ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā

     [90]   Athakho   āyasmā  sārīputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   āyasmantaṃ   sārīputtaṃ   bhagavā  etadavoca  kati  nu  kho
sārīputta   khīṇāsavassa   bhikkhuno   balāni   yehi   balehi   samannāgato
khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {90.1}   Dasa  bhante  khīṇāsavassa  bhikkhuno  balāni  yehi  balehi
samannāgato   khīṇāsavo   bhikkhu   āsavānaṃ   khayaṃ  paṭijānāti  khīṇā  me
āsavāti   .  katamāni  dasa  idha  bhante  khīṇāsavassa  bhikkhuno  aniccato
sabbe   saṅkhārā  yathābhūtaṃ  sammappaññāya  sudiṭṭhā  honti  yampi  bhante
khīṇāsavassa   bhikkhuno  aniccato  sabbe  saṅkhārā  yathābhūtaṃ  sammappaññāya
sudiṭṭhā  honti  idampi  bhante  khīṇāsavassa  bhikkhuno  balaṃ  hoti  yaṃ  balaṃ
āgamma khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {90.2}  Puna  caparaṃ  bhante  khīṇāsavassa  bhikkhuno  aṅgārakāsūpamā
kāmā    yathābhūtaṃ    sammappaññāya    sudiṭṭhā   honti   yampi   bhante
khīṇāsavassa   bhikkhuno   aṅgārakāsūpamā   kāmā   yathābhūtaṃ  sammappaññāya
Sudiṭṭhā   honti   idampi   bhante   khīṇāsavassa  bhikkhuno  balaṃ  hoti  yaṃ
balaṃ   āgamma   khīṇāsavo   bhikkhu  āsavānaṃ  khayaṃ  paṭijānāti  khīṇā  me
āsavāti.
     {90.3}  Puna  caparaṃ  bhante  khīṇāsavassa  bhikkhuno  vivekaninnaṃ cittaṃ
hoti   vivekapoṇaṃ   vivekapabbhāraṃ   vivekaṭṭhaṃ   nekkhammābhirataṃ  byantībhūtaṃ
sabbaso   āsavaṭṭhāniyehi   dhammehi   yampi  bhante  khīṇāsavassa  bhikkhuno
vivekaninnaṃ  cittaṃ  hoti  vivekapoṇaṃ  vivekapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ
byantībhūtaṃ    sabbaso    āsavaṭṭhāniyehi    dhammehi    idampi    bhante
khīṇāsavassa   bhikkhuno   balaṃ   hoti   yaṃ   balaṃ  āgamma  khīṇāsavo  bhikkhu
āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
     {90.4}  Puna  caparaṃ bhante khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā
bhāvitā   honti  subhāvitā  yampi  bhante  khīṇāsavassa  bhikkhuno  cattāro
satipaṭṭhānā   bhāvitā   honti   subhāvitā   idampi   bhante  khīṇāsavassa
bhikkhuno   balaṃ   hoti  yaṃ  balaṃ  āgamma  khīṇāsavo  bhikkhu  āsavānaṃ  khayaṃ
paṭijānāti khīṇā me āsavāti.
     {90.5}  Puna caparaṃ bhante khīṇāsavassa bhikkhuno cattāro sammappadhānā
bhāvitā   honti   subhāvitā   ...   cattāro   iddhippādā   bhāvitā
honti   subhāvitā   ...  pañcindriyāni  pañca  balāni  bhāvitāni  honti
subhāvitāni  ...  satta  bojjhaṅgā  bhāvitā  honti subhāvitā ... Ariyo
aṭṭhaṅgiko   maggo   bhāvito  hoti  subhāvito  yampi  bhante  khīṇāsavassa
bhikkhuno   ariyo   aṭṭhaṅgiko   maggo  bhāvito  hoti  subhāvito  idampi
bhante   khīṇāsavassa   bhikkhuno   balaṃ   hoti  yaṃ  balaṃ  āgamma  khīṇāsavo
Bhikkhu   āsavānaṃ   khayaṃ   paṭijānāti   khīṇā   me  āsavāti  .  imāni
kho  bhante  dasa  khīṇāsavassa  bhikkhuno  balāni  yehi  balehi  samannāgato
khīṇāsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti khīṇā me āsavāti.
                    Theravaggo catuttho.
                        Tassuddānaṃ
         vāhuno cānando ca 1-    puṇṇiyo ca byākaraṇaṃ
         katthī aññādhikaraṇaṃ        kokāliko ca balāni ca 2-.
                     ------------



             The Pali Tipitaka in Roman Character Volume 24 page 186-188. https://84000.org/tipitaka/read/roman_read.php?B=24&A=3916              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=24&A=3916              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=24&item=90&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=24&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=24&i=90              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8251              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8251              Contents of The Tipitaka Volume 24 https://84000.org/tipitaka/read/?index_24 https://84000.org/tipitaka/english/?index_24

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]