ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [83]   Athakho   āyasmā   puṇṇiyo   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   puṇṇiyo   bhagavantaṃ   etadavoca   ko  nu  kho  bhante
hetu   ko   paccayo   yena  appekadā  tathāgataṃ  dhammadesanā  paṭibhāti
appekadā na paṭibhātīti.
     {83.1}   Saddho   ca  puṇṇiya  bhikkhu  hoti  no  ca  upasaṅkamitā
neva   tāva   tathāgataṃ   dhammadesanā   paṭibhāti   yato  ca  kho  puṇṇiya
bhikkhu      saddho     ca      hoti      upasaṅkamitā    ca     evaṃ
@Footnote: 1 Po. Ma. Yu. khosaddo natthi .  2 Ma. Yu. vijjatīti.
Tathāgataṃ    dhammadesanā   paṭibhāti   saddho   ca   puṇṇiya   bhikkhu   hoti
upasaṅkamitā   ca   no  ca  payirupāsitā  ...  payirupāsitā  ca  no  ca
paripucchitā  ...  paripucchitā  ca  no  ca  ohitasoto  dhammaṃ suṇāti ...
Ohitasoto  ca  dhammaṃ  suṇāti  no  ca  sutvā  dhammaṃ dhāreti ... Sutvā
ca  dhammaṃ  dhāreti  no  ca  dhatānaṃ  1-  dhammānaṃ  atthaṃ  upaparikkhati ...
Dhatānañca   1-   dhammānaṃ   atthaṃ   upaparikkhati   no   ca   atthamaññāya
dhammamaññāya     dhammānudhammapaṭipanno     hoti     ...    atthamaññāya
dhammamaññāya   dhammānudhammapaṭipanno   hoti   no  ca  kalyāṇavāco  hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya     atthassa    viññāpanīyā    kalyāṇavāco    ca    hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya    atthassa    viññāpanīyā    no   ca   sandassako   hoti
samādapako    samuttejako    sampahaṃsako    sabrahmacārīnaṃ   neva   tāva
tathāgataṃ dhammadesanā paṭibhāti.
     {83.2}  Yato  ca  kho  puṇṇiya  bhikkhu  saddho ca hoti upasaṅkamitā
ca   payirupāsitā   ca   paripucchitā   ca   ohitasoto  ca  dhammaṃ  suṇāti
sutvā   ca   dhammaṃ   dhāreti  dhatānañca  1-  dhammānaṃ  atthaṃ  upaparikkhati
atthamaññāya        dhammamaññāya       dhammānudhammapaṭipanno       hoti
kalyāṇavāco    ca    hoti    kalyāṇavākkaraṇo    poriyā    vācāya
samannāgato     vissaṭṭhāya     anelagaḷāya     atthassa    viññāpanīyā
sandassako     ca     hoti    samādapako    samuttejako    sampahaṃsako
sabrahmacārīnaṃ    evaṃ   tathāgataṃ   dhammadesanā   paṭibhāti   imehi   kho
@Footnote: 1 Ma. dhātānaṃ.
Puṇṇiya   dasahi  dhammehi  samannāgatā  ekantaṃ  1-  tathāgataṃ  dhammadesanā
paṭibhātīti.



             The Pali Tipitaka in Roman Character Volume 24 page 164-166. https://84000.org/tipitaka/read/roman_read.php?B=24&A=3443              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=3443              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=83&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=83              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8131              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8131              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]