhu imehi kho 1- dasahi dhammehi samannāgato imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti netaṃ ṭhānaṃ vijjati. {82.1} So vatānanda bhikkhu saddho samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati so vatānanda bhikkhu sīlavā samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati so vatānanda bhikkhu bahussuto sutadharo samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati so vatānanda bhikkhu suvaco samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati so vatānanda bhikkhu kalyāṇamitto samāno imasmiṃ @Footnote: 1 Ma. khosaddo natthi.

--------------------------------------------------------------------------------------------- page164.

Dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati so vatānanda bhikkhu āraddhaviriyo samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati so vatānanda bhikkhu upaṭṭhitasati samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati so vatānanda bhikkhu santuṭṭho samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati so vatānanda bhikkhu appiccho samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati so vatānanda bhikkhu sammādiṭṭhiko samāno imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati so vatānanda bhikkhu imehi kho 1- dasahi dhammehi samannāgato imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatīti ṭhānametaṃ vijjati 2-.


             The Pali Tipitaka in Roman Character Volume 24 page 162-164. https://84000.org/tipitaka/read/roman_read.php?B=24&A=3399&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=3399&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=82&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=82              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]